Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

sādhāraṇapratiṣṭhāvidhānaṃ |
bhagavānuvāca |
samudāyapratiṣṭhāñca vakṣye sā vāsudevavat |
ādityā vasavo rudrāḥ sādhyā viśve'śvinau tathā || 1 ||
[Analyze grammar]

ṛṣayaśca tathā sarve vakṣye teṣāṃ viśeṣakaṃ |
yasya devasya yannāma tasyādyaṃ gṛhya cākṣaraṃ || 2 ||
[Analyze grammar]

mātrābhirbhedayitvā tu dīrghāṇyaṅgāni bhedayet |
prathamaṃ kalpayedvījaṃ savinduṃ praṇavaṃ natiṃ || 3 ||
[Analyze grammar]

sarveṣāṃ mūlamantreṇa pūjanaṃ sthāpanaṃ tathā |
niyamavratakṛcchrāṇāṃ maṭhasaṅkramaveśmanāṃ || 4 ||
[Analyze grammar]

māsopavāsaṃ dvādaśyāṃ ityādisthāpanaṃ vade |
śilāṃ pūrṇaghaṭaṃ kāṃsyaṃ sambhāraṃ sthāpayettataḥ || 5 ||
[Analyze grammar]

brahmakūrcaṃ samāhṛtya śrapedyavamayaṃ caruṃ |
kṣīreṇa kapilāyāstu tadviṣṇoriti sādhakaḥ || 6 ||
[Analyze grammar]

praṇavenābhighāryaiva darvyā saṅghaṭṭayettataḥ |
sādhayitvāvatāryātha viṣṇumabhyarcya homayet || 7 ||
[Analyze grammar]

vyāhṛtā caiva gāyatryā tadviprāseti homayet |
viśvataścakṣurvedyairbhūragnaye tathaiva ca || 8 ||
[Analyze grammar]

sūryāya prajāpataye antarikṣāya homayet |
dyauḥ svāhā brahmaṇe svāhā pṛthivī mahārājakaḥ || 9 ||
[Analyze grammar]

tasmai somañca rājānaṃ indrādyairhomamācaret |
evaṃ hutvā carorbhāgān dadyāddigbalimādarāt || 10 ||
[Analyze grammar]

samidho'ṣṭaśataṃ hutvā pālāśāṃścājyahomakaṃ |
kuryātpuruṣasūktena irāvatī tilāṣṭakaṃ || 11 ||
[Analyze grammar]

hutvā tu brahmaviṣṇvīśadevānāmanuyāyināṃ |
grahāṇāmāhutīrhutvā lokeśānāmatho punaḥ || 12 ||
[Analyze grammar]

parvatānāṃ nadīnāñca samudrāṇāṃ tathā'hutīḥ |
hutvā ca vyāhṛtīrdaddyātsruvapūrṇāhutitrayaṃ || 13 ||
[Analyze grammar]

vauṣaḍantena mantreṇa vaiṣṇavena pitāmaha |
pañcagavyaṃ caruṃ prāśya datvācāryāya dakṣiṇāṃ || 14 ||
[Analyze grammar]

tilapātraṃ hemayuktaṃ savastraṃ gāmalaṅkṛtāṃ |
prīyatāṃ bhagavān viṣṇurityutsṛjedvrataṃ budhaḥ || 15 ||
[Analyze grammar]

māsopavāsāderanyāṃ pratiṣṭhāṃ vacmi pūrṇataḥ |
yajñenātoṣya deveśaṃ śrapayedvaiṣṇavaṃ caruṃ || 16 ||
[Analyze grammar]

tilataṇḍulanīvāraiḥ śyāmākairathavā yavaiḥ |
ājyenādhārya cottārya homayenmūrtimantrakaiḥ || 17 ||
[Analyze grammar]

viṣṇvādīnāṃ māsapānāṃ tadante homayetpunaḥ |
oṃ viṣṇave svāhā | oṃ viṣṇave nibhūyapāya svāhā | oṃ viṣṇave śipiviṣṭāya svāhā | oṃ narasiṃhāya svāhā | oṃ puruṣottamāya svāhā |
dvādaśāśvatthasamidho homayedghṛtasamplutāḥ || 18 ||
[Analyze grammar]

viṣṇo rarāṭamantreṇa tato dvādaśa cāhutīḥ |
idaṃ viṣṇurirāvatī carordvādaśa āhutīḥ || 19 ||
[Analyze grammar]

hutvā cājyāhutīstadvattadviprāseti homayet |
śeṣahomaṃ tataḥ kṛtvā dadyātpūrṇāhutitrayaṃ || 20 ||
[Analyze grammar]

yuñjatetyanuvākantu japtvā prāśīta vai caruṃ |
praṇavena svaśabdānte kṛtvā pātre tu paippale || 21 ||
[Analyze grammar]

tato māsādhipānāntu viprān dvādaśa bhojayet |
trayodaśa gurustatra tebhyo dadyāttrayodaśa || 22 ||
[Analyze grammar]

kumbhān svādvambusaṃyuktān sacchatropānahānvitān |
gāvaḥ prītiṃ samāyāntu pracarantu praharṣitāḥ |
iti gopathamutsṛjya yūpaṃ tatra niveśayet || 24 ||
[Analyze grammar]

daśahastaṃ prapā'rāmamaṭhasaṅkramaṇādiṣu |
gṛhe ca homamevantu kṛtvā sarvaṃ yathāvidhi || 25 ||
[Analyze grammar]

pūrvoktena vidhānena praviśecca gṛhaṃ gṛhī |
anivāritamannādyaṃ sarveṣveteṣu kārayet || 26 ||
[Analyze grammar]

dvijebhyo dakṣiṇā deyā yathāśaktyā vicakṣaṇaiḥ |
ārāmaṃ kārayedyastu nandane sa ciraṃ vaset || 27 ||
[Analyze grammar]

maṭhapradānātsvarloke śakraloke vasettataḥ |
prapādānādvāruṇena saṅkrameṇa vaseddivi || 28 ||
[Analyze grammar]

iṣṭakāsetukārī ca goloke mārgakṛdgavāṃ |
niyamavratakṛdviṣṇuḥ kṛcchrakṛtsarvapāpahā || 29 ||
[Analyze grammar]

gṛhaṃ datvā vasetsvarge yāvadābhūtasamplavaṃ |
samudāyapratiṣṭheṣṭā śivādīnāṃ gṛhātmanāṃ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 66

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: