Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 266

[English text for this chapter is available]

puṣkara uvāca |
vināyakopasṛṣṭānāṃ snānaṃ sarvakaraṃ vade |
vināyakaḥ karmmavighnasiddhyarthaṃ viniyojitaḥ || 1 ||
[Analyze grammar]

gaṇānāmādhipatye ca keśaveśapitāmahaiḥ |
svapnevagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati || 2 ||
[Analyze grammar]

vināyakopasṛṣṭastu kravyādānadhirohati |
vrajamānastathātmānaṃ manyate'nugatamparaiḥ || 3 ||
[Analyze grammar]

vimanā viphalārambhaḥ saṃsīdatyanimittataḥ |
kanyā varaṃ na cāpnoti ca cāpatyaṃ varāṅganā || 4 ||
[Analyze grammar]

ācāryyatvaṃ śrotriyaśca na śiṣyo'dhyayanaṃ labet |
dhanī na lābhamāpnoti na kṛṣiñca kṛṣībalaḥ || 5 ||
[Analyze grammar]

rājā rājyaṃ na cāpnoti snapananatasya kārayet |
hastapuṣyāśvayuksaumye vaiṣṇave bhadrapīṭhake || 6 ||
[Analyze grammar]

gaurasarṣapakalkena sājyenotsāditasya ca |
sarvauṣadhaiḥ sarvagandhaiḥ praliptaśirasastathā || 7 ||
[Analyze grammar]

caturbhiḥ kalasaiḥ snānanteṣu sarvauṣadhīḥ kṣipet |
aśvasthānādgajasthānādvalmīkāt saṅgamāddhradāt || 8 ||
[Analyze grammar]

mṛttikāṃ rojanāṅgandhaṅguggulunteṣu nikṣipet |
sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam || 9 ||
[Analyze grammar]

tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te |
bhagante varuṇo rājā bhagaṃ sūryyo bṛhaspatiḥ || 10 ||
[Analyze grammar]

bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ |
yakte keśeṣu daurbhāgyaṃ sīmante yacca mūrddhani || 11 ||
[Analyze grammar]

lalāṭe karṇayorakṣṇorāpastadghnantu sarvadā |
darbhapiñjalimādāya vāmahaste tato guruḥ || 12 ||
[Analyze grammar]

snātasya sārṣapantailaṃ śruveṇauḍumbareṇa ca |
juhuyānmūrddhani kuśān savyena parigṛhāya ca || 13 ||
[Analyze grammar]

mitaśca sammitaścaiva tathā śālakakaṇṭakau |
kuṣmāṇḍo rājaputraśca etaiḥ svāhāsamanvitaiḥ || 14 ||
[Analyze grammar]

nāmabhirbalimantraiśca namaskārasamanvitaiḥ |
dadyāccatuṣpathe śūrpe kuśānāstīryya sarvvataḥ || 15 ||
[Analyze grammar]

kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca |
matsyānpaṅkāṃstathaivāmān puṣpaṃ citraṃ surāṃ tridhā || 16 ||
[Analyze grammar]

mulakaṃ pūrikāṃ pūpāṃstathaivaiṇḍavikāsrajaḥ |
dadhyannaṃ pāyasaṃ piṣṭaṃ modakaṃ guḍa़marpayet || 17 ||
[Analyze grammar]

vināyakasya jananīmupatiṣṭhettato'mbikāṃ |
dūrvvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇamañjaliṃ || 18 ||
[Analyze grammar]

rūpaṃ dehi yaśo dehi saubhāgyaṃ subhage mama |
putraṃ dehi dhanaṃ dehi sarvvān kāmāṃśca dehi me || 19 ||
[Analyze grammar]

bhojayedbrāhmaṇāndadyādvastrayugmaṃ gurorapi |
vināyakaṃ grahānprārcya śriyaṃ karmmaphalaṃ labhet || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 266

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: