Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 239

[English text for this chapter is available]

rāma uvāca |
svāmyamātyañca rāṣṭrañca durgaṃ koṣo balaṃ suhṛtaṃ |
parasparopakārīdaṃ saptāṅgaṃ rākajyamucyte || 1 ||
[Analyze grammar]

rājyāṅgānāṃ varaṃ rāṣṭraṃ sādhanaṃ pālayet sadā |
kulaṃ śīlaṃ vayaḥ sattvaṃ dākṣiṇyaṃ kṣiprakāritā || 2 ||
[Analyze grammar]

avisaṃvāditā satyaṃ vṛddhasevā kṛtajñatā |
daivasampannatā buddhirakṣudraparivāratā || 3 ||
[Analyze grammar]

śakyasāmantatā caiva tathā ca dṛḍhabhaktitā || 2 ||
[Analyze grammar]

dīrghadarśitvamutsāhaḥ śucitā sthūlalakṣitā || 4 ||
[Analyze grammar]

vinītatvaṃ dhārmikatā sādhośca nṛpaterguṇāḥ |
prakhyātavaṃśamakrūraṃ lokasaṅgrāhiṇaṃ śuciṃ || 5 ||
[Analyze grammar]

kurvvītātmahitākāṅkṣī paricāraṃ mahīpatiḥ |
vāgmī pragalbhaḥ smṛtimānudagro balavān vaśī || 6 ||
[Analyze grammar]

netā daṇḍasya nipuṇaḥ kṛtaśilpaparigrahaḥ |
parābhiyogaprasahaḥ sarvaduṣṭapratikriyā || 7 ||
[Analyze grammar]

paravṛttānvavekṣī ca sandhivigrahatattavavit |
gūḍhamantrapracārajño deśakālavibhāgavit || 8 ||
[Analyze grammar]

ādātā samyagarthānāṃ viniyoktā ca pātravit |
krodhalobhabhayadrohadambhacāpalavarjjitaḥ || 9 ||
[Analyze grammar]

paropatāpapaiśūnyamātsaryerṣānṛtātigaḥ |
vṛddhopadeśasampannaḥ śakto madhuradarśanaḥ || 10 ||
[Analyze grammar]

guṇānurāgasthitimānātmasampadguṇā smṛtāḥ |
sulīnāḥ śucayaḥ śūrāḥ śrutavanto'nurāgiṇaḥ || 11 ||
[Analyze grammar]

daṇḍanīteḥ prayoktāraḥ sacivāḥ syurmmahīpateḥ |
suvigraho jānapadaḥ kulaśīlakalānvitaḥ || 12 ||
[Analyze grammar]

vāgmī pragalbhaścakṣuṣmānutsāhī pratipattimān |
stambhcāpalahīnaśca maitraḥ kleśasahaḥ śuciḥ || 13 ||
[Analyze grammar]

satyasattvadhṛtisthairyyaprabāvārogyasaṃyutaḥ |
kṛtaśilpaśca dakṣaśca prajñāvān dhāraṇānvitaḥ || 14 ||
[Analyze grammar]

dṛḍhabhaktirakarttā ca vairāṇāṃ sacivo bhavet |
smṛtistatparatārtheṣu cittajño jñānaniścayaḥ || 15 ||
[Analyze grammar]

dṛḍhatā mantraguptiśca mantrisampat prakīrttitā |
trayyāṃ ca daṇḍanītyāṃ ca kuśalaḥ syāt purohitaḥ || 16 ||
[Analyze grammar]

atharvvavedavihitaṃ kuryyācchāntikapauṣṭikaṃ |
sādhutaiṣāmamātyānāṃ tadvidyaiḥ saha buddhimān || 17 ||
[Analyze grammar]

cakṣuṣmattāṃ ca śilpañca parīkṣaeta guṇadvayaṃ |
svajanebhyo vijānīyāt kulaṃ sthānamavagrahaṃ || 18 ||
[Analyze grammar]

parikarmmsu dakṣañca vijñānaṃ dhārayiṣṇutāṃ |
guṇatrayaṃ parīkṣeta prāgalbhyaṃ prītitāṃ tathā || 19 ||
[Analyze grammar]

kathāyogeṣu buddhyeta vāgmitvaṃ satyavāditāṃ |
utsāhaṃ ca prabhāvaṃ ca tathā kleśasahiṣṇutāṃ || 20 ||
[Analyze grammar]

dhṛtiṃ caivānurāgaṃ ca sthairyyañcāpadi lakṣyet |
bhaktiṃ maitrīṃ ca śaucaṃ ca jānīyādvyavahārataḥ || 21 ||
[Analyze grammar]

saṃvāsibhyo balaṃ sattvamārogyaṃ śīlameva ca |
astavdhatāmacāpalyaṃ vairāṇāṃ cāpyakārttanaṃ || 22 ||
[Analyze grammar]

pratyakṣato vijānīyāda bhadratāṃ kṣudratāmapi |
phalānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ || 23 ||
[Analyze grammar]

śasyākaravatī puṇyā khanidravyasamanvitā |
gohitā bhūrisalilā punyairjanapadairyutā || 24 ||
[Analyze grammar]

ramyā sakuñjarabalā vāristhalapathānvitā |
adevamātṛkā ceti śasyate bhūribhūtaye || 25 ||
[Analyze grammar]

śūdrakāruvaṇikprāyo mahārambhaḥ kṛṣībalaḥ |
sānurāgo ripudveṣī pīḍa़ाsahakaraḥ pṛthuḥ || 26 ||
[Analyze grammar]

nānādeśyaiḥ samākīrṇo dhārmmikaḥ paśumān balī |
īdṛkjanapadaḥ śasto'mūrkhavyasanināyakaḥ || 27 ||
[Analyze grammar]

pṛthusīmaṃ mahākhātamuccaprākāratoraṇaṃ |
puraṃ samāvasecchailasarinmaruvanāśrayaṃ || 28 ||
[Analyze grammar]

jalavaddhānyadhanavaddurgaṃ kālasahaṃ mahat |
audakaṃ pārvataṃ vārkṣamairiṇaṃ dhanvinaṃ ca ṣaṭ || 29 ||
[Analyze grammar]

īpsitadravyasampūrṇaḥ pitṛpaitāmhocitaḥ |
dharmārjito vyayasahaḥ koṣo dharmādivṛddhaye || 30 ||
[Analyze grammar]

pitṛpaitāmaho vaśyaḥ saṃhato dattavetanaḥ |
vikhyātapauruṣo janyaḥ kuśalaḥ śakunairvṛtaḥ || 31 ||
[Analyze grammar]

nānāpraharaṇopeto nānāyuddhaviśāradaḥ |
nānāyodhasamākīrṇo nīrājitahayadvipaḥ || 32 ||
[Analyze grammar]

pravāsāyāsaduḥkheṣu yuddheṣu ca kṛtaśramaḥ |
advaidhakṣatriyapayo daṇḍo daṇḍavatāṃ mataḥ || 33 ||
[Analyze grammar]

yogavijñānasattvāḍhyaṃ mahāpakṣaṃ priyambadaṃ |
āyatikṣamamadvaidhaṃ mitraṃ kurvīta satkula || 34 ||
[Analyze grammar]

dūrādevābhigamanaṃ spaṣṭārthahṛdayānugā |
vāk satkṛtya pradānañca trividho mitrasaṅgrahaḥ || 35 ||
[Analyze grammar]

dharmakāmārthasaṃyogo mitrāttu trividhaṃ phalaṃ |
aurasaṃ tatra sannaddhaṃ tathā vaṃśakramāgataṃ || 36 ||
[Analyze grammar]

rakṣaitaṃ vsasanebhyaśca mitraṃ jñeyaṃ caturvidhaṃ |
mitre guṇāḥ satyatādyāḥ samānasukhaduḥkhatā || 37 ||
[Analyze grammar]

vakṣye'nujīvināṃ vṛttaṃ sevī seveta bhūpatiṃ |
dakṣatā bhadratā dārḍhya kṣāntiḥ kleśasahiṣṇutā || 38 ||
[Analyze grammar]

santoṣaḥ śīlabhutsāho maṇḍayatyanujīvinaṃ |
yathākālamupāsīta rājānaṃ sevako nayāt || 39 ||
[Analyze grammar]

parasthānagamaṃ krauryyamauddhatyaṃ matsarantyajet |
vigṛhya kathanaṃ bhṛtyo na kuryyāj jyāyasā saha || 40 ||
[Analyze grammar]

guhyaṃ marmma ca mantrañca na ca bharttuḥ prakāśayet |
raktād vṛttiṃ samīhet viraktaṃ santyajennṛpaṃ || 41 ||
[Analyze grammar]

ājīvyaḥ sarvvasattvānāṃ rājā parjanyavadbhavet |
āyadvāreṣu cāptyarthaṃ dhanaṃ cādadatīti ca || 42 ||
[Analyze grammar]

kuryyādudyogasampannānadhyakṣaān sarvakarmmasu |
kṛṣirvvaṇikpatho durgaṃ setuḥ kuñjarabandhanaṃ || 43 ||
[Analyze grammar]

khanyākarabalādānaṃ śunyānāṃ ca niveśanaṃ |
aṣṭavargamimaṃ rājā sādhuvṛtto'nupālayet || 44 ||
[Analyze grammar]

āmuktikebhyaścaurebhyaḥ paurebyo rājavallabhāt |
pṛthivīpatilobhācca caprajānāṃ pañcadhā bhayaṃ || 45 ||
[Analyze grammar]

avekṣyaitadbhyaṃ kāle ādadīta karaṃ nṛpaḥ |
abhyantaraṃ śarīraṃ svaṃ vāhyaṃ rāṣṭrañca rakṣayet || 46 ||
[Analyze grammar]

daḍyāṃstu daṇḍayedrājā svaṃ rakṣeccaḥviṣāditaḥ |
striyaḥ putrāṃśca śatrubhyo viśvasenna kadācana || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 239

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: