Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 277

[English text for this chapter is available]

agniruvāca |
turvvasośca suto vargo gobhānustasya cātmajaḥ |
gobhānorāsīt traiśānistraiśānestu karandhamaḥ || 1 ||
[Analyze grammar]

karandhamānmaruttobhū'dduṣmantastasya cātmajaḥ |
duṣmantasya varūtho'bhūdgāṇḍīrastu varūthataḥ || 2 ||
[Analyze grammar]

gāṇḍīrāccaiva gāndhāraḥ pañca jānapadāstataḥ |
gāndhārāḥ keralāścolāḥ pāṇḍyāḥ kolā mahābalāḥ || 3 ||
[Analyze grammar]

druhyastu vabhrusetuśca vabhrusetoḥ purovasuḥ |
tato gāndhārā gāndhārairgharmmo gharmmād ghṛto'bhavat || 4 ||
[Analyze grammar]

ghṛtāttu viduṣastasmāt pracetāstasya vai śatam |
ānadraśca sabhānaraścākṣupaḥ parameṣukaḥ || 5 ||
[Analyze grammar]

sabhānarāt kālānalaḥ kālānalajasṛñjayaḥ |
purañjayaḥ sṛñjayasya tatputro janamejayaḥ || 6 ||
[Analyze grammar]

tatputrastu mahāśālastutputro'bhūnmahāmanāḥ |
tasmāduśīnaro brahmannṛgāyāntu tṛgastataḥ || 7 ||
[Analyze grammar]

narāyāntu naraścāsīt kṛmistu kṛmitaḥ sutaḥ |
daśāyāṃ subrato jajñe dṛśadvatyāṃ śivistathā || 8 ||
[Analyze grammar]

śiveḥ puttrāstu catvāraḥ pṛthudarbhaśca vīrakaḥ |
kaikeyo bhadrakasteṣāṃ nāmnā janapadāḥ śubhāḥ || 9 ||
[Analyze grammar]

titikṣuruśīnarajastitikṣosca ruṣadrayaḥ |
ruṣadrathādabhūtpailaḥ pailācca sutapāḥ sutaḥ || 10 ||
[Analyze grammar]

mahāyogī balistasmādahgo vaṅgaśca mukhyakaḥ |
puṇḍuḥ kaliṅgo bāloyo baliryogī balānvitaḥ || 11 ||
[Analyze grammar]

aṅgāddadhivāhano'bhūta tasmāddiviratho nṛpaḥ |
divirathāddharmmarathastasya citrarathaḥ sutaḥ || 12 ||
[Analyze grammar]

citrarathātsatyaratho lomapādaśca tatsutaḥ |
lomapādāccaturaṅgaḥ pṛthulākṣaśca tatsutaḥ || 13 ||
[Analyze grammar]

pṛthulākṣācca campo'bhūccampāddharyyaṅgako'bhavat |
haryyaṅgācca bhadraratho bṛhatkarmmā ca tatsutaḥ || 14 ||
[Analyze grammar]

tasmādabhūdvṝhadbhānurvṛhadbhānorbṛhātmavān |
tasmājjayadratho hyāsījjayadrathādvṛhadrathaḥ || 15 ||
[Analyze grammar]

vṛhadrathādviśvajicca karṇo viśvajito'bhavat |
karṇasya vṛṣasenastu pṛthusenastadātmajaḥ |
ete'ṅgavaṃśajā bhūpāḥ pūrorvaṃśaṃ nibodha me || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 277

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: