Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
sandhānamatha vidyāyāḥ prācīnakalayā saha |
kurvīta pūrvavat kṛtvā tattvaṃ varṇaya tadyathā || 1 ||
[Analyze grammar]

oṃ hoṃ kṣīmiti sandhānaṃ |
rāgaśca śuddhavidyā ca niyatiḥ kalayā saha |
kālo māyā tathā'vidyā tattvānāmiti saptakaṃ || 2 ||
[Analyze grammar]

ralavāḥ śaṣasāḥ varṇāḥ ṣaḍ vidyāyāṃ prakīrttitāḥ |
padāni praṇavādīni ekaviṃśatisaṅkhyayā || 3 ||
[Analyze grammar]

oṃ namaḥ śivāya sarvaprabhave haṃ śivāya īśānamūrddhāya tatpuruṣavaktrāya aghorahṛdayāya vāmadevaguhyāya sadyojātamūrttaye oṃ namo namo guhyātiguhyāya goptre anidhanāya sarvādhipāya jyotīrūpāya parameśvarāya bhāvena oṃ vyoma | oṃ rūdrāṇāṃ bhuvanānāñca svarūpamatha kathyate |
prathamo vāmadevaḥ syāttataḥ sarvabhavodbhavaḥ || 4 ||
[Analyze grammar]

vajradehaḥ prabhurddhātā kramavikramasuprabhāḥ |
vaṭuḥ praśāntanāmā ca paramākṣarasañjñakaḥ || 5 ||
[Analyze grammar]

śivaśca saśivo babhrurakṣayaḥ śambhureva ca |
adṛṣṭarūpanāmānau tathā'nyo rūpavarddhanaḥ || 6 ||
[Analyze grammar]

manonmano mahāvīryyaścitrāḍgastadanantaraṃ |
kalyāṇa iti vijñeyāḥ pañcaviṃśatisaṅkhyayā || 7 ||
[Analyze grammar]

mantro ghorāmarau vīje nāḍyau dve tatra te yathā |
pūṣā ca hastijihvā ca vyānanāgau prabhañjanau || 8 ||
[Analyze grammar]

viṣayo rūpamevaikamindriye pādacakṣuṣī |
śabdaḥ sparśaśca rūpañca traya ete guṇāḥ smṛtā || 9 ||
[Analyze grammar]

avasthā'tra suṣuptiśca rudro devastu kāraṇaṃ |
vidyāmadhyagataṃ sarvaṃ bhāvayedbhavanādikaṃ || 10 ||
[Analyze grammar]

tāḍanaṃ chedanaṃ tatra praveśañcāpi yojanaṃ |
ākṛṣya grahaṇaṃ kuryādvidyayā hṛtpradeśataḥ || 11 ||
[Analyze grammar]

ātmanyāropya saṅagṛhya kalāṃ kuṇḍe niveśayet |
rudraṃ kāraṇamāvāhya vijñāpya ca śiśuṃ prati || 12 ||
[Analyze grammar]

pitrorāvāhanaṃ kṛtvā hṛdaye tāḍayecchiśuṃ |
praviśya pūrvamantreṇa tadātmani niyojayet || 13 ||
[Analyze grammar]

ākṛṣyādāya pūrvoktavidhinā'tmani yojayet |
vāmayā yojayed yonau gṛhītvā dvādaśāntataḥ || 14 ||
[Analyze grammar]

kurvvīta dehasampattiṃ janmādhikārameva ca |
bhogaṃ layantathā śrotaḥ śuddhitattvaviśodhanaṃ || 15 ||
[Analyze grammar]

niḥ śeṣamalakarmmādipāśabandhanivṛttaye |
niṣkṛtyaiva vidhānena yajeta śatamāhutīḥ || 16 ||
[Analyze grammar]

astreṇa pāśaśaithilyaṃ malaśaktiṃ tirohitāṃ |
chedanaṃ marddanaṃ teṣāṃ varttulīkaraṇaṃ tathā || 17 ||
[Analyze grammar]

dāhaṃ tadakṣarābhāvaṃ prāyaścittamathoditaṃ |
rudrāṇyāvāhanaṃ pūjā rūpagandhasamarpaṇaṃ || 18 ||
[Analyze grammar]

oṃ hrīṃ rūpagandhau śulkaṃ rudra gṛhāṇa svāhā |
saṃśrāvya śāmbhavīmājñāṃ rudraṃ visṛjya kāraṇaṃ |
vidhāyātmani caitanyaṃ pāśasūtre niveśayet || 19 ||
[Analyze grammar]

vinduṃ śirasi vinyasya visṛjet pitarau tataḥ |
dadyāt pūrṇāṃ vidhānena samastavidhipūraṇīṃ || 20 ||
[Analyze grammar]

pūrvoktavidhinā kāryyaṃ vidyāyāṃ tāḍanādikaṃ |
svavījantu viśeṣaḥ syāditi vidyā viśodhitā || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 86

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: