Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 327

[English text for this chapter is available]

īśvara uvāca |
vrateśvarāṃśca satyādīniṣṭvā vratasamrpaṇam |
ariṣṭaśamane śastamariṣṭaṃ sūtranāyakam || 1 ||
[Analyze grammar]

hemaratnamayaṃ bhūtyai mahāśaṅkhañca māraṇe |
āpyāyane śaṅkhasūtraṃ mauktikaṃ pūtravarddhanam || 2 ||
[Analyze grammar]

sphāṭikaṃ bhūtidaṃ kauśaṃ muktidaṃ rudranetrajaṃ |
dhātrīphalapramāṇena rudrākṣaṃ cottamantataḥ || 3 ||
[Analyze grammar]

sameruṃ meruhīnaṃ vā sūtraṃ japyantu mānasam |
anāmāṅguṣṭhamākramya japaṃ bhāṣyantu kārayet || 4 ||
[Analyze grammar]

tarjjanyaṅguṣṭhamākramya na meruṃ laṅghayejjape |
pramādāt patite sūtre japtavyantu śatadvayam || 5 ||
[Analyze grammar]

sarvavādyamayī ghaṇṭā tasyā vādanamarthakṛt |
gośakṛnmūtravalmīkamṛttikābhasmavāribhiḥ || 6 ||
[Analyze grammar]

vesmāyatanaliṅgādeḥ kāryyamevaṃ viśodhanam |
skando namaḥ śivāyeti mantraḥ sarvvārthasādhakaḥ || 7 ||
[Analyze grammar]

gītaḥ pañcākṣaro vede loke gītaḥ ṣaḍa़kṣaraḥ |
omityante sthitaḥ śambhurmmudrārthaṃ vaṭavījavat || 8 ||
[Analyze grammar]

kramānnamaḥ śivāyeti īśānādyāni vai viduḥ |
ṣaḍa़kṣarasya sūtrasya bhāṣyadvidyākadambakaṃ || 9 ||
[Analyze grammar]

yadoṃnamaḥ śivāyeti etāvat paramaṃ padam |
anena pūjayelliṅgaṃ liṅge yasmāt sthitaḥ śivaḥ || 10 ||
[Analyze grammar]

anugrahāya lokānāṃ dharmmakāmārthamuktidaḥ |
yo na pūjayate liṅganna sa dharmmādibhājanaṃ || 11 ||
[Analyze grammar]

liṅgārccanādbhuktimuktiryāvajjīvamato yajet |
varaṃ prāṇaparityāgo bhuñjītāpūjya naiva taṃ || 12 ||
[Analyze grammar]

rudrasya pūjanādrudro viṣṇuḥ syādviṣṇupūjanāt |
sūryyaḥ syāt sūryyapūjātaḥ śaktyādiḥ śaktipūjanāt || 13 ||
[Analyze grammar]

sarvayajñatapodāne tīrthe vedeṣu yat phalaṃ |
tat phalaṃ koṭiguṇitaṃ sthāpya liṅgaṃ labhennaraḥ || 14 ||
[Analyze grammar]

trisandhyaṃ yorccayelliṅgaṃ kṛtvā vilvena pārthivam |
śataikādaśikaṃ yāvat kulamuddhṛtya nākabhāk || 15 ||
[Analyze grammar]

bhaktyā vittānusāreṇa kuryyāt prāsādasañcayam |
alpe mahati vā tulyaphalamāḍhyadaridrayoḥ || 16 ||
[Analyze grammar]

bhāgadvayañca dharmārthaṃ kalpayejjīvanāya ca |
dhanasya bhāgamekantu anityaṃ jīvitaṃ yataḥ || 17 ||
[Analyze grammar]

trisaptakulamuddhṛtya devāgārakṛdarthaṃbhāk |
mṛtkaṣṭheṣṭakaśailādyaiḥ kramāt koṭiguṇaṃ phalam || 18 ||
[Analyze grammar]

aṣṭeṣṭakasurāgārakārī svargamavāpnuyāt |
pāṃśunā krīḍamānopi devāgārakṛdarthabhāk || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 327

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: