Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 226

[English text for this chapter is available]

puṣkara uvāca |
svameva karma daivākhyaṃ viddhi dehāntarājitaṃ |
tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ || 1 ||
[Analyze grammar]

pratikūlaṃ tathā daivaṃ pauruṣeṇa vihanyate |
sāttvikāt karmmaṇaḥ pūrvāt siddhiḥ syātpauruṣaṃ vinā || 2 ||
[Analyze grammar]

pauruṣaṃ daivasampattyā kāle phalati bhārgava |
daivaṃ puruṣakāraśca dvayaṃ puṃsaḥ phalāvahaṃ || 3 ||
[Analyze grammar]

kṛṣervṛṣṭisamāyogāt kāle syuḥ phalasiddhayaḥ |
sadharmmaṃ pauruṣaṃ kuryānnālaso na ca daivavān || 4 ||
[Analyze grammar]

sāmādibhirupāyaistu sarve siddhyantyupakramāḥ |
sāma copapradānañca cabhedadaṇḍau tathāparau || 5 ||
[Analyze grammar]

māyopekṣendrajālañca upāyāḥ sapta tāñcchṛṇu |
dvividhaṃ kāthitaṃ sāma tathyañcātatyameva ca || 6 ||
[Analyze grammar]

tatrāpyatathyaṃ sādhūnāmākrośāyaiva jāyate |
mahākulīnā hyṛjavo dharmanityā jitendriyāḥ || 7 ||
[Analyze grammar]

sāmasādhyā atathyaiśca gṛhyante rākṣasā api |
tathā tadupakārāṇāṃ kṛtānāñcaiva varṇanaṃ || 8 ||
[Analyze grammar]

parasparantu ye dviṣṭāḥ kruddhabhītāvamānitāḥ |
teṣāmbhedaṃ prayuñjīta paramaṃ darśaṃyedbhayaṃ1 || 9 ||
[Analyze grammar]

ātmīyān darśayedāśāṃ yena doṣeṇa bibhyati |
parāstenaiva te bhedyā rakṣyo vai jñātibhedakaḥ || 10 ||
[Analyze grammar]

sāmantakoṣo vāhyastu mantrāmātyātmajādikaḥ || 2 ||
[Analyze grammar]

antaḥkoṣañcopaśāmyaṃ kurvan śatrośca taṃ jayet || 11 ||
[Analyze grammar]

upāyaśreṣṭhaṃ dānaṃ syāddānādubhayalokabhāk |
na so'sti nāma dānena vaśago yo na jāyate || 12 ||
[Analyze grammar]

dānavāneva śaknoti saṃhatān bhedituṃ parān |
trayāsādhyaṃ sādhayettaṃ daṇḍena ca kṛtena ca || 13 ||
[Analyze grammar]

daṇḍe sarvaṃ sthitaṃ daṇḍo nāśayed duṣpraṇīkṛtaḥ |
adaṇḍyān daṇḍayannasyeddaṇḍyān rājāpyadaṇḍayan || 14 ||
[Analyze grammar]

devadaityoraganarāḥ siddhā bhūtāḥ patatriṇaḥ |
utkrameyuḥ svamaryādāṃ yadi daṇḍān na pālayet || 15 ||
[Analyze grammar]

yasmādadāntān damayatyadaṇḍyāndaṇḍayatyapi |
damanāddamḍanāccaiva tasmāddaṇḍaṃ vidurbudhāḥ || 16 ||
[Analyze grammar]

tejasā durnnirīkṣyo hi rājā bhāskaravattataḥ |
lokaprasādaṃ gaccheta darśanāccandravattataḥ || 17 ||
[Analyze grammar]

jagadvyāpnoti vai cārairato rājā samīraṇaḥ |
doṣanigrahakāritvādrājā vaivasvataḥ prabhuḥ || 18 ||
[Analyze grammar]

yadā dahati durbuddhiṃ tadā bhavati pāvakaḥ |
yadā dānaṃ dvijātibhyā dadyāt tasmāddhaneśvaraḥ || 19 ||
[Analyze grammar]

dhanadhārāpravarṣitvāddevādau varuṇaḥ smṛtaḥ |
kṣamayā dhārayaṃllokān pāryivaḥ pārthivo bhavet || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 226

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: