Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 330

[English text for this chapter is available]

agniruvāca |
pāda āpādapūraṇe gāyatryo vasavaḥ smṛtāḥ |
jagatyā ādityāḥ pādo virājo diśa īritāḥ || 1 ||
[Analyze grammar]

viṣṇuto rudrāḥ pādaḥ syācchanda ekādipādakaṃ |
ādyaṃ catuṣpāccaturmistripāt saptākṣaraiḥ kkacit || 2 ||
[Analyze grammar]

sā gāyatrī pade nīvṛt tatpratiṣṭhādi ṣaṭ tripāt |
badhaṃmānā ṣaḍa़ṣṭāṣṭā tripāt ṣaḍ vasūbhūvaraiḥ || 3 ||
[Analyze grammar]

gāyatrī tripadā nīvṛt nāgī navanavarttubhiḥ |
vārāhī rasadvirasā chamdaścātha tṛtīyakap || 4 ||
[Analyze grammar]

dviṣād dvādaśavasvantaiḥ tripāttu traiṣṭabhaiḥ smṛtam |
uṣṇik chando'ṣṭavasukaiḥ pādairvede prakīrttitaḥ || 5 ||
[Analyze grammar]

kakubuṣṇigaṣṭasūryyavasvarṇā tribhireva saḥ |
punaruṣṇik sūryyavasuvasvarṇaiśca tripādbhavet || 6 ||
[Analyze grammar]

paroṣṇik paratastasmāccatuṣṇadāt tribhirbhavet |
sāṣṭākṣarairanuṣṭup syāt catuṣpācca tripāt kkacit || 7 ||
[Analyze grammar]

aṣṭārkasūryyavarṇaiḥ syāt madhye'nte ca kkacidbhavet |
vṛhatījagatyastravogāyatryāḥ pūrvvako yadi || 8 ||
[Analyze grammar]

tṛtīyaḥ pathyā bhavati dvitīyānyaṃ kusāriṇī |
skandhau grīvā kroṣṭuke syād yakṣe syādvo vṛhatyapi || 9 ||
[Analyze grammar]

upariṣṭād vṛhatyante purastād vṛhatī punaḥ |
kkacinnavakāścatvāro digvidikṣvaṣṭavarṇikāḥ || 10 ||
[Analyze grammar]

mahāvṛhatī jāgataiḥ syāt tribhiḥ sato vṛhatyapri |
bhaṇḍilaḥ paṅkticchandaḥ syāt sūryyārkāṣṭāṣṭavarṇakaiḥ || 11 ||
[Analyze grammar]

pūrvvau vedayujau sataḥ paṅktiśca viparītakau |
prastārapaṅaktiḥ purataḥ pavādāstārapaṅktikā || 12 ||
[Analyze grammar]

akṣarapaṅktiḥ pañcakāścatvāraścālpaśo dvayaṃ |
padapaṅktiḥ pañca bhaveccatuṣakaṃ ṣaṭkakatrayem || 13 ||
[Analyze grammar]

ṣaṭkapañcabhirgāyatraiḥ ṣaḍbhiśca jagatī bhavet |
ekena triṣṭuvjyotiṣmatī tathaiva jagatoritā || 14 ||
[Analyze grammar]

purastājjayotiḥ prathame madhye jyotiśca madhyataḥ |
upariṣṭājjotirantyādekasmin pañcake tathā || 15 ||
[Analyze grammar]

bhavecchandaḥ śaṅkumatī ṣaṭke chandaḥ kakudmatī |
tripādaśiśumadhyā syāt sā pipīlikamadhyamā || 16 ||
[Analyze grammar]

viparītā yavamadhyā trivṛdekena varjitā |
bhūmijaikenādhikena dvihīnā ca cirādbhavet || 17 ||
[Analyze grammar]

svarāṭsyāddvābhyāmadhikaṃ sandigdho daivatāditaḥ |
ādipādānniścayaḥ syācchandasāṃ devatā kramāt || 18 ||
[Analyze grammar]

agniḥ sūryyaḥ śaśī jīvo varuṇaścandra eva ca |
viśvedevāśca ṣaḍa़ jādyāḥ svarāḥ ṣaḍa़ jo vṛṣaḥ kramāt || 19 ||
[Analyze grammar]

gāndhāro madhyamaścaiva pañcamo dhaivatastathā |
niṣādavarṇāḥ śvetaśca sāhaḍgaśca pisaḍgakaḥ || 20 ||
[Analyze grammar]

kṛṣṇo nīlo lohitaśca gaurī gāyatrimukhyake |
gorocanābhāḥ kṛtayo jyotiśchando hi śyāmalaṃ || 21 ||
[Analyze grammar]

agnirvaiśyaḥ kāśyapaśca gautamāhgirasau kramāt |
bhārgavaḥ kauśikaścaiva vāśiṣṭho gotramīritaṃ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 330

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: