Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 265

[English text for this chapter is available]

agniruvāca |
sarvārthasādhanaṃ snānaṃ vakṣye śāntikaraṃ śrṛṇu |
snāpayecya sarittīre grahān viṣṇu vicakṣaṇaḥ || 1 ||
[Analyze grammar]

devālaye jvarārttyādau vināyakagrahārddite |
vidyārthino hrade gehe jayakāmasya tīrthake || 2 ||
[Analyze grammar]

padminyāṃ snāpayennārīṃ garbho yasyāḥ snavettathā |
aśokasannidhau snāyājjāto yasyā vinaśyati || 3 ||
[Analyze grammar]

puṣpārthināñca puṣpāḍhye putrārthināñca sāgare |
gṛhasaubhāgyakāmānāṃ sarveṣāṃ viṣṇusannidhau || 4 ||
[Analyze grammar]

vaiṣṇave revatīpuṣye sarveṣāṃ snānamuttamaṃ |
snānakāmasya saptāhampūrvamutsādanaṃ smṛtaṃ || 5 ||
[Analyze grammar]

punarnnavāṃ rocanāñca śatāṅgaṃ guruṇī tvacaṃ |
madhūkaṃ rajanī dve ca tagarannāgakeśaram || 6 ||
[Analyze grammar]

ambarīñcaiva mañjiṣṭhāṃ māṃsīyāsakamardanaiḥ |
priyaṅgusarṣapaṃ kuṣṭhambalāmbrāhmīñca kuṅkumaṃ || 7 ||
[Analyze grammar]

pañcagavyaṃ śaktumiśraṃ udvarttya snānamācaret |
maṇḍale karṇikāyāñca viṣṇuṃ brāhmaṇamarccayet || 8 ||
[Analyze grammar]

dakṣaevāme haraṃ pūrvaṃ patre pūrvādike kramāt |
likhedindrādikāndevān sāyudhān sahabāndhavān1 || 9 ||
[Analyze grammar]

snānamaṇḍalakān dikṣu kuryyāccaiva vādikṣu ca |
viṣṇubrahmeśaśakrādīṃstadastrāṇyarghya homayet || 10 ||
[Analyze grammar]

ekaikasya tvaṣṭaśataṃ samidhastu tilān ghṛtaṃ |
bhadraḥ subhadraḥ siddhārthaḥ kalasāḥ puṣṭivarddhanāḥ || 11 ||
[Analyze grammar]

amoghaścitrabānuśca parjjanyo'tha sudarśanaḥ |
sthāpayettu ghaṭānetān sāśvirudramarudgaṇān || 12 ||
[Analyze grammar]

viśve devāstathā daityā vasavo munayastathā |
āveśayantu suprītāstathānyā api devatāḥ || 13 ||
[Analyze grammar]

oṣadhīrnnikṣipet kumbhe jayantīṃ vijayāṃ jayāṃ |
śatāvarīṃ śatapuṣpāṃ viṣṇukrāntāparājitām || 14 ||
[Analyze grammar]

uyotiṣmatīmatibalāñcandanośīrakeśaraṃ |
kastūrikāñca karpūraṃ bālakaṃ patrakaṃ tvacaṃ || 15 ||
[Analyze grammar]

jātīphalaṃ lavaṅgañca mṛttikāṃ pañaacagavyakaṃ |
bhadrapīṭhe sthitaṃ sādhyaṃ snāpayeyurdvijā balāt || 16 ||
[Analyze grammar]

rājābhiṣekamantroktadevānāṃ homakāḥ pṛthak |
pūrṇāhutintato datvā gurave dakṣiṇāṃ dadet || 17 ||
[Analyze grammar]

indro'bhiṣikto guruṇā purā daityān jaghān ha |
likpālasnānaṅkathitaṃ saṃgrāmādau jayādikaṃ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 265

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: