Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 326

[English text for this chapter is available]

īśvara uvāca |
saubhāgyāderumāpūjāṃ vakṣye'haṃ bhuktimuktidāṃ |
mantradhyānaṃ maṇḍalañca mudrāṃ homādisādhanam || 1 ||
[Analyze grammar]

citrabhānuṃ śivaṃ kālaṃ mahāśaktisamanvitam |
iḍādyaṃ paratohṛtya sadevaḥ savikāraṇam || 2 ||
[Analyze grammar]

dvitāyaṃ dvārakākrāntaṃ gaurīprītipadānvitaṃ |
caturthyantaṃ prakarttavyaṃ gauryyā vai mūlavācakaṃ || 3 ||
[Analyze grammar]

oṃ hrīṃ saḥ śauṃ gauryyai namaḥ |
tatrārṇatritayenaiva jātiyuktaṃ ṣaḍa़ṅgulam |
āsanaṃ praṇavenaiva pūrttiṃ vai hṛdayen tu || 4 ||
[Analyze grammar]

udakañca tathā kālaṃ śivavījaṃ samuddharet |
prāṇaṃ dīrghasvarākrāntaṃ ṣaḍaṅgaṃ jātisaṃyutam || 5 ||
[Analyze grammar]

āsanaṃ praṇavenātra mūrttinyāsaṃ hṛdācaret |
yāmalaṃ kathitaṃ vatsa ekavīraṃ vadāmya'tha || 6 ||
[Analyze grammar]

vyāpakaṃ sṛṣṭisaṃyuktaṃ vahnimāyākṛśānubhiḥ |
śivaśaktimayaṃ vījaṃ hṛdayādivivarjjitaṃ || 7 ||
[Analyze grammar]

gaurīṃ yajeddhemarūpyāṃ kāṣṭhanāṃ śaulajādikāṃ |
pañcapiṇḍāṃ tathā'vyaktāṃ koṇe madhye tu pañcamaṃ || 8 ||
[Analyze grammar]

lalitā subhagā gaurī kṣobhaṇī cāgnitaḥ kramāt |
vāmā jyeṣṭhā kriyā jñānā vṛtte pūrvvādito yajet || 9 ||
[Analyze grammar]

sapīṭhe vāmabhāgo tu śivasyāvyaktarūpakam |
vyaktā dvinetrā tryakṣarā śuddhā vā śaṅkarānvitā || 10 ||
[Analyze grammar]

pīṭhapadmadvayaṃ tārā dvibhujā vā caturbhajā |
siṃhasthā vā vṛkasthā vā aṣṭāṣṭādaśasatkarā || 11 ||
[Analyze grammar]

sragakṣasūtrakalikā galakotpalapiṇḍikā |
śaraṃ dhanurvvā savyena pāṇinānyatamaṃ vahat || 12 ||
[Analyze grammar]

vāmena pustatāmbūladaṇḍābhayakamaṇḍalum |
gaṇeśadarpaṇeṣvāsāndadyādekaikaśaḥ kramāt || 13 ||
[Analyze grammar]

vyaktā'thavākāryyā ṣadmamudrā smṛtāsane |
tiṅgamudrā śivasyoktā mudā cāvāhanī dvayoḥ || 14 ||
[Analyze grammar]

śaktimudrā tu yonyākhyā caturasrantu maṇḍalaṃ |
caturasraṃ tripatrābjaṃ madhyakoṣṭhacatuṣṭaye || 15 ||
[Analyze grammar]

tryaśrorddhe cārddhecandrastu dvipadaṃ dviguṇaṃ kramāt |
dviguṇaṃ dvārakaṇṭhantu dviguṇādupakaṇṭhataḥ || 16 ||
[Analyze grammar]

dvāratrayaṃ trayaṃ dikṣu atha vā bhadrake yajet |
sthaṇḍile vātha saṃsthāpya pañcagavyāmṛtādinā || 17 ||
[Analyze grammar]

raktapuṣpāṇi deyāni pūjayitvā hyudaṅmukhaḥ |
śataṃ hutvāmṛtājyañca capūrṇādaḥ sarvvasiddhibhāk || 18 ||
[Analyze grammar]

balindatvā kumārīśca tisro vā cāṣṭa bhojayet |
naivahyaṃ śivabhakteṣu dadyānna svayamācaret || 19 ||
[Analyze grammar]

kanyārthī labhate kanyāṃ aputraḥ putramāpnuyāt |
durbhagā caiva saubhāgyaṃ rājā rājyaṃ jayaṃ raṇe || 20 ||
[Analyze grammar]

aṣṭalakṣaiśca vāksiddhirdevādyā vaśmāpnuyuḥ |
na nivedya na cāsnīyādvāmahastena cārccayet || 21 ||
[Analyze grammar]

aṣṭamyāñca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ |
mṛtyuñjayārccanaṃ vakṣye pūjayet kalasodare || 22 ||
[Analyze grammar]

hūyamānañca praṇavo mūrttirojasa īdṛśaṃ |
mūlañca vauṣaḍantena kumbhamudrāṃ pradarśayet || 23 ||
[Analyze grammar]

homayet kṣīradūrvājyamamṛtāñca punarnavām |
pāyasañca puroḍāsamayutantu pajenmanuṃ || 24 ||
[Analyze grammar]

caturmukhaṃ caturvāhuṃ dvābhyāñca kalasandadhat |
varadābhayakaṃ dvābhyāṃ snāyādvai kumbhamudrayā || 25 ||
[Analyze grammar]

ārogyaiśvaryyadīrghāyurauṣadhaṃ mantritaṃ śubham |
apamṛtyuharo dhyātaḥ pūjito'dbhuta eva saḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 326

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: