Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 132

[English text for this chapter is available]

sevācakraṃ pravakṣyāmi lābhālābhānusūcakaṃ |
pitā mātā tathā bhrātā dampatī ca viśeṣataḥ || 1 ||
[Analyze grammar]

tasmiṃścakre tu vijñeyaṃ yo yasmāllabhate phalaṃ |
ṣaḍūrdhvāḥ sthāpayedrekhā bhinnāścāṣtau tu tiryagāḥ || 2 ||
[Analyze grammar]

koṣṭhakāḥ pañcatriṃśacca teṣu varṇān samālikhet |
svarān pañca samuddhṛtya sparśān paścātsamālikhet || 3 ||
[Analyze grammar]

kakārādihakārāntān hīnāṅgāṃstrīnvivarjayet |
siddhaḥ sādhyaḥ susiddhaśca arirmṛtyuśca nāmataḥ || 4 ||
[Analyze grammar]

arirmṛtyuaśca dvāvetau varjayetsarvakarmasu |
eṣāṃ madhye yadā nāma lakṣayettu prayatnataḥ || 5 ||
[Analyze grammar]

ātmapakṣe sthitāḥ sattvāḥ sarve te śubhadāyakāḥ |
dvitīyaḥ poṣakāścaiva tṛtīyaścārthadāyakaḥ || 6 ||
[Analyze grammar]

ātmanāśaścaturthastu pañcamo mṛtyudāyakaḥ |
sthānamevārthalābhāya mitrabhṛtyādivāndhavāḥ || 7 ||
[Analyze grammar]

siddhaḥ sādhyaḥ susiddhaśca sarve te phaladāyakāḥ |
arirbhṛtyaśca dvāvetau varjayetsarvakarmasu || 8 ||
[Analyze grammar]

akārāntaṃ yathā proktaṃ a+i+u+e+o vidustathā |
punaścaivāṃśakān vakṣye vargāṣṭakasusaṃskṛtān || 9 ||
[Analyze grammar]

devā akāravarge daityāḥ kavargamāśritāḥ |
nāgāścaiva cavargāḥ syurgandhavāśca ṭavargajāḥ || 10 ||
[Analyze grammar]

tavarge ṛṣayaḥ proktāḥ pavarge rākṣasāḥ smṛtāḥ |
piśācāśca yavarge ca śavarge mānuṣāḥ smṛtāḥ || 11 ||
[Analyze grammar]

devebhyo balino daityā daityebhyaḥ pannagāstathā |
pannagebhyaśca gandharvā gandharvādṛṣayo varāḥ || 12 ||
[Analyze grammar]

ṛṣibhyo rākṣasāḥ śūrā rākṣasebhyaḥ piśācakāḥ |
piśācebhyo mānuṣāḥ syurdurbalaṃ varjayedbalī || 13 ||
[Analyze grammar]

punarmitravibhāgantu tārācakraṃ kramācchṛṇu |
nāmādyakṣaramṛkṣantu sphuṭaṃ kṛtvā tu parvataḥ || 14 ||
[Analyze grammar]

ṛkṣe tu saṃsthitāstārā navatrikā yathākramāt |
janma sampadvipatkṣemaṃ nāmarkṣāttārakā imāḥ || 15 ||
[Analyze grammar]

pratyarā dhanadā ṣaṣṭhī naidhanāmaitrake pare |
paramaitrāntimā tārā janmatārā tvaśobhanā || 16 ||
[Analyze grammar]

sampattārā mahāśreṣṭhā vipattārā tu niṣphalā |
kṣematārā sarvakārye pratparā arthanāśinī || 17 ||
[Analyze grammar]

dhanadā rājyalābhādi naidhanā kāryanāśinī |
maitratārā ca mitrāya paramitrā hitāvahā || 18 ||
[Analyze grammar]

tārācakram |
mātrā vai svarasañjñā syānnāmamadhye kṣipetpriye |
viṃśatyā ca haredbhāgaṃ yaccheṣaṃ tatphalaṃ bhavet || 19 ||
[Analyze grammar]

ubhayortrāsamadhye tu lakṣayecca dhanaṃ hyṛṇaṃ |
hīnamātrā hyṛṇaṃ jñeyandhanaṃ mātrādhikaṃ punaḥ || 20 ||
[Analyze grammar]

dhanena mitratā nṝṇāṃ ṛṇenaiva hyudāsatā |
sevācakramidaṃ proktaṃ lābhālābhādidarśakaṃ || 21 ||
[Analyze grammar]

meṣamithunayoḥ prītirmaitrī mithunasiṃhayoḥ |
tulāsiṃhau mahāmaitrī evaṃ dhanurghaṭe punaḥ || 22 ||
[Analyze grammar]

mitrasevāṃ na kurvīta mitrau mīnavṛṣau matau |
vṛṣakarkaṭayormaitrī kulīraghaṭayostathā || 23 ||
[Analyze grammar]

kanyāvṛścikayorevantathā makarakīṭayoḥ |
mīnamakarayormaitrī tṛtīyaikādaśe sthitā || 24 ||
[Analyze grammar]

tulāmeṣau mahāmaitrī vidviṣṭo vṛṣavṛścikau |
mithunadhanuṣoḥ prītiḥ karkaṭamakarayostathā || 25 ||
[Analyze grammar]

mṛgakumbhakayoḥ prītiḥ kanāmīnau tathaiva ca || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 132

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: