Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 351

[English text for this chapter is available]

skanda uvāca |
vibhaktisiddharūpañca kātyāyana vadāmi te |
dve vibhaktī suptiṅaśca supaḥ sapta vibhaktayaḥ || 1 ||
[Analyze grammar]

su aujasiti prathamā amauṭśaso dvitīyā |
ṭābhyāṃ bisiti tṛtīyā ṅabhyāṃbhyasaścaturthyapi || 2 ||
[Analyze grammar]

ṅasibhyāṃbhyasaḥ pañcamī syātṅasosāmiti ṣaṣṭhyapi |
ṅiostubiti saptamī syāt syuḥ prātipadikātparāḥ || 3 ||
[Analyze grammar]

dvividhaṃ prātipadikaṃ hyajantañca halantakaṃ |
pratyekaṃ trividhaṃ tat syāt pumāṃstrī ca napuṃsakaṃ || 4 ||
[Analyze grammar]

darśyante nāyakāsteṣāmanuktānāñca vīryyataḥ |
vṛkṣaḥ sarvvo'tha pūrvvaśca prathamaśca dvitīyakaḥ || 5 ||
[Analyze grammar]

tṛtīyaḥ khaṇḍapā vahniḥ sakhāpatiraharpatiḥ |
paṭurnīrgrāmaṇīndraśca khalabūrmmitrabhūḥ svabhūḥ || 6 ||
[Analyze grammar]

suśrīḥ sudhīḥ pitā bhrātā nā karttā kroṣṭunaptṛkau |
surā rā gaustathā dyaurglauḥ svarāntāḥ puṃsi nāyakāḥ || 7 ||
[Analyze grammar]

suvāk tvak pṛṣat samrāṭ janmabhāk ca avedapi |
āpo marudbhavan dīvyan bhavāṃśca maghavān pivan || 8 ||
[Analyze grammar]

bhagavānaghavānarvvānvahnimat sarvvavitsupṛt |
susomā kuṇḍī rājā ca śvā yuvā maghavā tathā || 9 ||
[Analyze grammar]

pūṣā sukarmmā yajvā ca suvarmmā ca sudharmmaṇā |
aryyamā vṛtrahā panthāḥ sukakudādipañca ca || 10 ||
[Analyze grammar]

praśān sutāṃśca pañcādyāḥ sugīḥ surāḥ supūrapi |
candramāḥ suvacāḥ śreyān vidvāṃścośanasā saha || 11 ||
[Analyze grammar]

pecivān gauravānaḍvān godhuṅmitradruhau śvaliṭ |
striyāṃ jāyā jarā bālā eḍa़kā saho vṛddhayā || 12 ||
[Analyze grammar]

kṣātriyā bahurājā ca bahudā mā'tha bālikā |
māyā kaumudagandhā ca sarvvā pūrvvā sahānyayā || 13 ||
[Analyze grammar]

dvitīyā ca tṛtīyā ca buddhiḥ stro śrornnadī sudhīḥ |
bhavantī caiva dīvyantī bhātī bhāntī ca yāntyapi || 14 ||
[Analyze grammar]

śrṛṇvatī tudatī kartrī tudantī kurvatī mahī |
rundhatī krīḍa़tī dāntī pālayantī surāṇyapi || 15 ||
[Analyze grammar]

gaurī putravatī nīśca vadhūrddevatayā bhuvā |
tisro dve kati varṣābhūḥ svasā mātā varā ca gauḥ || 16 ||
[Analyze grammar]

naurvāktvaktvakprācyavācīti tiraścī samudīcyapi |
śaradvidyut saridyoṣit agnivit saspadā dṛśat || 17 ||
[Analyze grammar]

yaiṣā sā vedavitsaṃvit bahvī rājñī tvayā mayā |
sīmā pañcādayo rājī dhūḥ pūścaiva diśā girā || 18 ||
[Analyze grammar]

catasro viduṣī caiva keyaṃ dik dṛk ca tādṛśo |
asau striyāṃ nāyakāśca nāyakāśca napuṃsake || 19 ||
[Analyze grammar]

kuṇḍaṃ sarvaṃ somapañca dadhi vāri khalapvatha |
madhu trapu karttṛ bhaktṛ ativaktṛ payaḥ puraḥ || 20 ||
[Analyze grammar]

prākpratyak ca tiryyagudak jagad jāgrattathā sakṛt |
susampacca sudaṇḍīha ahaḥ kiñcedamityapi || 21 ||
[Analyze grammar]

ṣaṭsarpiḥ śreyaścatvāri ado'nye hīdṛśāḥ pare |
etebyaḥ prathamādayaśca syuḥ prātipadikātparāḥ || 22 ||
[Analyze grammar]

dhātupratyayahīnaṃ yatsyāt prātipadikantu tat |
prātipadikāt svaliṅgārthavacane prathamā bhavet || 23 ||
[Analyze grammar]

sambodhane ca prathamā ukte karmmaṇi karttari |
karmma yat kriyate tatsyāt dvitīyā karmaṇi smṛtā || 24 ||
[Analyze grammar]

kriyate yena karaṇaṃ karttā yaśca karoti saḥ |
anukte tiṅkṛttaddhitaistṛtīyā karaṇe bhavet || 25 ||
[Analyze grammar]

kārake karttari ca sā sampradāne caturthyapi |
yasmai ditsā dhārayate sampradānaṃ tadīritaṃ || 26 ||
[Analyze grammar]

apādānaṃ yato'paiti ādatte ca bhayaṃ yataḥ |
apādāne pañcamī syāt svasvāmyādau ca ṣaṣṭhyapi || 27 ||
[Analyze grammar]

ādhāro yo'dhikaraṇaṃ vibhaktistatra saptamī |
ekārthe caikavacanaṃ dvyarthe dvivacanaṃ bhavet || 28 ||
[Analyze grammar]

bahuṣu bahuvacanaṃ siddharūpāṇyatho vade |
vṛkṣaḥ sūryyo'mabuvāho'rka herave hedvijātayaḥ || 29 ||
[Analyze grammar]

viprau gajānmahendreṇa yamābyāmanalaiḥ kṛtaṃ |
rāmāya munivaryyābhyāṃ kebhyo dharmmāt harau ratiḥ || 30 ||
[Analyze grammar]

śarābyāṃ pustakebhyaśca arthasyeśvarayorgatiḥ |
bālānāṃ sajjane prītirhaṃsayoḥ kamaleṣu ca || 31 ||
[Analyze grammar]

evaṃ kāmamaheśādyāḥ śabdā jñeyāśca vṛkṣavat |
sarve viśve ca sarvasmai sarvasmātkataro mataḥ || 32 ||
[Analyze grammar]

sarveṣāṃ svañca viśvasmin śeṣaṃ rūpañca vṛkṣavat |
evañcobhayakatarakatamānyatarādayaḥ || 33 ||
[Analyze grammar]

pūrvve pūrvvāśca pūrvasmai pūrvasmāt susamāgataḥ |
pūrvvo buddhiśca pūrvasmin śeṣarūpantu sarvavat || 34 ||
[Analyze grammar]

evaṃ paravarādyāśca dakṣiṇottarakāntarāḥ |
aparaऱścādharo nemāḥ prathamāḥ prathame'rkavat || 35 ||
[Analyze grammar]

evaṃ caramāyatayā alpārddhā nemaādayaḥ |
dvitīyasmai dvitīyāya dvitīyasmāt dvitīyakāt || 36 ||
[Analyze grammar]

dvitīyasmin dvitīye ca tṛtīyaśca tathā'rkkavat |
somapāḥ somapau jñeyausomapāḥ somapāṃ braja || 37 ||
[Analyze grammar]

kīlālapau somapaśca somapā somape dada |
somapābhyāṃ somapābhyaḥ somapaḥ somapoḥ kulaṃ || 38 ||
[Analyze grammar]

evaṃ kīlālapādyāḥ syu kaviragnistathā'rayaḥ |
hekave kavimagnī tān harīn sātyakinā hṛtaṃ || 39 ||
[Analyze grammar]

ravibhyāṃ ravibhirddehi vahniye yaḥ samāgataḥ |
agneragnyostathāgnīnāṃ kavau kavyoḥ kaviṣva'tha || 40 ||
[Analyze grammar]

evaṃ susṛtirabhrāntiḥ sukīrttiḥ sudhṛtistathā |
sakhā sakhāyau sakhāyaḥ hesakhe vraja saptatiṃ || 41 ||
[Analyze grammar]

sakhāyañca sa khāyau ca sakhīn sakhyā gato dada |
sakhye sakhyuśca sakhyaśca sakhyoḥ śeṣaḥ kaveriva || 42 ||
[Analyze grammar]

patyā patye ca patyaśca patyuḥ patyostathā'gnivat |
dvau dvau dvābhyāṃ dvābhyāṃ dvitvādyarthe dvayordvayoḥ || 43 ||
[Analyze grammar]

trayastrīṃśca tribhistribhyastrayāṇāñca triṣu kramāt |
kavivat katikatīti śeṣaṃ vahuvacanaṃ smṛtam || 44 ||
[Analyze grammar]

nīniyau ca niyo henīḥ niyaṃ niyau niyo niyā |
nībhyāṃ nībhirniye nībhyaḥ niyānniyi niyostathā || 45 ||
[Analyze grammar]

suśrīḥ sudhīḥ prabhṛtayo grāmaṇīḥ pūjayeddhariṃ |
grāmaṇyau grāmaṇyo grāmaṇyaṃ grāmaṇyā grāmaṇībhiḥ || 46 ||
[Analyze grammar]

grāmaṇyo grāmaṇyāmevaṃ senānīpramukhāḥ subhūḥ |
subhuvau ca svayambhuvaḥ svayambhuñca svayambhuvaḥ || 47 ||
[Analyze grammar]

svayambhuvā svayambhuvi evaṃ pratibhuvādayaḥ |
khalapūḥ khalapvau śreṣṭhau khalapvañca khalapvi ca || 48 ||
[Analyze grammar]

evaṃ śarapūmukhāḥ syuḥ kroṣṭā kroṣṭāra īritāḥ |
kroṣṭūṃśca koṣṭuśca koṣṭunā kroṣṭrā kroṣṭūnāṃ koṣṭarīdṛśaṃ || 49 ||
[Analyze grammar]

pitā pitarau pitaraḥ hepitaḥ pitarau śubhau |
pitṝn pituḥ pituḥ pitroḥ pitṝṇāṃ pitarīdṛśaṃ || 50 ||
[Analyze grammar]

evaṃ bhrātā ca jāmātṛmukhā nṝṇāṃ nṛṇāṃ tathā |
karttā karttārau karttṝśca karttṝṇāṃ karttarīdṛśaṃ || 51 ||
[Analyze grammar]

pitṛvaccaivamuṭgātā svasā naptrādayaḥ smṛtāḥ |
surāḥ surāyau surāyaḥ nurāyāñca surāyyapi || 52 ||
[Analyze grammar]

gauḥ gāvau gāṅgā gavā ca gorgavośca gavāṃ gavi |
eva dyaurglauścāpi tathā svarāntāḥ puṃsi nāyakāḥ || 53 ||
[Analyze grammar]

suvāk suvācau suvācā suvāgbhyāñca suvākṣvapi |
evaṃ dikpramukhāḥ prāṅca prāñcau prāñcañca bho vraja || 54 ||
[Analyze grammar]

prāgbhyāṃ prāgbhiḥ prācāñca prāci ca prāṅsu prāṅsu prāṅśvapi |
evaṃ hyudaṅudīcī vā samyaṅka prtyakasamīcyapi || 55 ||
[Analyze grammar]

tiryyaṅtiraśca sadhryaṅ ca viśvadryaṅ pūrvavat smṛtāḥ |
adadryaṅadamuyaṅ syāt tatāmumuyaṅīritaḥ || 56 ||
[Analyze grammar]

adadryaṅadamuyaṅ syāt tathāmumuyaṅīritaḥ |
adadryañco hyamudrīcaḥ adadryagbhyāñca pūrvvavat || 57 ||
[Analyze grammar]

tattvatṛṣi tattvatṛṭsu evaṃ kāṣṭhataḍa़ाdayaḥ |
bhiṣak bhiṣagabyāṃ bhiṣaji janmabhāgādayastathā || 58 ||
[Analyze grammar]

marut marudbhyāṃ maruti evaṃ śatrujidādayaḥ |
bhavān bhavantau bhavatāṃ bhavaṃścaiva bhavatyapi || 59 ||
[Analyze grammar]

mahānmahāntau mahatāmevaṃ bhagavadādayaḥ |
evaṃ maghavānmaghavantau agniciccāgnicityapi || 60 ||
[Analyze grammar]

agnicitsvevamevānyat vedavittvavittvapi |
vedavidāmevamanyat yaḥ samastena sarvvavit || 61 ||
[Analyze grammar]

rājā rājānau rājñaḥ rījñi rājani rājan |
yajvā yajvānastadvat karī daṇḍī ca daṇḍinī || 62 ||
[Analyze grammar]

panthāḥ panthānau ca pathaḥ pathimbhāṃ pathi cedṛśam |
manthā ṛbhukṣāḥ paśyādyāḥ pañca pañca ca pañcabhiḥ || 63 ||
[Analyze grammar]

pratān pratānau pratānbhyāṃ heprtāṃśca suśarmmaṇaḥ |
āpaḥ apaḥ adbhirapyevaṃ praśāṃścaiva praśāmyapi || 64 ||
[Analyze grammar]

kaḥ kena sarvvavat keṣu ayaṃ cemeimānnayaḥ |
anena cābhyāmebhiśca asmai cebhyaḥ svamasyaca || 65 ||
[Analyze grammar]

anayoreṣāmeṣu syāccatvāraścaturastathā |
caturṇoñca caturṣva'sti sugīḥ śreṣṭhaḥ sugiryyapi || 66 ||
[Analyze grammar]

sudyauḥ suditrau sudyubhyāṃ viḍviṣau viṭsu yādṛśaḥ |
yādṛgbhyāñcaiva viḍa़bhyāñca ṣaṭ ṣaṭ ṣaṇṇāñca ṣaṭsvapi || 67 ||
[Analyze grammar]

suvacāḥ suvacasā ca suvacobhyāmathedṛśam |
he suvaco he uśanan uśanā vośanasyapi || 68 ||
[Analyze grammar]

puradaṃśā anehā hevidvan vidvāṃsa uttamāḥ |
viduṣe namo vidvadbhyāṃ vidvatsu ca vabhuvivān || 69 ||
[Analyze grammar]

evañca pecivān śreyān śreyāṃsau śreyasastathā |
asau am amī śreṣṭhā amuṃ bhamūnihāmunā || 70 ||
[Analyze grammar]

amībhiramusmai vāmusmādamuṣathya vāmuyostathā |
amīṣāmamusminnityevaṃ godhuk godhugmiragataḥ || 71 ||
[Analyze grammar]

godhukṣvityevamanyepi mitradruho mitradruhā |
mitradhrugbhyāṃ mitradhrugbhireva cittadruhādayaḥ || 72 ||
[Analyze grammar]

svaliṭ svaliḍbhyāṃ svalihi anaḍvānanaḍutsu ca |
ajantāśca halantāśca puṃsyātho'tha striyāṃ vade || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 351

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: