Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 133

[English text for this chapter is available]

īśvara uvāca |
garbhajātasya vakṣyāmi kṣetrādhipasvarūpakaṃ |
nātidīrghaḥ kṛśaḥ sthūlaḥ samāṅgo gaurapaitikaḥ || 1 ||
[Analyze grammar]

raktākṣo guṇavān śūro gṛhe sūryasya jāyate |
saubhāgyo mṛdusāraśca jātaścandragṛhodaye || 2 ||
[Analyze grammar]

vātādhiko'tilubdhādirjāto bhūmibhuvo gṛhe |
buddhimān subhago mānī jātaḥ saumyagṛhodaye || 3 ||
[Analyze grammar]

vṛhatkrodhaśca śubhago jāto gurugṛhe naraḥ |
tyāgo bhogo ca subhago jāto bhṛgugṛhodaye || 4 ||
[Analyze grammar]

buddhimāñchubhago mānī jātaścārkigṛhe naraḥ |
saumyalagne tu saumyaḥ syātkrūraḥ syātkrūralagnake || 5 ||
[Analyze grammar]

daśāphalaṅgauri vakṣye nāmarāśau tu saṃsthitaṃ |
gajāśvadhanadhānyāni rājyaśrīrvipulā bhavet || 6 ||
[Analyze grammar]

punardhanāgamaścāpi daśāyāṃ bhāskarasya tu |
divyastrīdā candradaśā bhūmilābhaḥ sukhaṃ kuje || 7 ||
[Analyze grammar]

bhūmirdhānyaṃ dhanaṃ baudhe gajāśvādidhanaṃ gurau |
khādyapānadhanaṃ dśukre śanau vyādhyādisaṃyutaḥ || 8 ||
[Analyze grammar]

snānasevādinādhvānaṃ vāṇijyaṃ rāhurdarśane |
vāmanāḍīpravāhe syānnāma cedviṣamākṣaraṃ || 9 ||
[Analyze grammar]

tadā jayati saṅgrāme śanibhaumasasaiṃhikāḥ |
dakṣanāḍīpravāherke vāṇijye caiva niṣphalā || 10 ||
[Analyze grammar]

saṅgrāme jayamāpnoti samanāmā naro dhruvaṃ |
adhaścāre jayaṃ vidyādūrdhvacāre raṇe mṛtiṃ || 11 ||
[Analyze grammar]

oṃ hūṃ oṃ hrūṃ oṃ spheṃ astraṃ moṭaya oṃ cūrṇaya 2 oṃ sarvaśatruṃ mardaya 2 oṃ hrūṃ oṃ hraḥ phaṭ |
saptavārannyasenmantraṃ dhyātvātmānantu bhairavaṃ |
caturbhujandaśabhujaṃ viṃśadbāhvātmakaṃ śubhaṃ || 12 ||
[Analyze grammar]

śūlakhaṭvāṅgahastantu khaḍgakaṭṭārikodyataṃ |
bhakṣaṇaṃ parasainyānāmātmasainyaparāṅmukhaṃ || 13 ||
[Analyze grammar]

sammukhaṃ śatrasainyasya śatamaṣṭottaraṃ japet |
japāḍḍamarukācchabdācchastraṃ tyaktvā palāyate || 14 ||
[Analyze grammar]

parasainyaṃ śṛṇu bhaṅgaṃ prayogena punarvade |
śmaśānāṅgāramādāya viṣṭāñcolūkakākayoḥ || 15 ||
[Analyze grammar]

karpaṭe pratimāṃ likhya sādhyastaivākṣaraṃ yathā |
nāmātha navadhā likhya ripoścaiva yathākramaṃ || 16 ||
[Analyze grammar]

mūrdhni vaktre lalāṭe ca hṛdaye guhyapādayoḥ |
pṛṣṭhe tu bāhumadhye tu nāma vai navadhā likhet || 17 ||
[Analyze grammar]

moṭayedyuddhakāle tu uccaritvā tu vidyaya |
tārkṣyacakraṃ pravakṣyāmi jayārthaṃ trimukhākṣaraṃ || 18 ||
[Analyze grammar]

kṣipa oṃ svāhā tārkṣātmā śatrurogaviṣādinut |
duṣṭabhūtagrahārtasya vyādhitasyāturasya ca || 19 ||
[Analyze grammar]

karoti yādṛśaṅkarma tādṛśaṃ siddhyate khagāt |
sthāvaraṃ jaṅgamañcaiva lūtāśca kṛtrimaṃ viṣaṃ || 20 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti sādhakasyāvalokanāt |
punardhyāyenmahātārkṣyaṃ dvipakṣaṃ mānuṣākṛtiṃ || 21 ||
[Analyze grammar]

dvibhujaṃ vakracañcuṃ ca gajakūrmadharaṃ prabhuṃ |
asaṅkhyoragapādasthamāgacchantaṃ khamadhyataḥ || 22 ||
[Analyze grammar]

grasantañcaiva khādantaṃ tudantaṃ cāhave ripūn |
cañcvāhatāśca draṣṭavyāḥ kecitpādaiśca cūrṇitāḥ || 23 ||
[Analyze grammar]

pakṣapātaiścūrṇitāśca kecinnaṣṭā diśo daśa |
tārkṣyadhyānānvito yaśca trilokye hyajayo bhavet || 24 ||
[Analyze grammar]

picchikāntu pravakṣyāmi mantrasādhanajāṃ kriyāṃ |
oṃ hrūṃ pakṣin kṣipa oṃ hūṃ saḥ mahābalaparākrama sarvasainyaṃ bhakṣaya 2 oṃ mardaya 2 oṃ cūrṇaya 2 oṃ vidrāvaya 2 oṃ hūṃ khaḥ oṃ bhairavo jñāpayati svāhā |
amuñcandragrahaṇe tu japaṅkṛtvā tu picchikāṃ || 25 ||
[Analyze grammar]

mantrayedbhrāmayetsainyaṃ sammukhaṃ gajasiṃhayoḥ |
dhyānādravānmardayecca siṃhārūḍho mṛgāvikān || 26 ||
[Analyze grammar]

śabdādbhaṅgaṃ pravakṣyāmi dūraṃ mantreṇa bodhayet |
mātṝṇāṃ carukaṃ dadyātkālarātryā viśeṣataḥ || 27 ||
[Analyze grammar]

śmaśānabhasmasaṃyuktaṃ mālatī cāmarī tathā |
kārpāsamūlamātrantu tena dūrantu bodhayet || 28 ||
[Analyze grammar]

oṃ ahe he mahendri ahe mahendri bhañja hi oṃ jahi masānaṃhi khāhi khāhi kili kili kili oṃ huṃ phaṭ |
arernāśaṃ dūraśabdājjaptayā bhaṅgavidyayā |
aparājitā ca dhustūrastābhyāntu tilakena hi || 29 ||
[Analyze grammar]

oṃ kili kili vikili icchākili bhūtahani śaṅkhini ubhe daṇdahaste raudri māheśvari ulkāmukhi jvālāmukhi śaṅkukarṇe śuṣkajaṅghe alambuṣe hara oṃ sarvaduṣṭān khana oṃ yanmannirīkṣayeddevi tāṃstānmohaya oṃ rudrasya hṛdaye sthitā raudri saumyena bhāvena ātmarakṣāntataḥ kuru svāhā |
vāhyato mātṝḥ saṃlikhya sakalākṛtiveṣṭitāḥ |
nāgapatre likhedvidyāṃ sarvakāmārthasādhanīṃ || 30 ||
[Analyze grammar]

hastādyairdhāritā pūrvaṃ brahmarudrendraviṣṇubhiḥ |
gurusaṅgrāmakāle tu vidyayā rakṣitāḥ surāḥ || 31 ||
[Analyze grammar]

rakṣayā nārasiṃhyā ca bhairavyā śaktirūpayā |
sarve trailokyamohinyā gauryā devāsure raṇe || 32 ||
[Analyze grammar]

vījasampuṭitaṃ nāma karṇikāyāṃ daleṣu ca |
pūjākrameṇa cāṅgāni rakṣāyantraṃ smṛtaṃ śubhe || 33 ||
[Analyze grammar]

mṛtyuñjayaṃ pravakṣyāmi nāmasaṃskāramadhyaga |
kalābhiveṣṭitaṃ paścātsakāreṇa nibodhitaṃ || 34 ||
[Analyze grammar]

jakāraṃ vindusaṃyuktaṃ oṅkāreṇa samanvitaṃ |
dhakārodaramadhyasthaṃ vakāreṇa nibodhitaṃ || 35 ||
[Analyze grammar]

candrasampuṭamadhyasthaṃ sarvaduṣṭavimardakam |
athavā karṇikāyāñca likhennāma ca kāraṇam || 36 ||
[Analyze grammar]

pūrve dale tathoṅkāraṃ svadakṣe cottare likhet |
āgneyyādau ca hūṅkārandale ṣoḍaśake svarān || 37 ||
[Analyze grammar]

catustriṃśaddale kādyān vāhye mantrañca mṛtyujit |
likhedvaibhūrjapatre tu rocanākuṅgkumena ca || 38 ||
[Analyze grammar]

karpūracandanābhyāñca śvetasūteṇa veṣṭayet |
sikthakena paricchādya kalaśopari pūjayet || 39 ||
[Analyze grammar]

yantrasya dhāraṇādrāgāḥ śāmyanti ripavo mṛtiḥ |
vidyāntu bhelakhīṃ vakṣye viprayogamṛterharīṃ || 40 ||
[Analyze grammar]

oṃ vātale vitale viḍālamukhi indraputri udbhavo vāyudevena khīli ājī hājā mayi vāha ihādi duḥkhanityakaṇṭhoccairmuhūrtānvayā aha māṃ yasmahaṃ upāḍi oṃ bhelakhi oṃ svāhā |
navadurgāsaptajaptānmukhastambho mukhasthitāt |
oṃ caṇḍi oṃ hūṃ phaṭsvāhā |
gṛhītvā saptajaptaṃ tu khadgayuddhe'parājitaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 133

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: