Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 240

[English text for this chapter is available]

rāma uvāca |
maṇḍalaṃ cintayetmukhyaṃ rājā dvādaśarājakaṃ |
arirmitramarermitraṃ mitramitramataḥ paraṃ || 1 ||
[Analyze grammar]

tathārimitramitrañca vijigīṣoḥ puraḥ smṛtāḥ |
pārṣṇigrāhaḥ smṛtaḥ paścādākrandastadanantaraṃ || 2 ||
[Analyze grammar]

āsārāvanayoścaivaṃ vijagīṣāśca maṇḍalaṃ |
areśca vijigīṣośca madhyamo bhūmyanantaraḥ || 3 ||
[Analyze grammar]

anugrahe saṃhatayornigrahe vyastayoḥ prabhuḥ |
maṇḍalādvahireteṣāmudāsīno balādhikaḥ || 4 ||
[Analyze grammar]

anugrahe saṃhatānāṃ vyastānāṃ ca budhe prabhuḥ |
sandhiñca vigrahaṃ yānamāsānadi vadāmi te || 5 ||
[Analyze grammar]

balavadvigrahītena sandhiṃ kuryācchivāya ca |
kapāla upahāraśca santānaḥ saṅgatastathā || 6 ||
[Analyze grammar]

upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ |
adṛṣṭanara ādiṣṭa ātmāpi sa upagrahaḥ || 7 ||
[Analyze grammar]

parikramastathā chinnastathā ca paradūṣaṇaṃ |
skandhopayeyaḥ sandhiśca sandhayaḥ ṣoḍaśeritāḥ || 8 ||
[Analyze grammar]

parasparopakāraśca maitraḥ sambandhakastathā |
upahārāśca catvārasteṣu mukhyāśca sandhayaḥ || 9 ||
[Analyze grammar]

bālo vṛddho dīrgharogastathā bandhuvahiṣkṛtaḥ |
mauruko bhīrukajano lubdho lubdhajanastathā || 10 ||
[Analyze grammar]

viraktaprakṛtiścaiva viṣayeṣvatiśaktimān |
anekacittamantraśca devabrāhmaṇanindakaḥ || 11 ||
[Analyze grammar]

daivopahatakaścaiva daivanindaka eva ca |
durbhikṣavyasanopeto balavyasanasaṅkulaḥ || 12 ||
[Analyze grammar]

svadeśastho bahuripurmuktaḥ kālena yaśca ha |
satyadharmavyapetaśca viṃśatiḥ puruṣā amī || 13 ||
[Analyze grammar]

ertaiḥ sandhiṃ na kurvīta vigṛhṇīyāttu kebalaṃ |
parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ || 14 ||
[Analyze grammar]

ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā |
deśakālabalopetaḥ prārabheteha vigrahaṃ || 15 ||
[Analyze grammar]

rājyastrīsthānadeśānāṃ jñānasya ca balasya ca |
apahārī mado mānaḥ pīḍā vaiṣayikī tathā || 16 ||
[Analyze grammar]

jñānātmaśaktidharmāṇāṃ vighāto daivameva ca |
mitrārthañcāpamānaśca tathā bandhuvināśanaṃ || 17 ||
[Analyze grammar]

bhūtānugrahavicchedastathā maṇḍaladūṣaṇaṃ |
ekārthābhiniveśatvamiti vigrahayonayaḥ || 18 ||
[Analyze grammar]

sāpatnyaṃ vāstujaṃ strījaṃ vāgjātamaparādhajaṃ |
vairaṃ pañcavidhaṃ proktaṃ sādhanaiḥ praśamannayet || 19 ||
[Analyze grammar]

kiñcitphalaṃ niṣphalaṃ vā sandigdhaphalameva ca |
tadātve doṣajananamāyatyāñcaiva niṣphalaṃ || 20 ||
[Analyze grammar]

āyatyāñca tadātve ca doṣasañjananaṃ tathā |
aparijñātavīryeṇa pareṇa stobhito'pi vā || 21 ||
[Analyze grammar]

parārthaṃ strīnimittañca dīrghakālaṃ dvijaiḥ saha |
akāladaivayuktena baloddhatasakhena ca || 22 ||
[Analyze grammar]

tadātve phalasaṃyuktamāyatyāṃ phalavarjitaṃ |
āyatyāṃ phalasaṃyuktaṃ tadātve niṣphalaṃ tathā || 23 ||
[Analyze grammar]

itīmaṃ ṣoḍaśavidhannakuryādeva vigrahaṃ |
tadātvāyatisaṃśuddhaṃ karma rājā sadācaret || 24 ||
[Analyze grammar]

hṛṣṭaṃ puṣṭaṃ balaṃ matvā gṛhṇīyādviparītakaṃ |
mitramākranda āsāro yadā syurdṛḍhabhaktayaḥ || 25 ||
[Analyze grammar]

parasya viparītañca tadā vigrahamācaret |
vigṛhya sandhāya tathā sambhūyātha prasaṅgataḥ || 26 ||
[Analyze grammar]

upekṣayā ca nipuṇairyānaṃ pañcavidhaṃ smṛtaṃ |
parasparasya sāmarthyavighātādāsanaṃ smṛtaṃ || 27 ||
[Analyze grammar]

areśca vijagīṣośca yānavatpañcadhā smṛtam |
balinīrdviṣatormadhye vācātmānaṃ samarpayan || 28 ||
[Analyze grammar]

dvaidhībhāvena tiṣṭheta kākākṣivadalakṣitaḥ |
ubhayorapi sampāte seveta balavattaraṃ || 29 ||
[Analyze grammar]

yadā dvāvapi necchetāṃ saṃśleṣaṃ jātasaṃvidau |
tadopasarpettacchatrumadhikaṃ vā svayaṃ vrajet || 30 ||
[Analyze grammar]

ucchidyamāno balinā nirupāyapratikriyaḥ |
kuloddhataṃ satyamāryamāseveta balotkaṭaṃ || 31 ||
[Analyze grammar]

taddarśanopāstikatā nityantadbhāvabhāvitā |
tatkāritapraśriyatā vṛttaṃ saṃśrayiṇaḥ śrutaṃ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 240

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: