Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 225

[English text for this chapter is available]

puṣkara uvāca |
rājaputrasya rakṣā ca karttavyā pṛthivīkṣitā |
dharmārthkāmaśāstrāṇi dhanurvedañca śikṣayet || 1 ||
[Analyze grammar]

śilpāni śikṣayeccaivamāptairmithyāpriyaṃvadaiḥ |
śarīrarakṣāvyājena rakṣiṇo'sya niyojayet || 2 ||
[Analyze grammar]

na cāsya saṅgo dātavyaḥ kruddhalubdhavimānitaiḥ |
aśakyantu guṇādhānaṃ karttu taṃ bandhayet sukhaiḥ || 3 ||
[Analyze grammar]

adhikāreṣu sarveṣu vinītaṃ viniyojayet |
mṛgayāṃ pānamakṣāṃśca rājyanāśaṃ styajennṛpaḥ || 4 ||
[Analyze grammar]

divāsvapnaṃ vṛthāṭyāñca vākpāruṣyaṃ vivarjayet |
nindāñca daṇḍapāruṣyamarthadūṣaṇamutsṛjet || 5 ||
[Analyze grammar]

ākārāṇāṃ samucchedo durgādīnāmasatkriyā |
arthānāṃ dūṣaṇaṃ proktaṃ viprakīrṇatvameva ca || 6 ||
[Analyze grammar]

adeśakāle yaddānamapātre dānameva ca |
artheṣu dūṣaṇaṃ proktamasatkarmapravarttanaṃ || 7 ||
[Analyze grammar]

kāmaṃ krodhaṃ madaṃ mānaṃ lobhaṃ darpañca varjayet |
tato bhṛtyajayaṅkṛtvā paurajānapadaṃ jayet || 8 ||
[Analyze grammar]

jayedbāhyānarīn paścādvāhyāśca trividhārayaḥ |
guravaste yathā pūrvaṃ kulyānantarakṛtrimāḥ || 9 ||
[Analyze grammar]

pitṛpaitāmaddaṃ mitraṃ sāmantañca tathā ripoḥ |
kṛtrimañca mahābhāgā mitrantrividhamucyate || 10 ||
[Analyze grammar]

svāmyamātyañjanapadā durgaṃ daṇḍastathaiva ca |
kopo mitrañca dharmajña saptāṅgaṃ rājyamucyate || 11 ||
[Analyze grammar]

mūlaṃ svāmī sa vai rakṣyastasmādrājyaṃ1 biśeṣataḥ |
rājyāṅgadrohiṇaṃ hanyātkāle tīkṣṇo mṛdurbhavet || 12 ||
[Analyze grammar]

evaṃ lokadvayaṃ rājño bhṛtyairhāsaṃ vivarjayet |
bhṛtyāḥ paribhavantīha nṛpaṃ harṣaṇasatkathaṃ || 13 ||
[Analyze grammar]

lokasaṅgrahaṇārthāya kṛtakavyasano bhavet |
smitapūrvābhibhāṣī syāt lokānāṃ rañjanaṃ caret || 14 ||
[Analyze grammar]

dīrghasūtrasya nṛpateḥ karmahānirdhruvaṃ bhavet |
rāge darpe ca māne ca drohe pāpe ca karmaṇi || 15 ||
[Analyze grammar]

apriye caiva baktavye dīrghsūtraḥ praśasyate |
guptamantro bhavedrājā nāpado guptamantrataḥ || 16 ||
[Analyze grammar]

jñāyate hi kṛtaṃ karmma nārabdhaṃ tasya rājyakaṃ || 2 ||
[Analyze grammar]

ākārairiṅgitairgatyā caiṣṭayā bhāṣitena ca || 17 ||
[Analyze grammar]

netravaktravikārābhyāṃ gṛhyate'ntargataṃ punaḥ |
naikastu mantrayenumantraṃ na rājā bahubhiḥ saha || 18 ||
[Analyze grammar]

bahubhirmantrayet kāmaṃ rājā mantrān pṛthak pṛthak |
mantriṇāmapino kuryānmantrī mantraprakāśanaṃ || 19 ||
[Analyze grammar]

kvāpi kasyāpi3 viśvāso bavatīhasadā nṛṇāṃ |
niścayaśca tathā mantre kāryya ekena sūriṇā || 20 ||
[Analyze grammar]

naśyedavinayādrājārājyañca vinayāllabhet |
traividyebhyastrayīṃ vidyāṃ daṇḍanītiñca śāśvatīṃ || 21 ||
[Analyze grammar]

ānvīkṣikīñcārthavidyāṃ vārttārambhāṃśca lokataḥ |
jitendriyo hiśakroti vaśe sthāpayituṃ prajāḥ || 22 ||
[Analyze grammar]

pūjyā devā dvijāḥ sarve dadyāddānāni teṣu ca |
dvije dānañcakṣayo'yaṃ nidhiḥ kaiścinni nāśyate || 23 ||
[Analyze grammar]

saṅgrāmeṣvanivarttitvaṃ prajānāṃ paripālanaṃ |
dānāni brāhmaṇānāñca rājño niḥ śreyasamparaṃ || 24 ||
[Analyze grammar]

kṛpaṇānāthavṛddhānāṃ vidhavānāñca yoṣitāṃ |
yogakṣemañca vṛttiñca tathaiva parikalpayet || 25 ||
[Analyze grammar]

varṇāśramavyavasthānāṃ kāryantāpasapūjanaṃ |
na viśvasecca sarvatra tāpaseṣu ca viśvaset || 26 ||
[Analyze grammar]

viśvāsayeccāpi parantattvabhūtena hetunā |
vakakavaccintayedarthaṃ siṃhavacca parākramet || 27 ||
[Analyze grammar]

vṛkavaccāvalumpet śaśavacca viniṣpatet |
dṛḍhaprahārī ca bhavet tathā śūkaravannṛpaḥ || 28 ||
[Analyze grammar]

citrākāraśca śikhivad dṛḍhabhaktistathā śvavat |
bhavecca madhurābhāṣī tathā kokilavannṛpaḥ || 29 ||
[Analyze grammar]

kākaśaṅkī bhavennityamajñātāṃ vasatiṃ vaset |
nāparīkṣitapūrvañca bhojanaṃ śayanaṃ spṛśet || 30 ||
[Analyze grammar]

nāvijñātāṃ striyaṃ gacchennājñātāṃ nāvamāruhet |
rāṣṭrakarṣī bhrasyate carājyārthāccaiva jīvitāt || 31 ||
[Analyze grammar]

bhṛto vatso jātabalaḥ karmayogyo yathā bhavet |
tathā rāṣṭraṃ mahābhāga bhṛtaṃ karmasahaṃ bhavet || 32 ||
[Analyze grammar]

sarvaṃ karmedamāyattaṃ vidhāne daivapauruṣe |
tayordaivacacintyaṃ hi pauruṣe vidyate kriyā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 225

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: