Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 352

[English text for this chapter is available]

skanda uvāca |
ramā rame ramāḥ śubhā ramāṃ rame ramāstathā |
ramayā ca ramābhyāñca ramābhiḥ sṛtamavyayaṃ || 1 ||
[Analyze grammar]

ramāyai ca ramābhyāñca ramāyā ramayoḥ śubhaṃ |
ramāṇāñca ramāyāñca ramāśvevaṃ kalādayaḥ || 2 ||
[Analyze grammar]

jarā jarasau jara iti jarasaśca jarā jarāṃ |
jarasañca jarāsvevaṃ sarvvā sarvve ca sarvveyā || 3 ||
[Analyze grammar]

sarvvasthai dehi sarvvasyāḥ sarvvasyāḥ sarvvayostathā |
śeṣaṃ ramāvadrūpaṃ syād dve dve tisraśca tisṛṇāṃ || 4 ||
[Analyze grammar]

buddhīrbuddhyā buddhaye ca buddhyai buddheśca hemate |
kavivatsyānmunīnāñca nadī nadyau nadīṃ nadīḥ || 5 ||
[Analyze grammar]

nadyā nadībhirnadyai ca nadyāñcaiva nadīṣu ca |
kumārī jṛmbhaṇītyevaṃ śrīḥ śriyau ca śriyaḥ śriyā || 6 ||
[Analyze grammar]

śriyai śriye strīṃ striyañca strīśca striyaḥ striyā striyai |
striyāḥ strīṇāṃ striyāñca grāmaṇyāṃ dhenvai ca dhenave || 7 ||
[Analyze grammar]

jambūrjambvau ca jambūśca jambūnāñca phalampiva |
varṣābhvau ca punarbhvau ca mātṝrvvāpari ca gauśca nauḥ || 8 ||
[Analyze grammar]

vāgvācā vāgbhiśca vākṣu sragbhyāṃ sraji srajostathā |
vidvadbhyāñcaiva vidvatsu bhavatī syād bhavantyapi || 9 ||
[Analyze grammar]

dīvyantī bhātī bhāntī ca tudantī ca tudatyapi |
rudatī rundhatī devī gṛhṇatī corayantyapi || 10 ||
[Analyze grammar]

dṛṣat dṛṣadbhyāṃ dṛṣadi viśeṣaviduṣī kṛtiḥ |
samit samidbyāṃ samidhi sīmā sīmni ca sīmani || 11 ||
[Analyze grammar]

dāmanībhyāṃ kakudbhyāñca keyamābyāṃ tathāsu ca |
gīrbhyāñcaiva girā gīrṣu subhūḥ supūḥ purā puri || 12 ||
[Analyze grammar]

dyaurdyubhyāṃ divi dyuṣu tādṛśyā tādṛśī diśaḥ |
yādṛśyāṃ yādṛśī tadvat suvacobhyāṃ suvacaḥ svapi |
asau cāmūmamū cāmūramūbhiramucā'muyoḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 352

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: