Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 284

[English text for this chapter is available]

dhanvantariruvāca |
āyurārogyakartāra oṃkāradyāśca nākadāḥ |
oṃkāraḥ paramo mantrastaṃ japtvā cāmaro bhavet || 1 ||
[Analyze grammar]

gāyatrī paramo mantrastaṃ japtvā bhuktimuktibhāk |
oṃ namo nārāyaṇāya mantraḥ sarvārthasādhakaḥ || 2 ||
[Analyze grammar]

oṃ namo bhagavate vāsudevāya sarvadaḥ |
oṃ hrūṃ namo viṣṇave mantroyañcauṣadhaṃ paraṃ || 3 ||
[Analyze grammar]

anena devā hyasurāḥ saśriyo nirujo'bhavan |
bhūtānāmupakāraśca tathā dharmo mahauṣadham || 4 ||
[Analyze grammar]

dharmmaḥ saddharmmakṛddharmī etairdharmmaiśca nirmmalaḥ |
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīdharaḥ śrīniketanaḥ || 5 ||
[Analyze grammar]

śriyaḥ patiḥ śrīparam etaiḥ śriyamavāpnuyāt |
kāmī kāmapradaḥ kāmaḥ kāmapālastathā hariḥ || 6 ||
[Analyze grammar]

ānando mādhavaścaiva nāma kāmāya vai hareḥ |
rāmaḥ paraśurāmaśca nṛsiṃho viṣṇureva ca || 7 ||
[Analyze grammar]

trivikramaśca nāmāni japtavyāni jigīṣubhiḥ |
vidyāmabhyasyatāṃ nityaṃ japtavyaḥ puruṣottamaḥ || 8 ||
[Analyze grammar]

dāmodaro bandhaharaḥ puṣkarākṣo'kṣiroganut |
hṛṣīkeśo bhayaharo japedauṣadhakarmmaṇi || 9 ||
[Analyze grammar]

acyutañcāmṛtaṃ mantraṃ saṅgrāme cāparājitaḥ |
jalatāre nārasiṃhaṃ pūrvvādau kṣemakāmavān || 10 ||
[Analyze grammar]

cakriṇaṅgadinañcaiva śārṅgiṇaṃ khaḍginaṃ smaret |
nārāyaṇaṃ sarvakāle nṛsiṃho'khilabhītinut || 11 ||
[Analyze grammar]

garuḍadhvajaśca viṣahṛt vāsudevaṃ sadā japet |
dhānyādisthāpane svapne anantācyutamīrayet || 12 ||
[Analyze grammar]

nārāyaṇañca duḥsvapne dāhādau jalaśāyinaṃ |
hayagrīvañca vidyārthī jagatsṛtiṃ sutāptaye || 13 ||
[Analyze grammar]

balabhadraṃ śauryakāryye ekaṃ nāmārthasādhakam || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 284

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: