Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
sandadhyādadhunā vidyāṃ śāntyā sārdhaṃ yathāvidhi |
śāntau tattvadvayaṃ līnaṃ bhāveśvarasadāśivau || 1 ||
[Analyze grammar]

hakāraśca kṣakāraśca dvau varṇau parikīrtitau |
rudrāḥ samānanāmāno bhuvanaiḥ saha tadyathā || 2 ||
[Analyze grammar]

prabhavaḥ samayaḥ kṣudro vimalaḥ śiva ityapi |
ghanau nirañjanākārau svaśivau dīptikāraṇau || 3 ||
[Analyze grammar]

tridaśeśvaranāmā ca tridaśaḥ kālasajjñakaḥ |
sūkṣmāmbujeśvaraśceti rudrāḥ śāntau pratiṣṭhitāḥ || 4 ||
[Analyze grammar]

vyomavyāpine vyomavyāpyarūpāya sarvavyāpine śivāya anantāya anāthāya anāśritāya dhruvāya śāśvatāya yogapīṭhasaṃsthitāya nityayogine dhyānāhārāyeti dvādaśapādāni |
puruṣaḥ kavacau mantrau vīje vindūpakārakau |
alambuṣāyasānāḍyau vāyū kṛkarakarmakau || 5 ||
[Analyze grammar]

indriye tvakkarāvasyā sparśastu viṣayo mataḥ |
guṇau sparśaninādau dvāvekaḥ kāraṇamīśvaraḥ || 6 ||
[Analyze grammar]

turyyāvastheti śāntisthaṃ sambhāvya bhuvanādikaṃ |
vidadhyāttāḍanaṃ bhedaṃ praveśañca viyojanaṃ || 7 ||
[Analyze grammar]

ākṛṣya grahaṇaṃ kuryācchāntervadanasūtrataḥ |
ātmanyāropya saṅgṛhya kalāṃ kuṇḍe niveśayet || 8 ||
[Analyze grammar]

īśaṃ tavādhikāre'sminmumukṣuṃ dīkṣayāmyahaṃ |
bhavyaṃ tvayānukūlena kuryātvijñāpanāmiti || 9 ||
[Analyze grammar]

āvāhanādikaṃ pitroḥ śiṣyasya tāḍanādikaṃ |
vidhāyādāya caitanyaṃ vidhinā. atmani yojayet || 10 ||
[Analyze grammar]

pūrvavatpitṛsaṃyogaṃ bhāvayitvodbhavākhyayā |
hṛtsampuṭātmabījena devīgarbhe niyojayet || 11 ||
[Analyze grammar]

dehotpattau hṛdā pañca śirasā janmahetave |
śikhayā vādhikārāya bhogāya kavacāṇunā || 12 ||
[Analyze grammar]

layāya śastramantreṇa śrotaḥśuddhau śivena ca |
tattvaśuddhau hṛdā hyevaṃ garbhādhānādi pūrvavat || 13 ||
[Analyze grammar]

varmaṇā pāśaśaithilyaṃ niṣkṛtyaivaṃ śataṃ japet |
malaśaktitirodhane śastreṇāhutipañcakaṃ || 14 ||
[Analyze grammar]

evaṃ pāśaviyoge'pi tataḥ saptāstrajaptayā |
chindyādastreṇa kartaryā pāśānvījavatā yathā || 15 ||
[Analyze grammar]

oṃ hauṃ śāntikalāpāśāya haḥ hūṃ phaṭ |
visṛjya vartulīkṛtya pāśamantreṇa pūrvavat |
ghṛtapūrṇe śruve datvā kalāstreṇaiva homayet || 16 ||
[Analyze grammar]

astreṇa juhuyātpañca pāśāṅkuśanivṛttaye |
prāyaścittaniṣedhāya dadyādaṣṭāhutīratha || 17 ||
[Analyze grammar]

oṃ haḥ astrāya hūṃ phaṭ |
hṛdeśvaraṃ samāvāhya kṛtvā pūjanatarpaṇe |
vidadhīta vidhānena tasmai śulkasamarpaṇaṃ || 18 ||
[Analyze grammar]

oṃ hāṃ īśvara buddhyahaṅkārau śulkaṃ gṛhāṇa svāhā |
niḥśeṣadagdhapāśasya paśorasyeśvara tvayā |
na stheyaṃ bandhakatvena śivājñāṃ śrāvayediti || 19 ||
[Analyze grammar]

visṛjedīśvarandevaṃ raudrātmānaṃ niyojayet |
īṣaccandramivātmānaṃ vidhinā ātmani yojayet || 20 ||
[Analyze grammar]

sūtre saṃyojayedenaṃ śuddhayodbhavamudrayā |
dadyātmūlena śiṣyasya śirasyamṛtabindukaṃ || 21 ||
[Analyze grammar]

visṛjya pitarau vahneḥ pūjitau kusumādibhiḥ |
dadyātpūrṇāṃ vidhānajño niḥśeṣavidhipūraṇīṃ || 22 ||
[Analyze grammar]

asyāmapi vidhātavyaṃ pūrvavattāḍanādikaṃ |
svavījantu viśeṣaḥ syācchuddhiḥ śānterapīḍitā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 87

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: