Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 331

[English text for this chapter is available]

agniruvāca |
catuḥśatamutkṛtiḥ syādukṛteścaturastyajet |
abhisaṃvyā pratyakṛtistāni chandāṃsi vai pṛthak || 1 ||
[Analyze grammar]

kṛtiścātidhṛtivṛttī atyaṣṭiṣcāṣṭirityataḥ |
atiśarkkarī śakkarīti atijagatī jagatyapi || 2 ||
[Analyze grammar]

chando'tra laukikaṃsyācca ārṣamātraiṣṭubhāt smṛtam |
triṣṭuppaṅktivṛhatī anuṣṭuvuṣṇigī ritam || 3 ||
[Analyze grammar]

gāyatrī syāt supratiṣṭhā pratiṣṭhā madhyayā saha |
atyuktātyukta ādiśca ekaikākṣaravarjitam || 4 ||
[Analyze grammar]

caturbhāgo bhavet pādo gaṇcchandaḥ pradarśyate |
tāvantaḥ samudrā gaṇā hyādimadhyāntasarvagāḥ || 5 ||
[Analyze grammar]

caturṇaḥ pañca ca gaṇā āryyālakṣaṇamucyate |
svarārddhañcāryyārddhaṃ syādāryyāṃyāṃ viṣamenajaḥ || 6 ||
[Analyze grammar]

ṣaṣṭho jo nalapūrvā syāddvitīyādipadaṃ nale |
saptame'nte prathamā ca dvitīye pañcame nale || 7 ||
[Analyze grammar]

arddhe padaṃ prathamādi ṣaṣṭha eko laghurbhavet |
triṣu gaṇeṣu pādaḥ syādāryyā pañcārddhake smṛtā || 8 ||
[Analyze grammar]

vipulānyātha capalā gurumadhyāgatau ca jau |
dvitīyacaturthau pūrve ca capalā mukhapurvikā || 9 ||
[Analyze grammar]

dvitīthe jaghanapūrvvā capalāryyā prakīrttitā |
ubhayormahācapalā gītavādyārddhatulyakā || 10 ||
[Analyze grammar]

antyenārddhenopagītirudgītiścotkramāt smṛtā |
arddhe rakṣagaṇā āryyā gītacchando'tha mātrayā || 11 ||
[Analyze grammar]

vaitālīyaṃ dvisvarā syādayuṣpāde same nalaḥ |
vasavo'nte vanagāśca gopucchandaśakaṃ bhavet || 12 ||
[Analyze grammar]

bhagaṇaāntā pāṭalikā śeṣe pare ca pūrvavat |
sākaṃ ṣaḍvā miśrāyuk prācyavṛttiḥ pradarśyate || 13 ||
[Analyze grammar]

pañcamena pūrvasākaṃ tṛtīyena sahasrayuk |
udīcyavṛttirvācyāṃ syād yugapacca pravarttakaṃ || 14 ||
[Analyze grammar]

ayukcāruhāsinī syādyugapaccāntikā bhavet || 15 ||
[Analyze grammar]

saptārccirvasavaścaiva mātrāsamakamīritam |
bhavennalavamau laśca dvādaśo vā navāsikā || 16 ||
[Analyze grammar]

viśvokaḥ pañcamāṣṭau mo citra lavamakaścalaḥ |
parayuktenopacitrā pādākulakamityataḥ || 17 ||
[Analyze grammar]

gītāryyā lopaścet saumyā laḥ pūrvaḥ jyotirīritā |
syācchikhā viparyyāstārddhā tūlikā samudāhṛtā || 18 ||
[Analyze grammar]

ekonatriṃśadante gaḥ syājjñejanasamāvalā |
gu ityekaguruṃ saṃkhyāvarṇāddaśaviparyyayāt || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 331

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: