Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 324

[English text for this chapter is available]

īśvara uvāca |
śivaśāntiṃ pravakṣyāmi kalpāghoraprapūrvakam |
saptakoṭyadhipo ghoro brahmahatyādyaghārdanaḥ || 1 ||
[Analyze grammar]

uttamādhamasiddhīnāmālayo'khilaroganut |
divyāntarīkṣabhaumānāmutpātānāṃ vimardanaḥ || 2 ||
[Analyze grammar]

viṣagrahapiśācānāṃ grasanaḥ sarvakāmakṛt |
prāyaścittamaghaughārtau daurbhāgyārtivināśanam || 3 ||
[Analyze grammar]

ekavīrantu vinyasya dhyeyaḥ pañcamukhaḥ sadā || |
śāntike pauṣṭike śuklo rakto vaśye'tha pītakaḥ || 4 ||
[Analyze grammar]

stambhane dhūmra uccāṭamāraṇe kṛṣṇavarṇakaḥ |
karṣaṇaḥ kapilo mohe dvātriṃśadvarṇamarcayet || 5 ||
[Analyze grammar]

triṃśallakṣaṃ japenmantraṃ homaṃ kuryāddaśāṃśataḥ |
guggulāmṛtayuktena siddho'siddho'tha sarvakṛt || 6 ||
[Analyze grammar]

aghorānnāparo mantro vidyate bhuktimuktikṛt |
abrahmacārī brahmacārī asnātaḥ snātako bhavet || 7 ||
[Analyze grammar]

aghorāstramaghorantu dvāvimau mantrarājakau |
japahomārcanādyuddhe śatrusainyaṃ vimardayet || 8 ||
[Analyze grammar]

rudraśāntiṃ pravakṣyāmi śivāṃ sarvārthasādhanīṃ |
putrarthaṃ grahanāśārthaṃ viṣavyādhivinaṣṭaye || 9 ||
[Analyze grammar]

durbhikṣamārīśāntyarthe duḥsvapnaharaṇāya ca |
balādirājyaprāptyarthaṃ ripūṇāṃ nāśanāya ca || 10 ||
[Analyze grammar]

akālaphalite vṛkṣe sarvagrahavimardane |
pūjane tu namaskāraḥ svāhānto havane tathā || 11 ||
[Analyze grammar]

āpyāyane vaṣaṭkāraṃ puṣṭau vauṣanniyojayet |
cakāradvitayasthāne jātiyogantu kārayet || 12 ||
[Analyze grammar]

oṃ rudrāya ca te oṃ vṛṣabhāya namaḥ avimuktāya asambhavāya puruṣāya ca pūjyāya īśānāya pauruṣāya pañca cottare viśvarūpāya karālāya vikṛtarūpāya avikṛtarūpāya |
vikṛtau cāpare kāle apsu māyā ca nairṛte || |
ekāpiṅgalāya śvetapiṅgalāya kṛṣṇapiṅgalāya namaḥ madhupiṅgalāya namaḥ madhupiṅgalāya niyatau anantāya ādrārya śuṣkāya payogaṇāya | kālatattve | karālāya vikarālāya dvau māyātattve | sahasraśīrṣāya sahasravaktrāya sahasrakaracaraṇāya sahasraliṅgāya | vidyātattve | sahasrākṣādvinyaseddakṣiṇe hale | ekajaṭāya dvijaṭāya trijaṭāya svāhā | kārāya svadhākārāya vaṣaṭkārāya vaṣaṭkārāya ṣaḍrudrāya | īśatattve tu vahnipatre sthitā guha | bhūtapataye paśupataye umāpataye kālādhipataye | sadāśivādhyakṣyatattve ṣaṭpūjyāḥ pūrvadale sthitāḥ | umāyai kurūpadhāriṇi oṃ kuru 2 ruhiṇi 2 rudrosi devānāṃ devadevaviśākha hana 2 daha 2 paca 2 matha 2 turu 2 aru 2 suru 2 rudraśāntimanusmara kṛṣṇapiṅgala akālapiśācādhipativiśveśvarāya namaḥ | śivatattve karṇikāyāṃ pūjyau hyumāmaheśvarau | oṃ vyomavyāpine vyomarūpāya sarvavyāpine śivāya anantāya anāthāya anāśritāya śivāya | śivatattve nava padāni vyomavyāpyabhidhāsyahi | śāśvatāya yogapīṭhasaṃsthitāya nityaṃ yogine dhyānāhārāya namaḥ | oṃ namaḥśivāya sarvaprabhave śivāya īśānamūrdhāya tatpuruṣādipañcavaktrāya navapadaṃ pūrvadale sadākhye pūjayedguha | aghorahṛdayāya vamadevaguhyāya sadyojātamūrtaye | oṃ namo namaḥ | guhyātiguhyāya goptre anidhanāya sarvayogādhikṛtāya jyotīrūpāya agnipatre hīśatattve vidyātattve dve yāmyage parameśvarāya cetanācetana vyomana vyapina prathama tejastejaḥ māyātattve nairṛte kālatattve || |
atha vāruṇe | oṃ dhṛ dhṛ nānā vāṃ vāṃ anidhāna nidhanodbhava śiva sarvaparamātmanmahādeva sadbhāveśvara mahāteja yogādhipate muñca 2 pramatha 2 oṃ sarva 2 oṃ bhava 2 oṃ bhavodbhava | sarvabhūtasukhaprada vāyupatre'tha niyatau puruṣe cottarena ca | sarvasānnidhyakara brahmaviṣṇurudrapara anarcita astutastu ca sākṣina 2 turu 2 pataṅga piṅga 2 jñāna 2 śabda 2 sūkṣma 2 śiva 2 sarvaprada 2 oṃ namaḥśivāya oṃ namo namaḥ śivāya oṃ namo namaḥ |
īśāne prākṛte tattve pūjayejjuhuyājjapet |
graharogādimāyārtiśamanī sarvasiddhikṛt || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 324

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: