Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 278

[English text for this chapter is available]

agniruvāca |
purorjanamejayo'bhūtprācīnnantastu tatsutaḥ |
prācīnnantānmanasyustu tasmādvītamayo tṛpaḥ || 1 ||
[Analyze grammar]

śundhurvītamayāccā'bhūcchundhorbahuvidhaḥ sutaḥ |
bahuvidhācca saṃyātirahovādī ca tatsutaḥ || 2 ||
[Analyze grammar]

tasya putro'tha bhadrāśvo bhadrāśvasya daśātmajāḥ |
ṛceyuśca kṛṣeyuśca sannateyustathātmajaḥ || 3 ||
[Analyze grammar]

ghṛteyuśca citeyuśca sthaṇḍileyuśca sattamaḥ |
dharmmoyuḥ sannateyuścaḥ kṛceyurmmatinārakaḥ || 4 ||
[Analyze grammar]

taṃsuroghaḥ pratirathaḥ purasto matinārajāḥ |
āsītpratirathātkaṇvaḥ kaṇvānmedhātithistvabhūt || 5 ||
[Analyze grammar]

taṃsuroghācca catvāro duṣmanto'tha pravīrakaḥ |
sumantaścānayo vīro duṣmantādbharato'bhavat || 6 ||
[Analyze grammar]

śakuntalāyāntu balī yasya nāmnā tu bhāratāḥ |
suteṣu mātṛkopena naṣṭeṣu bharatasya ca || 7 ||
[Analyze grammar]

tato marudbhirānīya putraḥ sa tu bṛhaspateḥ |
saṃkrāmito bharadvājaḥ kratubhirvvitatho'bhavat || 8 ||
[Analyze grammar]

sa cāpi vitathaḥ putrān janayāmāsa pañca vai |
suhotraṃ ca suhotāraṃ gayaṃ garbhaṃ tathaiva ca || 9 ||
[Analyze grammar]

kapilaśca mahātmānaṃ suketuñca sutadvayam |
kauśikañca gṛtsapatiṃ tathā gṛtsapateḥ sutāḥ || 10 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ kāśe dīrghatamāḥ sutāḥ |
tato dhanvantariścāsīttatsuto'bhūcca ketumān || 11 ||
[Analyze grammar]

ketumato hemaratho divodāsa itiśrutaḥ |
pratardano divodāsādbhargavatsau pratardanāt || 12 ||
[Analyze grammar]

vatsādanarkka āsīcca anarkkāt kṣemako'bhavat |
kṣemakādvarṣaketuśca varṣaketorvibhuḥ smṛtaḥ || 13 ||
[Analyze grammar]

vibhorānarttaḥ putro'bhūddhibhośya sukumārakaḥ |
sukumārātsatyaketurvatsabhūmistu vatsakāt || 14 ||
[Analyze grammar]

suhotrasya bṛhatputro bṛhatastanayāstrayaḥ |
ajamīḍho dvimīḍhaśca purumīḍhaśca vīryyavān || 15 ||
[Analyze grammar]

ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān |
jahnorabhūdajakāśvau balākāśvastadātmajaḥ || 16 ||
[Analyze grammar]

balākāśvasya kuśikaḥ kuśikāt gādhirindrakaḥ |
gādheḥ satyavatī kanyā viśvāmitraḥ sutottamaḥ || 17 ||
[Analyze grammar]

devarātaḥ katimukhā viśvāmitrasya te sutāḥ |
śunaḥ śephā'ṣṭakaścānyo hyajamīḍhāt suto'bhavat || 18 ||
[Analyze grammar]

nīlinyāṃ śāntiraparaḥ purujātiḥ suśāntitaḥ |
purujātestu vāhyāśvo vāhyāśavāt pañca pārthivāḥ || 19 ||
[Analyze grammar]

mukulaḥ sṛñjayaśyaiva rājā vṛhadiṣustathā |
yavīnaraśca kṛmilaḥ pāñcālā iti viśrutāḥ || 20 ||
[Analyze grammar]

mukulasya tu maukulyāḥ kṣetropetā dvijātayaḥ |
cañcāśvo mukulājjajñe cañcāśvānmithunaṃ hyabhūt || 21 ||
[Analyze grammar]

divodāso hyahalyā ca alyāyāṃ śaradvatāt |
śatānandaḥ śatānandāt satyadhṛnmithunantataḥ || 22 ||
[Analyze grammar]

kṛpaḥ kṛpī divodāsānmaitreyaḥ somapastataḥ |
sṛñcayāt pañcadhanuṣaḥ somadattaśya tatsutaḥ || 23 ||
[Analyze grammar]

sahadevaḥ somadattāt sahadevāttu somakaḥ |
āsīcca somakājjanturjjantośca pṛṣataḥ sutaḥ || 24 ||
[Analyze grammar]

pṛṣatāddrupadastasmāddhṛṣṭadyumno'tha tatsutaḥ |
dhṛṣṭaketuśca dhūminyāmṛkṣo'bhūdajamīḍhataḥ || 25 ||
[Analyze grammar]

ṛkṣātsambalaṇo jajñe kuruḥ samvaraṇāttataḥ |
yaḥ prayāgādapākramya kurukṣetrañcakāra ha || 26 ||
[Analyze grammar]

kuroḥ sudhanvā sudhanuḥ parikṣaiccārimejayaḥ |
sudhanvanaḥ suhotro'bhūt suhotrāccyavano hyabhūt || 27 ||
[Analyze grammar]

vaśiṣṭhaparicārābhyāṃ saptāsan girikāsutāḥ |
vṛhadrathaḥ kuśo vīro yaduḥ pratyagraho balaḥ || 28 ||
[Analyze grammar]

matsyakālī kuśāgro'to hyāsīdrājño vṛhadrathāt |
kuśāgrādvṛṣabho jajñe tasya satyahitaḥ sutaḥ || 29 ||
[Analyze grammar]

sudhanvā tatsutaścorjja ūrjjādāsīcca sambhavaḥ |
sambhavācca jarāsandhaḥ sahadevaśca tatsutaḥ || 30 ||
[Analyze grammar]

sahadevādudāpiśca udāpeḥ śrutakarmakaḥ |
parikṣaitasya dāyādo dhārmiko janamejayaḥ || 31 ||
[Analyze grammar]

janamejayāttrasadasyurjahrostu surathaḥ sutaḥ |
śrutasenograsenau ca bhīmasenaśca nāmataḥ || 32 ||
[Analyze grammar]

janamejayasya putrau tu suratho mahimāṃstathā |
surathādvidūratho'bhūdṛkṣa āsīdvidūrathāt || 33 ||
[Analyze grammar]

ṛkṣasya tu dvitīyasya bhīmaseno'bhavatsutaḥ |
pratīpo bhīmasenāttu pratīpasya tu śāntanuḥ || 34 ||
[Analyze grammar]

devāpirvvāhlikaścaiva somadattastu śāntanoḥ |
vāhlikātsomadatto'bhūdbhūrirbhūrisravāḥ śalaḥ || 35 ||
[Analyze grammar]

gaṅgāyāṃ śāntanorbhīṣmaḥ kālyāyāṃ vicitravīryyakaḥ |
kṛṣṇadvaipāyanaścaiva kṣetre vaicitravīryyake || 36 ||
[Analyze grammar]

dhṛtarāṣṭrañca pāṇḍuñca vidurañcāpyajījanat |
pāṇḍoryudhiṣṭhiraḥ kuntyāṃ bhīmaścaivārjunastrayaḥ || 37 ||
[Analyze grammar]

nakulaḥ sahadevaśca pāṇḍormmādyrāñca daivataḥ |
arjunasya ca saubhadraḥ parikṣidabhimanyutaḥ || 38 ||
[Analyze grammar]

draupadī pāṇḍavānāñca priyā tasyāṃ yudhiṣṭhirāt |
prativindhyo bhīmasenācchrutakīrttirddhanañjayāt || 39 ||
[Analyze grammar]

sahadevācchrutakarmmā śatānīkastu nākuliḥ |
bhīmasenāddhiḍa़िmbāyāmanya āsīd ghaṭotkacaḥ || 40 ||
[Analyze grammar]

ete bhūtā bhaviṣyāśca nṛpāḥ saṃkhyā na vidyate |
gatāḥ kālena kālo hi haristaṃ pūjayeddvija || 41 ||
[Analyze grammar]

homamagnausamuddiśya kuru sarvvapradaṃ yataḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 278

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: