Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 169

[English text for this chapter is available]

puṣkara uvāca |
etatprabhṛtipāpānāṃ prāyaścittaṃ vadāmi te |
brahmahā dvādaśābdāni kuṭīṅkṛtvā vane vaset || 1 ||
[Analyze grammar]

bhikṣetātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajaṃ |
prāsyedātmānamagnau vā samiddhe triravākśirāḥ || 2 ||
[Analyze grammar]

yajeta vāśvamedhena svarjitā gosavena vā |
japanvānyatamaṃ vedaṃ yojanānāṃ śataṃ brajet || 3 ||
[Analyze grammar]

sarvasvaṃ vā vedavide brāhmaṇāyopapādayet |
vratairetairvyapohanti mahāpātakino malaṃ || 4 ||
[Analyze grammar]

upapātakasaṃyukto goghno māsaṃ yavān pivet |
kṛtavāpo vasedgoṣṭhe carmaṇā tena saṃvṛtaḥ || 5 ||
[Analyze grammar]

caturthakālamaśrīyādakṣāralavaṇaṃ mitaṃ |
gomūtreṇa caretsnānaṃ dvau māsau niyatendriyaḥ || 6 ||
[Analyze grammar]

divānugacchedgāścaiva tiṣṭhannūrdhvaṃ rajaḥ pivet |
vṛṣabhaikādaśā gāstu dadyādvicāritavrataḥ || 7 ||
[Analyze grammar]

avidyamāne sarvasvaṃ vedavidbhyo nivedayet |
pādamekañcaredrodhe dvau pādau bandhane caret || 8 ||
[Analyze grammar]

yojane pādahīnaṃ syāccaretsarvaṃ nipātane |
kāntāreṣvatha durgeṣu viṣameṣu bhayeṣu ca || 9 ||
[Analyze grammar]

yadi tatra vipattiḥ syādekapādo vidhīyate |
ghaṇṭābharaṇadoṣeṇa tathaivardhaṃ vinirdiśat || 10 ||
[Analyze grammar]

damane damane rodhe śakaṭasya niyojane |
stambhaśṛṅkhalapāśeṣu mṛte pādonamācaret || 11 ||
[Analyze grammar]

śṛṅgabhaṅge'sthibhaṅge ca lāṅgūlacchedane tathā |
yāvakantu pivettāvadyāvatsusthā tu gaurbhavet || 12 ||
[Analyze grammar]

gomatīñca japedvidyāṃ gostutiṃ gomatīṃ smaret |
ekā cedbahubhirdaivādyatra vyāpāditā bhavet || 13 ||
[Analyze grammar]

pādaṃ pādantu hatyāyāścareyuste pṛthakpṛthak |
upakāre kriyamāṇe vipattau nāsti pātakaṃ || 14 ||
[Analyze grammar]

etadeva vrataṃ kuryurupapātakinastathā |
avakīrṇavarjaṃ śuddhyarthañcāndrāyaṇamathāpi vā || 15 ||
[Analyze grammar]

avakīrṇī tu kālena gardhabhena catuṣpathe |
pākayajñavidhānena yajeta nirṛtiṃ niśi || 16 ||
[Analyze grammar]

kṛtvāgniṃ vidhivaddhīmānantatastu samittṛcā |
candrendraguruvahnīnāṃ juhuyātsarpiṣāhutiṃ || 17 ||
[Analyze grammar]

athavā gārdhabhañcarma vasitvābdañcarenmahīṃ |
hatvā garbhamavijñātaṃ brahmahatyāvrataṃ caret || 18 ||
[Analyze grammar]

sarāṃ pītvā dvijo mohādagnivarṇāṃ surāṃ pivet |
gomūtramagnivarṇaṃ vā pivedudakameva vā || 19 ||
[Analyze grammar]

suvarṇasteyakṛdvipro rājānamabhigamya tu |
svakarma khyāpayan vrūyānmāṃ bhavānanuśāstviti || 20 ||
[Analyze grammar]

gṛhītvā muśalaṃ rājā sakṛddhanyātsvayaṅgataṃ |
badhena śuddhyate steyo brāhmaṇastapasaiva vā || 21 ||
[Analyze grammar]

gurutalpo nikṛtyaiva śiśnañca vṛṣaṇaṃ svayaṃ |
nidhāya cāñcalau gacchedānipātācca nairṛtiṃ || 22 ||
[Analyze grammar]

cāndrāyaṇān vā trīnmāsānabhyasenniyatendriyaḥ |
jātibhraṃśakaraṃ karma kṛtvānyatamamicchayā || 23 ||
[Analyze grammar]

carecchāntapanaṃ kṛcchraṃ prājāpatyamanicchayā |
saṅkarīpātrakṛtyāsu māsaṃ śodhanamaindavaṃ || 24 ||
[Analyze grammar]

malinīkaraṇīyeṣu taptaṃ syādyāvakaṃ tryahaṃ |
turīyo brahmahatyāyāḥ kṣatriyasya badhe smṛtaḥ || 25 ||
[Analyze grammar]

vaiśye'ṣṭamāṃśe vṛttasthe śūdre jñeyastu ṣoḍaśaḥ |
mārjaranakulau hatvā cāsaṃ maṇḍūkameva ca || 26 ||
[Analyze grammar]

śvagodholūkakākāṃśca śūdrahatyāvrataṃ caret |
caturṇāmapi varṇānāṃ nārīṃ hatvānavasthitāṃ || 27 ||
[Analyze grammar]

amatyaiva pramāpya strīṃ śūdrahatyāvrataṃ caret |
sarpādīnāṃ badhe naktamanasthnāṃ vāyusaṃyamaḥ || 28 ||
[Analyze grammar]

dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ |
carecchāntapanaṃ kṛcchaṃ vrataṃ nirvāpya siddhyati || 29 ||
[Analyze grammar]

bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca |
puṣpamūlaphalānāñca pañcagavyaṃ viśodhanaṃ || 30 ||
[Analyze grammar]

tṛṇakāṣṭhadrumāṇāntu śuṣkānnasya guḍasya ca |
celacarmāmiṣāṇāntu trirātraṃ syādabhojanaṃ || 31 ||
[Analyze grammar]

maṇimuktāpravālānāṃ tāmrasya rajatasya ca |
ayaḥkāṃsyopalānāñca dvādaśāhaṃ kaṇānnabhuk || 32 ||
[Analyze grammar]

kārpāsakīṭajīrṇānāṃ dviśaphaikaśaphasya ca |
pakṣigandhauṣadhīnāntu rajvā caiva tryahampayaḥ || 33 ||
[Analyze grammar]

gurutalpavrataṃ kuryādretaḥ siktvā svayoniṣu |
sakhyuḥ putrasya ca strīṣu kumāroṣvantyajāsu ca || 34 ||
[Analyze grammar]

pitṛsvasreyīṃ bhaginīṃ svasrīyāṃ mātureva ca |
mātuśca bhrāturāptasya gatvā cāndrāyaṇañcaret || 35 ||
[Analyze grammar]

amānuṣīṣu puruṣa udakyāyāmayoniṣu |
retaḥ siktvā jale caiva kṛcchraṃ śāntapanañcaret || 36 ||
[Analyze grammar]

maithunantu samāsevya puṃsi yoṣiti vā dvijaḥ |
goyāne'psu divā caiva savāsāḥ snānamācaret || 37 ||
[Analyze grammar]

caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca |
patatyajñānato vipro jñānātsāmyantu gacchati || 38 ||
[Analyze grammar]

vipraduṣṭāṃ striyaṃ bhartā nirundhyādekaveśmani |
yatpuṃsaḥ paradāreṣu tadenāñcārayedvrataṃ || 39 ||
[Analyze grammar]

sācetpunaḥ praduṣyeta sadṛśenopamantritā |
kṛcchrañcādrāyaṇañcaiva tadasyāḥ pāvanaṃ smṛtaṃ || 40 ||
[Analyze grammar]

yatkarotyekarātreṇa vṛṣalīsevanaṃ dvijaḥ |
tadbhaikṣyabhukjapennityaṃ tribhirvaṣairvyapohati || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 169

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: