Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 212

[English text for this chapter is available]

agniruvāca |
kāmyadānāni vakṣyāmi sarvakāma pradāni te |
nityapūjāṃ māsi māsi kṛtvātho kāmyapūjanaṃ || 1 ||
[Analyze grammar]

vratārhaṇaṃ guroḥ pūjā vatsarānte mahārcanaṃ |
aśvaṃ vai mārgaśīrṣe tu kamalaṃ piṣṭasambhavaṃ || 2 ||
[Analyze grammar]

śivāya pūjya yo dadyātsūryaloke ciraṃ vaset |
gajaṃ pauṣe piṣṭamayaṃ trisaptakulamuddharet || 3 ||
[Analyze grammar]

māghe cāśvarathaṃ paiṣṭhaṃ dattvā narakaṃ vrajet |
phālgune tu vṛṣaṃ paiṣṭaṃ svargabhuksyānmahīpatiḥ || 4 ||
[Analyze grammar]

caitre cekṣumayīṃ gāvandāsadāsīsamanvitāṃ |
dattvā svarge ciraṃ sthitvā tadante syānmahīpatiḥ || 5 ||
[Analyze grammar]

saptavrīhīṃśca vaiśākhe dattvā śivamayo bhavet |
balimaṇḍalakañcānnaiḥ kṛtvāṣāḍhe śivo bhavet || 6 ||
[Analyze grammar]

vimānaṃ śrāvaṇe pauṣpaṃ dattvā svargī tato nṛpaḥ |
śatadvayaṃ phalānāntu dattvoddhṛtya kulaṃ nṛpaḥ || 7 ||
[Analyze grammar]

guggulādi dahedbhādre svargī sa syāttato nṛpaḥ |
kṣīrasarpirbhṛtaṃ pātramāśvine svargadambhavet || 8 ||
[Analyze grammar]

kārttike guḍakhaṇḍājyaṃ dattvā svargī tato nṛpaḥ |
merudānaṃ dvādaśakaṃ vakṣye'haṃ bhuktimuktidaṃ || 9 ||
[Analyze grammar]

meruvrate tu kārttikyāṃ ratnamerundadeddvije |
sarveṣāñcaiva merūṇāṃ pramāṇaṃ kramaśaḥ śṛṇu || 10 ||
[Analyze grammar]

vajrapadmamahānīlanīlasphaṭikasañjñitaḥ |
puṣpaṃ marakataṃ muktā prasthamātreṇa cottamaḥ || 11 ||
[Analyze grammar]

madhyo'rdhaḥ syāttadardho'dho vittaśāṭhyaṃ vivarjayet |
kārṇikāyāṃ nyasenmeruṃ brahmaviṣṇvīśadaivataṃ || 12 ||
[Analyze grammar]

mālyavān pūrvataḥ pūjyastatpūrve bhadrasañjñitaḥ |
aśvarakṣastataḥ prokto niṣadho merudakṣiṇe || 13 ||
[Analyze grammar]

hemakūṭo'tha himavān trayaṃ saumye tathā trayaṃ |
nīlaḥ śvetaśca śṛṅgī ca paścime gandhamādanaḥ || 14 ||
[Analyze grammar]

vaikaṅkaḥ ketumālaḥ syānmerurdvādaśasaṃyutaḥ |
sopavāso'rcayedviṣṇuṃ śivaṃ vā snānapūrvakaṃ || 15 ||
[Analyze grammar]

devāgre cārcya meruñca mantrairviprāya vai dadet |
viprāyāmukagotrāya merundravyamayamparaṃ || 16 ||
[Analyze grammar]

bhuktyai muktyai nirmalatve viṣṇudaivaṃ dadāmi te |
indraloke brahmaloke śivaloke hareḥ pure || 17 ||
[Analyze grammar]

kulamuddhṛtya krīḍeta vimāne devapūjitaḥ |
anyeṣvapi ca kāleṣu saṅkrāntyādau pradāpayet || 18 ||
[Analyze grammar]

palānāntu sahasreṇa hemamerumprakalpayet |
śṛṅgatrayasamāyuktaṃ brahmaviṣṇuharānvitaṃ || 19 ||
[Analyze grammar]

ekaikaṃ parvatantasya śataikaikena kārayet |
meruṇā saha śailāstu khyātāstatra trayodaśa || 20 ||
[Analyze grammar]

ayane grahaṇādau ca viṣṇvagre harimarcya ca |
svarṇameruṃ dvijāyārpya viṣṇuloke ciraṃ vaset || 21 ||
[Analyze grammar]

paramāṇavo yāvanta iha rājā bhavecciraṃ |
raupyameruṃ dvādaśādriyutaṃ saṅkalpato dadet || 22 ||
[Analyze grammar]

prāguktaṃ ca phalaṃ tasya viṣṇuṃ vipraṃ prapūjya ca |
bhūmimeruñca viṣayaṃ maṇḍalaṃ grāmameva ca || 23 ||
[Analyze grammar]

parikalpyāṣṭamāṃśena śeṣāṃśāḥ pūrvavatphalaṃ |
dvādaśādrisamāyuktaṃ hastimerusvarūpiṇaṃ || 24 ||
[Analyze grammar]

dadettripuruṣairyuktaṃ dattvānantaṃ phalaṃ labhet |
tripañcāśvairaśvameruṃ hayayadvādaśasaṃyutaṃ || 25 ||
[Analyze grammar]

viṣṇvādīn pūjya taṃ dattvā bhuktabhogo nṛpo bhavet |
aśvasaṅkhyāpramāṇena gomeruṃ pūrvavaddadet || 26 ||
[Analyze grammar]

paṭṭavastrairbhāramātrairvastrameruśca madhyataḥ |
śailairdvādaśavastraiśca dattvā tañcākṣayaṃ phalaṃ || 27 ||
[Analyze grammar]

ghṛtapañcasahasraiśca palānāmājyaparvataḥ |
śataiḥ pañcabhirekaikaḥ parvate'smin hariṃ yajet || 28 ||
[Analyze grammar]

viṣṇvagre brāhmaṇāyārpya sarvaṃ prāpya hariṃ vrajet |
evaṃ ca khaṇḍameruñca kṛtvā dattvāpnuyātphalaṃ || 29 ||
[Analyze grammar]

dhānyameruḥ pañcakhāro'para ekaikakhārakāḥ |
svarṇatriśṛṅgakāḥ sarve brahmaviṣṇumaheśvarān || 30 ||
[Analyze grammar]

sarveṣu pūjya viṣṇuṃ vā viśeṣādakṣayaṃ phalaṃ |
evaṃ daśāṃśamānena tilameruṃ prakalpayet || 31 ||
[Analyze grammar]

śṛṅgāṇi pūrvavattasya tathaivānyanageṣu ca |
tilameruṃ pradāyātha bandhubhirviṣṇulokabhāk || 32 ||
[Analyze grammar]

namo viṣṇusvarūpāya dharādharāya vai namaḥ |
brahmaviṣṇvīśaśṛṅgāya dharānābhisthitāya ca || 33 ||
[Analyze grammar]

nagadvādaśanāthāya sarvapāpāpahāriṇe |
viṣṇubhaktāya śāntāya trāṇaṃ me kuru sarvathā || 34 ||
[Analyze grammar]

niṣpāpaḥ pitṛbhiḥ sārdhaṃ viṣṇuṃ gacchāmi oṃ namaḥ |
tvaṃ haristu hareragre ahaṃ viṣṇuśca viṣṇave || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 212

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: