Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 323

[English text for this chapter is available]

īśvara uvāca |
oṃ hrūṃ haṃsaiti mantreṇa mṛtyurogādi śāmyati |
lakṣāhutibhirdūrvvābhiḥ śānti puṣṭi prasādhayet || 1 ||
[Analyze grammar]

atha vā praṇavenaiva māyayā vā ṣaḍa़ाnana |
divyāntarīkṣabhaumānāṃ śāntirutpātavṛkṣake || 2 ||
[Analyze grammar]

oṃ namo bhagavati gaṅge kāli mahākāli māṃsaśoṇitabhojane raktakṛṣṇamukhi |
vaśamānaya mānuṣān svāhā |
oṃ lakṣaṃ japtvā daśāṃśena hutvā syāt sarvakarmmakṛt |
vaśaṃ nayati śakrādīnmānuṣeṣveṣu kā kathā || 3 ||
[Analyze grammar]

antarddhānakarī vidyā mohanī jṛmbhanī tathā |
vaśannayati śatrūṇāṃ śatrubuddhipramohinī || 4 ||
[Analyze grammar]

kāmadhenuriyaṃ vidyā saptadhā parikīrttitā |
mantrarājaṃ pravakṣyāmi śatrucaurādimohanam || 5 ||
[Analyze grammar]

mahābhayeṣu sarvvaṣu smarttavyaṃ harapūjitaṃ |
lakṣaṃ japttavā tilairho maḥ siddhyeduddharārakaṃ śrṛṇu || 6 ||
[Analyze grammar]

oṃ hale śūle ehi brahmasatyena viṣṇusatyena rudrasatyena rakṣa māṃ vāceśvarāya svāhā |
durgāttārayate yasmāttena durgā śivā matā |
oṃ caṇḍakapālini dantān kiṭi kṣiṭi guhye phaṭ hrīṃ |
anena mantrarājena kṣālayitvā tu taṇḍulān || 7 ||
[Analyze grammar]

triśadvārāni japtāni taccaureṣu pradāpayet |
dantaiśacūrṇāni śuklāni patitāni hi śuddhaye || 8 ||
[Analyze grammar]

oṃ jvalallocana kapilajaṭābhārabhāsvara vidrāvaṇa trailokyaḍāmara dara bhrama |
ākaṭṭa toṭaya moṭaya daha paṭa evaṃ siddhirudro jñāpayati yadi |
grahopagataḥ svargallokaṃ devalokaṃ vā ārāmavihārācalaṃ tathāpi tamāvarttayiṣyāmi baliṃ |
gṛhṇa dadāmi te svāhet |
kṣetrapālabaliṃ datvā grho nyāsād hradaṃ vrajet |
śatravo nāśamāyānti raṇe vairagaṇakṣayaḥ || 9 ||
[Analyze grammar]

haṃsabījantu vinyasya viṣantu trividhaṃ haret |
aguruñcandanaṃ kuṣṭhaṃ kuṅkumaṃ nāgakeśaram || 10 ||
[Analyze grammar]

nakhaṃ vai devadāruñca samaṃ kṛtvātha dhūpakaḥ |
mākṣaikena samāyukto dehavastrādidhūpanāt || 11 ||
[Analyze grammar]

vivāde mohane strīṇaṃ maṇḍane kalahe śubhaḥ |
kanyāyā varaṇe bhāgye māyāmantreṇa mantritaḥ || 12 ||
[Analyze grammar]

hrīṃ rocanānāgapuṣpāṇi kuṅkumañca manaḥśilā |
lalāṭe tilakaṃ kṛtvā yaṃ paśyetsa vaśī bhavet || 13 ||
[Analyze grammar]

śatāvaryyāstu cūrṇantu dugdhapītañca putrakṛt |
nāgakeśaracūrṇantu ghṛtapakkantu putrkṛt || 14 ||
[Analyze grammar]

pālāśavījapānena labheta putrakantathā |
oṃ uttiṣṭha cāmuṇḍe jambhaya mohaya amukaṃ vaśamānaya svāhā |
ṣaḍ viṃśā siddhavidyā sā nadītīramṛtā śriyam || 15 ||
[Analyze grammar]

kṛtvonmattarasenaiva nāmālikhmārkapatrake |
mūtrotsargantataḥ kṛtvā japettāmāneyettastriyam || 16 ||
[Analyze grammar]

oṃ kṣuṃsaḥ vaṣaṭ |
madvāmṛtyuñjayo mantro japyāddhomācca puṣṭikṛt |
oṃ haṃsaḥ hrūṃ hūṃ sa hnaḥ sauḥ |
mṛtasañjīvanī vidyā aṣṭārṇā jayakṛdraṇe || 17 ||
[Analyze grammar]

mantrā īśānamukhyāśca dharmmakāmādidāyakāḥ |
īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṃ || 18 ||
[Analyze grammar]

brahmāṇaścādhipatirbrahma śivo me'stu sadāśivaḥ |
oṃ tatpuruṣāya śidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt |
oṃ aghorebhyo'tha ghorebhyo ghoraharebhyastu sarvataḥ || 19 ||
[Analyze grammar]

sarvvebhyo namaste rudrarūpebhyaḥ | oṃ vāmadevāya namo jyeṣṭhāya namaḥ rudrāya namaḥ |
kālāya namaḥ kalavikaraṇāya namo balavikaraṇāya namo balapramathanāya namaḥ |
sarvvabhūtadamanāya namo manonmānāya namaḥ |
oṃ sadyojātaṃ pravakṣyāmi sadyojātāya vai namaḥ |
bhave bhave'nādibhave bhajasva māṃ bhavod bhava || 20 ||
[Analyze grammar]

pañcabrahmāṅgaṣṭ kañca vakṣye'haṃ bhuktimuktidaṃ |
oṃ namaḥ paramātmane parāya kāmadāya parameśvarāya yogāya vogasambhivāya sarvvakarāya |
kuru satya bhava bhavodbhava vāmadeva sarvvakāryyakara pāpapraśamana sadāśiva |
prasanna namo'stu te svāhā |
hṛdayaṃ sarvvārthadantu saptatyakṣarasaṃyutaṃ |
oṃ śivaḥ śivāya namaḥ śivaḥ | oṃ hṛdaye jvālini svāhā śikhā | oṃ śivātmaka |
mahātejaḥ sarvvajña prabhurāvarttaya mahāghora kavaca piṅgala namaḥ | mahākavaca śivājñayā |
hṛdayaṃ bandha ghūrṇaya cūrṇaya sūkṣmavajravara vajrapāśa dhanurvajrāśanivajraśarīra mama |
śarīramanupraviśya sarvvaduṣṭān stambhaya hūṃ |
akṣarāṇāntu kavacaṃ śataṃ pañcākṣarādhikam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 323

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: