Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 168

[English text for this chapter is available]

mahāpātakādikathanam |
puṣkara uvāca |
daṇḍaṃ kuryānnṛpo nṝṇāṃ prāyaścittamakurvatāṃ |
kāmato'kāmato vāpi prāyaścittaṃ kṛtaṃ caret || 1 ||
[Analyze grammar]

mattakruddhāturāṇāṃ ca na bhuñjīta kadācana |
mahāpātakināṃ spṛṣṭaṃ yacca spṛṣṭamudakyayā || 2 ||
[Analyze grammar]

gaṇānnaṃ gaṇikānnaṃ ca vārdhuṣergāyanasya ca |
abhiśaptasya ṣaṇḍasya yasyāścopapatirgṛhe || 3 ||
[Analyze grammar]

rajakasya nṛśaṃsasya vandinaḥ kitavasya ca |
mithyātapasvinaścaiva cauradaṇḍikayostathā || 4 ||
[Analyze grammar]

kuṇḍagolastrījitānāṃ vedavikrayiṇastathā |
śailūṣatantravāyānnaṃ kṛtaghnasyānnameva ca || 5 ||
[Analyze grammar]

karmārasya niṣādasya celanirṇejakasya ca |
mithyāpravrajitasyānnampuṃścalyāstailikasya ca || 6 ||
[Analyze grammar]

ārūḍhapatitasyānnaṃ vidviṣṭānnaṃ ca varjayet |
tathaiva brāhmaṇasyānnaṃ brāhmaṇenānimantritaḥ || 7 ||
[Analyze grammar]

brāhmaṇānnañca śūdreṇa nādyāccaiva nimantritaḥ |
eṣāmanyatamasyānnamamatyā vā tryahaṃ kṣapet || 8 ||
[Analyze grammar]

matyā bhuktvā caretkṛcchraṃ retoviṇmūtrameva ca |
caṇḍālaśvapacānnantu bhuktvā cāndrāyaṇaṃ caret || 9 ||
[Analyze grammar]

anirdiśaṃ ca pretānnaṃ gavāghrātaṃ tathaiva ca |
śūdrocchiṣṭaṃ śunocchiṣṭaṃ patitānnaṃ tathaiva ca || 10 ||
[Analyze grammar]

taptakṛcchraṃ prakurvīta aśauce kṛcchramācaret |
aśauce yasya yo bhuṅkte sopyaśuddhastathā bhavet || 11 ||
[Analyze grammar]

mṛtapañcanakhātkūpādamedhyena sakṛdyutāt |
apaḥ pītvā tryahaṃ tiṣṭhetsopavāso dvijottamaḥ || 12 ||
[Analyze grammar]

sarvatra śūdre pādaḥ syāddvitrayaṃ vaiśyabhūpayoḥ |
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ || 13 ||
[Analyze grammar]

prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret |
śuṣkāṇi jagdhvā māṃsāni pretānnaṃ karakāṇi ca || 14 ||
[Analyze grammar]

kravyādaśūkaroṣṭrāṇāṃ gomāyoḥ kapikākayoḥ |
gonarāśvakharoṣṭrāṇāṃ chatrākaṃ grāmakukkuṭaṃ || 15 ||
[Analyze grammar]

māṃsaṃ jagdhvā kuñjarasya taptakṛcchreṇa śuddhyati |
āmaśrāddhe tathā bhuktvā brahmacārī madhu tvadan || 16 ||
[Analyze grammar]

laśunaṃ guñjanaṃ cādyātprājāpatyādinā śuciḥ |
bhuktvā cāndrāyaṇaṃ kuryānmāṃsañcātmakṛtantathā || 17 ||
[Analyze grammar]

pelugavyañca peyūṣaṃ tathā śleṣmātakaṃ mṛdaṃ |
vṛthākṛśarasaṃyāvapāyasāpūpaśaṣkulīḥ || 18 ||
[Analyze grammar]

anupākṛṭamāṃsāni devānnāni havīṃṣi ca |
gavāñca mahiṣīṇāṃ ca varjayitvā tathāpyajāṃ || 19 ||
[Analyze grammar]

sarvakṣīrāṇi varjyāṇi tāsāñcaivāpyannirdaśaṃ |
śaśakaḥ śalyakī godhā khaḍgaḥ kūrmastathaiva ca || 20 ||
[Analyze grammar]

bhakṣyāḥ pañcanakhāḥ proktāḥ pariśeṣāśca varjitāḥ |
pāṭhīnarohitānmatsyān siṃhatuṇḍāṃśca bhakṣayet || 21 ||
[Analyze grammar]

yavagodhūmajaṃ sarvaṃ payasaścaiva vikriyāḥ |
vāgaṣāḍgavacakrādīn sasnehamuṣitaṃ tathā || 22 ||
[Analyze grammar]

agnihotraparīddhāgnirbrāhmaṇaḥ kāmacārataḥ |
cāndrāyaṇaṃ carenmāsaṃ vīravadhvāsanaṃ hitaṃ || 23 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ |
mahānti pātakānyāhuḥ saṃyogaścaiva taiḥ saha || 24 ||
[Analyze grammar]

anṛte ca samutkarṣo rājagāmi ca paiśunaṃ |
guroścālīkanirbandhaḥ samānaṃ brahmahatyayā || 25 ||
[Analyze grammar]

brahmojjhyavedanindā ca kauṭasākṣyaṃ suhṛdbadhaḥ |
garhitānnājyayorjagdhiḥ surāpānasamāni ṣaṭ || 26 ||
[Analyze grammar]

nikṣepasyāpaharaṇaṃ narāśvarajatasya ca |
bhūmivajramaṇīnāñca rukmasteyasamaṃ smṛtaṃ || 27 ||
[Analyze grammar]

retaḥsekaḥ svayonyāṣu kumārīṣvantyajāsu ca |
sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ || 28 ||
[Analyze grammar]

gobadho'yājya saṃyājyaṃ pāradāryātmavikriyaḥ |
gurumātṛpitṛtyāgaḥ svādhyayāgnyoḥ sutasya ca || 29 ||
[Analyze grammar]

parivittitānujena parivedanameva ca |
tayordānañca kanyāyāstayoreva ca yājanaṃ || 30 ||
[Analyze grammar]

kanyāyā dūṣaṇañcaiva vārdhuṣyaṃ vratalopanaṃ |
taḍāgārāmadārāṇāmapatyasya ca vikriyaḥ || 31 ||
[Analyze grammar]

vrātyatā bāndhavatyāgo bhṛtādhyāpanameva ca |
bhṛtāccādhyayanādānamavikreyasya vikrayaḥ || 32 ||
[Analyze grammar]

sarvākāreṣvadhīkāro mahāyantrapravartanaṃ |
hiṃsauṣadhīnāṃ stryājīvaḥ kriyālaṅganameva ca || 33 ||
[Analyze grammar]

indhanārthamaśuṣkāṇāṃ dumāṇāñcaiva pātanaṃ |
yoṣitāṃ grahaṇañcaiva strīnindakasamāgamaḥ || 34 ||
[Analyze grammar]

ātmārthañca kriyārambho ninditānnadanantathā |
anāhitāgnitāsteyamṛṇānāñcānapakriyā || 35 ||
[Analyze grammar]

asacchāstrādhigamanaṃ dauḥśīlyaṃ vyasanakriyā |
dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇaṃ || 36 ||
[Analyze grammar]

strīśūdraviṭkṣatrabadho nāstikyañcopapātakaṃ |
brāhmaṇasya rujaḥ kṛtyaṃ ghrātiraghreyamadyayoḥ || 37 ||
[Analyze grammar]

jaiṃbhaṃ puṃsi ca maithunyaṃ jātibhraṃśakaraṃ smṛtaṃ |
śvakharoṣṭramṛgendrāṇāmajāvyoścaiva māraṇaṃ || 38 ||
[Analyze grammar]

saṅkīrṇakaraṇaṃ jñeyaṃ mīnāhinakulasya ca |
ninditebhyo dhanādānaṃ bāṇijyaṃ śūdrasevanaṃ || 39 ||
[Analyze grammar]

apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇaṃ |
kṛmikīṭavayohatyā madyānugatabhojanaṃ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 168

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: