Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 283

[English text for this chapter is available]

dhanvantariruvāca |
sihī śaṭī niśāyugmaṃ vatsakaṃ kvāthasevanaṃ |
śiśoḥ sarvvātisāreṣu stanyadoṣeṣu śasyate || 1 ||
[Analyze grammar]

śrṛṅgīṃ sakṛṣṇātiviṣāṃ cūrṇitāṃ madhunā lihet |
ekā cātiviśā kāśaccharddijvaraharī śiśoḥ || 2 ||
[Analyze grammar]

bālaiḥ sevyā vacā sājyā sadugdhā vātha tailayuk |
yaṣṭikāṃ śaṅkhapuṣpīṃ vā bālaḥ kṣīrānvitāṃ pivet || 3 ||
[Analyze grammar]

vāgrūpasampadyuktāyurmmedhāśrīrvarddhate śiśoḥ |
vacāhyagniśikhāvāsāśuṇṭhīkṛṣṇāniśāgadaṃ || 4 ||
[Analyze grammar]

sayaṣṭisaindhavaṃ bālaḥ prātarmeghākaraṃ vivet |
devadārumahāśigruphalatrayapayomucāṃ || 5 ||
[Analyze grammar]

kkāthaḥ sakṛṣṇā mṛdvīkā kalkaḥ sarvān kṛmīnharet |
triphalābhṛṅgaviśvānāṃ raseṣu madhusarpiṣoḥ || 6 ||
[Analyze grammar]

meṣīkṣīre ca gomūtre siktaṃ roge hitaṃ śiśoḥ |
nāsāraktaharo nasyāddurvvārasa ihottamaḥ || 7 ||
[Analyze grammar]

laśunārdrakaśigrūṇāṃ rasaḥ karṇasya pūraṇam |
tailamārdrakajātyaṃ vā śūlahā cauṣṭharoganut || 8 ||
[Analyze grammar]

jātīpatraṃ phalaṃ vyoṣaṃ kavalaṃ mūtrakaṃ niśā |
dugdhakkāthe'bhayākalke siddhaṃ tailaṃ dvalijārttinut || 9 ||
[Analyze grammar]

dhānyāmbu nārikelaṃ gomūtraṃ kramūkaviśvayuk |
kkāthitaṃ kabalaṃ kāryyamadhijihvādhiśāntaye || 10 ||
[Analyze grammar]

sādhitaṃ lāṅgalīkalke tailaṃ nirguṇḍikārasaiḥ |
gaṇḍamālāgalagaṇḍau nāśayennasyakarmaṇā || 11 ||
[Analyze grammar]

pallavairarkkapūtīkasnuhīrugghātajātikaiḥ |
udvarttayet sagomūtraiḥ sarvatvagdoṣanāśanaiḥ || 12 ||
[Analyze grammar]

vākucī satilā bhuktā vatsarāt kuṣṭhanāśanī |
pathyā bhallātakī tailaguḍapiṇḍī tu kuṣṭhajit || 13 ||
[Analyze grammar]

pūtīkavahnirajanī triphalāvyoṣacūrṇayuk |
takraṃ gudāṅgure peyaṃ bhakṣyā vā saguḍā'bhayā || 14 ||
[Analyze grammar]

phaladārvvīviṣāṇāntu kkātho dhātrīraso'thavā |
pātavyo rajanīkalkaḥ kṣaudrākṣaudrapramehiṇā || 15 ||
[Analyze grammar]

vāsāgarbho vyādhighātakkātha eraṇḍatailayuk |
vātaśoṇitahṛt pānāt pippalī syāt plīhāharī || 16 ||
[Analyze grammar]

sevyā jaṭhariṇā kṛṣṇā snukkṣīravahubhāvitā |
payo vā racyadantyāgniviḍaṅgavyoṣakalkayuk || 17 ||
[Analyze grammar]

granthikogrābhayā kṛṣṇā viḍaṅgāktā ghṛte kasthitā |
māṃsantakraṃ grahaṇyarśaḥpāṇḍugulmakṛmīn haret || 18 ||
[Analyze grammar]

phalatrayāmṛtā vāsā tiktabhūnimvajastathā |
kkāthaḥ samākṣiko hanyāt pāṇḍurogaṃ sakāmalaṃ || 19 ||
[Analyze grammar]

raktapittī pivedvāsāsurasaṃ sasitaṃ madhu |
varīdrākṣābalāśuṇṭhīsādhitaṃ vā payaḥ pṛthak || 20 ||
[Analyze grammar]

barī vidārī pathyā ca balātrayaṃ savāsakaṃ |
śvadaṃṣṭrāmadhusarpirbhyāmālihet kṣayarogavān || 21 ||
[Analyze grammar]

pathyāśigrukarañjārkatvaksāraṃ madhusindhumat |
samūtraṃ vidradhiṃ hanti paripākāya tantrajit || 22 ||
[Analyze grammar]

trivṛtā jīvatī dantī mañjiṣṭhā śarvarīdvayaṃ |
tārkṣajaṃ nimbapatrañca lepaḥ śasto bhagandare || 23 ||
[Analyze grammar]

rugghātarajanīlākṣācūrṇājakṣaudrasaṃyutā |
vāsovattirvraṇe yojyā śodhanī gatināśanī || 24 ||
[Analyze grammar]

śayāmāyaṣṭiniśālodhrapadmakotpalacandanaiḥ |
samarīcaiḥ śrṛtaṃ tailaṃ kṣīre syād vraṇarohaṇaṃ || 25 ||
[Analyze grammar]

śrīkārpāsadalairbhasmaphalopalavaṇā niśā |
tatpiṇḍīsvedanaṃ tāmre satailaṃ syāt kṣatauṣadhaṃ || 26 ||
[Analyze grammar]

kumbhīsāraṃ payoyuktaṃ vahnigdhaṃ vraṇe lipet |
tadeva nāśayetsekānnārikelarajoghṛtam || 27 ||
[Analyze grammar]

viśvājamodasindhūtthaciñcātvagbhiḥ samābhayā |
takreṇoṣṇāmbunā vātha pītātīsāranāśanī || 28 ||
[Analyze grammar]

vatsakātiviṣāviśvavillamustaśrṛtaṃ jalaṃ |
sāme purāṇe'tīsāre sāsṛkśūle ca pāyayet || 29 ||
[Analyze grammar]

aṅgādagdhaṃ sugataṃ sindhumuṣṇāmbunā pivet |
śūlavāntha vā taddhi sindhuhiṃgukaṇābhayā || 30 ||
[Analyze grammar]

kaṭurohotkaṇātahkalājacūrṇaṃ madhuplutaṃ |
vastracchidragataṃ vaktre nyastaṃ tṛṣṇāṃ vināśayet || 31 ||
[Analyze grammar]

pāṭhādārvvījātidalaṃ drākṣāmṛlaphalatrayaiḥ |
sādhitaṃ samadhu kkāthaṃ kavalaṃ mukhapāpahṛt || 32 ||
[Analyze grammar]

kṛṣṇātiviṣatiktendradārupāṭhāpayomucāṃ |
kkātho mūtre śrṛtaḥ kṣaudrī sarvakaṇṭhagadāpahaḥ || 33 ||
[Analyze grammar]

pathyāgokṣuradusparśarājavṛkṣaśilābhidāṃ |
kaṣāyaḥ samadhuḥ pīto mūtrakṛcchraṃ vyapohati || 34 ||
[Analyze grammar]

vaṃśatvagvaruṇakkāthaḥ śarkkarāśmavighātanaḥ |
śākhoṭakkāthasakṣaudrakṣīrāśī ślīpadī bhavet || 35 ||
[Analyze grammar]

māsārkatvakpayastailaṃ madhusiktañca saindhavaṃ |
pādarogaṃ haretsarpirjālakukkuṭajaṃ tathā || 36 ||
[Analyze grammar]

śuṇṭhīsauvarcalāhiṅgucūrṇaṃ śūṇṭhīrasairghṛtam |
rujaṃ haredatha kkātho viddhi vaddhāgnisādhane || 37 ||
[Analyze grammar]

sauvarcalāgnihaṅgūnāṃ sadīpyānāṃ rasairyutaṃ |
viḍa़dīpyakayuktaṃ vā takraṃ gulmāturaḥ pivet || 38 ||
[Analyze grammar]

dhātrīpaṭolamudgānāṃ kkāthaḥ sājyo visarpahā |
śuṇṭhīdārunavākṣīrakkātho mūtrānvito'paraḥ || 39 ||
[Analyze grammar]

savyoṣāyorajaḥ kṣāraḥ phalakkāthaśca śothahṛt |
guḍa़śigrutrivṛdbhiśca saindhavānāṃ rajoyutaḥ || 40 ||
[Analyze grammar]

trivṛtāphalakakkāthaḥ saguḍa़ syādvirecanaḥ |
vacāphalakaṣāyotthaṃ saindhavānāṃ rajoyutaḥ || 41 ||
[Analyze grammar]

triphalāyāḥ palaśataṃ pṛthagbhṛṅgajabhāvitam |
viṅṅgaṃ lohacūrṇañca daśabhāgasamanvitam || 42 ||
[Analyze grammar]

śatāvarīguḍucyagnipalānāṃ śataviṃśatiḥ |
madhvājyatilajairlihyad balīpalitavarjjitaḥ || 43 ||
[Analyze grammar]

sitāmadhughṛtairyuktā sakṛṣṇā triphalā tathā |
triphalā sarvarogaghnīsa madhuḥ sarkkarānvitā || 44 ||
[Analyze grammar]

sitāmadhughṛtairyuktā sakṛṣṇā triphalā tathā |
pathyācitrakaśuṇṭhyaśca guḍucīmuṣlīrajaḥ || 45 ||
[Analyze grammar]

saguḍaṃ bhakṣitaṃ rogaharaṃ triśatavarṣakṛte |
kiñaaciccūrṇaṃ javāpuṣpaṃ piṇḍitaṃ vimṛjejjale || 46 ||
[Analyze grammar]

tailaṃ bhaved ghṛtākāraṃ kiñciccūrṇṇaṃ jalānvitaṃ |
dhūpārthaṃ dṛśyate citraṃ vṛṣadaṃśajarāyunā || 47 ||
[Analyze grammar]

punarmmākṣikadhūpena dṛśyate tadyāthā purā |
karpūrajalakābhekatailaṃ pāṭalimūlayuk || 48 ||
[Analyze grammar]

piṣṭvā lipya pade dve ca caredaṅgārake naraḥ |
tṛṇautthānādikaṃ vyūhya darśayanvai kutūhalaṃ || 49 ||
[Analyze grammar]

viṣagraharujadhvaṃsakṣudranarmma ca kāmikaṃ |
tatte ṣaṭkarmmakaṃ proktaṃ siddhidvayasamāśrayaṃ || 50 ||
[Analyze grammar]

mantradhyānauṣadhikathāmudrejyā yatra muṣṭayaḥ |
caturvvargaphalaṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 283

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: