Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 211

[English text for this chapter is available]

athaikādaśādhikadviśatatamo'dhyāyaḥ |
nānādānāni |
agniruvāca |
ekāṅgāṃ daśagurdadyāddaśa dadyācca gośatī |
śataṃ sahasragurdadyātsarve tulyaphalā hi te || 1 ||
[Analyze grammar]

prāsādā yatra sauvarṇā vasordhārā ca yatra sā |
gandharvāpsaraso yatra tatra yānti sahasradāḥ || 2 ||
[Analyze grammar]

gavāṃ śatapradānena mucyate narakārṇavāt |
dattvā vatsatarīṃ caiva svarhaloke mahīyate || 3 ||
[Analyze grammar]

godānādāyurārogyasaubhāgyasvargamāpnuyāt |
indrādilokapālānāṃ yā rājamahiṣī śubhā || 4 ||
[Analyze grammar]

mahiṣīdānamāhātmyādastu me sarvakāmadā |
dharmarājasya sāhāyye yasyāḥ putraḥ pratiṣṭhitaḥ || 5 ||
[Analyze grammar]

mahiṣāsurasya jananī yā sāstu varadā mama |
mahiṣīdānācca saubhāgyaṃ vṛṣadānāddivaṃ vrajet || 6 ||
[Analyze grammar]

saṃyuktahalapaṅktyākhyaṃ dānaṃ sarvaphalapradaṃ |
paṅktirdaśahalā proktā dārujā vṛṣasaṃyutā || 7 ||
[Analyze grammar]

sauvarṇapaṭṭasannaddhāndattvā svarge mahīyate |
daśānāṃ kapilānāṃ tu dattānāṃ jyeṣṭhapuṣkare || 8 ||
[Analyze grammar]

tatphalañcākṣayaṃ proktaṃ vṛṣabhasya tu mokṣaṇe |
dharmo'sitvañcatuṣpādaścatasraste priyā imāḥ || 9 ||
[Analyze grammar]

namo brahmaṇyadeveśa pitṛbhūtarṣipoṣaka |
tvayi mukte'kṣayā lokā mama santu nirāmayāḥ || 10 ||
[Analyze grammar]

mā me ṛṇo'stu daivatyo bhautaḥ paitro'tha mānuṣaḥ |
dharmastvaṃ tvatprapannasya yā gatiḥ sāstu me dhruvā || 11 ||
[Analyze grammar]

aṅgayeccakraśūlābhyāṃ mantreṇānena cotsṛjet |
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ || 12 ||
[Analyze grammar]

mucyate pretalokāttu ṣaṇmāse cāvdikādiṣu |
daśahastena kuṇḍena triṃśatkuṇḍānnivartanaṃ || 13 ||
[Analyze grammar]

tānyeva daśavistārādgocarme tatprado'ghabhit |
gobhūhiraṇyasaṃyuktaṃ kṛṣṇājinantu yo'rpayet || 14 ||
[Analyze grammar]

sarvaduṣkṛtakarmāpi sāyujyaṃ brahmaṇo vrajet |
bhājanantilasampūrṇaṃ madhunā pūrṇameva ca || 15 ||
[Analyze grammar]

dadyātkṛṣṇatilānāñca prasthamekañca māgadhaṃ |
śayyāṃ dattvā tu saguṇāṃ bhuktimuktimavāpnuyāt || 16 ||
[Analyze grammar]

haimīṃ pratikṛtiṃ kṛtvā dattvā svargastathātmanaḥ |
vipulantu gṛhaṃ kṛtvā dattvā syādbhuktimuktibhāk || 17 ||
[Analyze grammar]

gṛhaṃ maṭhaṃ sabhāṃ svargī dattvā syācca pratiśriyaṃ |
dattvā kṛtvā gogṛhañca niṣpāpaḥ svargamāpnuyāt || 18 ||
[Analyze grammar]

yamamāhiṣadānāttu niṣpāpaḥ svargamāpnuyāt |
brahmā haro harirdevairmadhye ca yamadūtakaḥ || 19 ||
[Analyze grammar]

pāśī tasya śiraśchittvā taṃ dadyātsvargabhāgbhavet |
trimukhākhyamidaṃ dānaṃ gṛhītvā tu dvijo'ghabhāk || 20 ||
[Analyze grammar]

cakraṃ rūpyamayaṃ kṛtvā ke dhṛtvā tatpradāpayet |
hemayuktaṃ dvijāyaitatkālacakramidammahat || 21 ||
[Analyze grammar]

ātmatulyantu yo lauhaṃ dadenna narakaṃ vrajet |
pañcāśatpalasaṃyuktaṃ lauhadaṇḍaṃ tu yo'rpayet || 22 ||
[Analyze grammar]

vastreṇācchādya viprāya yamadaṇḍo na vidyate |
mūlaṃ phalādi vā dravyaṃ saṃhataṃ vātha caikaśaḥ || 23 ||
[Analyze grammar]

mṛtyujjayaṃ samuddiśya dadyādāyurvivardhaye |
pumān kṛṣṇatilaiḥ kāryo raupyadantaḥ suvarṇadṛk || 24 ||
[Analyze grammar]

khaḍgodyatakaro dīrgho javākusumamaṇḍalaḥ |
raktāmvaradharaḥ sragvī śaṅkamālāvibhūṣitaḥ || 25 ||
[Analyze grammar]

upānadyugayuktāṅghriḥ kṛṣṇakambalapārśvakaḥ |
gṛhītamāṃsapiṇḍaśca vāme vai kālapūruṣaḥ || 26 ||
[Analyze grammar]

sampūjya tañca gandhādyaiḥ brāhmaṇāyopapādayet |
maraṇavyādhihīnaḥ syādrājarājeśvaro bhavet || 27 ||
[Analyze grammar]

govṛṣau tu dvije dattvā bhuktimuktimavāpnuyāt |
revantādhiṣṭhitañcāśvaṃ haimaṃ dattvā na mṛtyubhāk || 28 ||
[Analyze grammar]

ghaṇṭādipūrṇamapyekaṃ dattvā syādbhuktimuktibhāk |
sarvān kāmānavāpnoti yaḥ prayacchati kāñcanaṃ || 29 ||
[Analyze grammar]

suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate |
anyeṣāmapi dānānāṃ suvarṇaṃ dakṣiṇā smṛtā || 30 ||
[Analyze grammar]

suvarṇaṃ rajataṃ tāmraṃ taṇḍulaṃ dhānyameva ca |
nityaśrāddhaṃ devapūjā sarvametadadakṣiṇaṃ || 31 ||
[Analyze grammar]

rajataṃ dakṣiṇā pitre dharmakāmārthasādhanaṃ |
suvarṇaṃ rajataṃ tāmraṃ maṇimuktāvasūni ca || 32 ||
[Analyze grammar]

sarvametanmahāprājño dadāti vasudhāndadat |
pitṝṃśca pitṛlokasthān devasthāne ca devatāḥ || 33 ||
[Analyze grammar]

santarpayati śāntātmā yo dadāti vasundharām |
kharvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinaṃ || 34 ||
[Analyze grammar]

nivartanaśataṃ vāpi tadardhaṃ vā gṛhādikaṃ |
api gocarmamātrāmbā dattvorvīṃ sarvabhāgbhavet || 35 ||
[Analyze grammar]

tailavinduryathā cāpsu prasarpedbhūgataṃ tathā |
sarveṣāmevadānānamekajanmānugaṃ phalaṃ || 36 ||
[Analyze grammar]

hāṭakakṣitigaurīṇāṃ saptajanmānugaṃ phalaṃ |
trisaptakulamuddhṛtya kanyādo brahmalokabhāk || 37 ||
[Analyze grammar]

gajaṃ sadakṣiṇaṃ dattvā nirmalaḥ svargabhāgbhavet |
aśvaṃ dattvāyurārogyasaubhāgyasvargamāpnuyāt || 38 ||
[Analyze grammar]

dāsīṃ dattvā dvijendrāya apsarolokamāpnuyāt |
dattvā tāmramayīṃ sthālīṃ palānāṃ pañcabhiḥ śataiḥ || 39 ||
[Analyze grammar]

ardhaistadardhairardhairvā bhuktimuktimavāpnuyāt |
śakaṭaṃ vṛṣasaṃyuktaṃ dattvā yānena nākabhāk || 40 ||
[Analyze grammar]

vastradānāllabhedāyurārogyaṃ svargamakṣayaṃ |
dhānyagodhūmakalamayavādīn svargabhāgdadat || 41 ||
[Analyze grammar]

āsanaṃ taijasaṃ pātraṃ lavaṇaṃ gandhacandanaṃ |
dhūpaṃ dīpañca tāmvūlaṃ lohaṃ rūpyañca ratnakaṃ || 42 ||
[Analyze grammar]

divyāni nānādravyāṇi dattvā syādbhuktimuktibhāk |
tilāṃśca tilapātrañca dattvā svargamavāpnuyāt || 43 ||
[Analyze grammar]

annadānātparaṃ nāsti na bhūtaṃ na bhaviṣyati |
hastyaśvarathadānāni dāsīdāsagṛhāṇi ca || 44 ||
[Analyze grammar]

annadānasya sarvāṇi kalāṃ nārhanti ṣoḍaśīṃ |
kṛtvāpi sumahatpāpaṃ yaḥ paścādannado bhavet || 45 ||
[Analyze grammar]

sarvapāpavinirmukto lokānāpnoti cākṣayān |
pānīyañca prapāndattvā bhuktimuktimavāpnuyāt || 46 ||
[Analyze grammar]

agniṃ kāṣṭhañca mārgādau dattvā dīptyādimāpnuyāt |
devagandharvanārībhirvimāne sevyate divi || 47 ||
[Analyze grammar]

ghṛtaṃ taikañca lavaṇaṃ dattvā sarvamavāpnuyāt |
chatropānahakāṣṭhādi dattvā svarge sukhī vaset || 48 ||
[Analyze grammar]

pratipattithimukhyeṣu viṣkumbhādikayogake |
caitrādau vatsarādau ca aśvinyādau hariṃ haraṃ || 49 ||
[Analyze grammar]

brahmāṇaṃ lokapālādīn prārcya dānaṃ mahāphalaṃ |
vṛkṣārāmān bhojanādīnmārgasaṃvāhanādikān || 50 ||
[Analyze grammar]

pādābhyaṅgādikaṃ dattvā bhuktimuktimavāpnuyāt |
trīṇi tulyaphalānīha gāvaḥ pṛthvī sarasvatī || 51 ||
[Analyze grammar]

vrāhmīṃ sarasvatīndattvā nirmalo brahmalokabhāk |
saptadvīpamahīdaḥ sa brahmajñānaṃ dadāti yaḥ || 52 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo yo dadyātsarvabhāṅnaraḥ |
purāṇaṃ bhārataṃ vāpi rāmāyaṇamathāpi vā || 53 ||
[Analyze grammar]

likhitvā pustakaṃ dattvā bhuktimuktimavāpnuyāt |
vedaśāstraṃ nṛtyagītaṃ yo'dhyāpayati nākabhāk || 54 ||
[Analyze grammar]

vittaṃ dadyādupādhyāye chātrāṇāṃ bhojanādikaṃ |
kimadattaṃ bhavettena dharmakāmādidarśinā || 55 ||
[Analyze grammar]

vājapeyasahasrasya samyagdattasya yatphalaṃ |
tatphalaṃ sarvamāpnoti vidyādānanna saṃśayaḥ || 56 ||
[Analyze grammar]

śivālaye viṣṇugṛhe sūryasya bhavane tathā |
sarvadānapradaḥ sa syātpustakaṃ vācayettu yaḥ || 57 ||
[Analyze grammar]

trailokye caturo varṇāścatvāraścāśramāḥ pṛthak |
brahmādyā devatāḥ sarvā vidyādāne pratiṣṭhatāḥ || 58 ||
[Analyze grammar]

vidyā kāmadughā dhenurvidyā cakṣuranuttamaṃ |
upavedapradānena gandharvaiḥ saha modate || 59 ||
[Analyze grammar]

vedāṅgānāñca dānena svargalokamavāpnuyāt |
dharmaśāstrapradānena dharmeṇa saha modate || 60 ||
[Analyze grammar]

siddhāntānāṃ pradānena mokṣamāpnotyasaṃśayaṃ |
vidyādānamavāpnoti pradānātpustakasya tu || 61 ||
[Analyze grammar]

śāstrāṇi ca purāṇāni dattvā sarvamavāpnuyāt |
śiṣyāṃśca śikṣayedyastu puṇḍalīkaphalaṃ labhet || 62 ||
[Analyze grammar]

yena jīvati taddattvā phalasyānto na vidyate |
loke sreṣṭhatamaṃ sarvamātmanaścāpi yatpriyaṃ || 63 ||
[Analyze grammar]

sarvaṃ pitṝṇāṃ dātavyaṃ teṣāmevākṣayārthinā |
viṣṇuṃ rudraṃ padmayoniṃ devīvighneśvarādikān || 64 ||
[Analyze grammar]

pūjayitvā pradadyādyaḥ pūjādravyaṃ sa sarvabhāk |
devālayaṃ ca pratimāṃ kārayatsarvamāpnuyāt || 65 ||
[Analyze grammar]

sammārjanaṃ copalepaṃ kurvan syānnirmalaḥ pumān |
nānāmaṇḍalakāryagre maṇḍalādhipatirbhavet || 66 ||
[Analyze grammar]

gandhaṃ puṣpaṃ dhūpadīpaṃ naivedyañca pradakṣiṇaṃ |
ghaṇṭādhvajavitānañca prekṣaṇaṃ vādyagautakaṃ || 67 ||
[Analyze grammar]

vastrādidattvādevāya bhuktimuktimavāpnuyāt |
kastūrikāṃ śihlakañca śrīkhaṇḍamagurūntathā || 68 ||
[Analyze grammar]

karpūrañca tathāmustaṃ gugguluṃ vijayaṃ dadet |
ghṛtaprasthena saṃsthāpya saṅkrāntyādau sa sarvabhāk || 69 ||
[Analyze grammar]

snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśatiḥ |
palānāntu sahasreṇa mahāsnānaṃ prakīrtitaṃ || 70 ||
[Analyze grammar]

daśāparādhāstoyena kṣīreṇa snāpanācchataṃ |
sahasraṃ payasā dadhnā ghṛtenāyutamiṣyate || 71 ||
[Analyze grammar]

dāsīdāsamalaṅkāraṃ gobhūmyaśvagajādikaṃ |
devāya dattvā saubhāgyaṃ dhanāyuṣmān vrajeddivaṃ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 211

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: