Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
sabhādisthānaṃ vakṣye tathaiva teṣāṃ pravartanaṃ |
bhūmau parīkṣitāyāñca vāstuyāgaṃ samācaret || 1 ||
[Analyze grammar]

svecchayā tu sabhāṃ kṛtvā svecchayā sthāpayetsurān |
catuṣpathe grāmādau ca na śūnye kārayetsabhāṃ || 2 ||
[Analyze grammar]

nirmalaḥ kulamuddhṛtya kartā svarge vimodate |
anena vidhinā kuryātsaptabhaumaṃ harergṛhaṃ || 3 ||
[Analyze grammar]

yathā rājñāṃ tathānyeṣāṃ pūrvādyāśca dhvajādayaḥ |
koṇabhujān varjayitvā catuḥśālaṃ tu vartayet || 4 ||
[Analyze grammar]

triśālaṃ vā dviśālaṃ vā ekaśālamathāpi vā |
vyayādhikaṃ na kurvīta vyayadoṣakaraṃ hi tat || 5 ||
[Analyze grammar]

āyādhike bhavetpīḍā tasmātkuryātsamaṃ dvayaṃ |
kararāśiṃ samastantu kuryādvasuguṇaṃ guruḥ || 6 ||
[Analyze grammar]

saptārciṣā hṛte bhāge gargavidyāvicakṣaṇaḥ |
aṣṭadhā bhājite tasmin yaccheṣaṃ sa vyayo gataḥ || 7 ||
[Analyze grammar]

athavā kararāśiṃ tu hanyātsaptārciṣā budhaḥ |
vasubhiḥ saṃhṛte bhāge pṛthvyādi parikalpayet || 8 ||
[Analyze grammar]

dhvajo dhūmrastathā siṃhaḥ śvā vṛṣastu kharo gajaḥ |
tathā dhvāṅkṣastu pūrvādāvudbhavanti vikalpayet || 9 ||
[Analyze grammar]

triśālakatrayaṃ śastaṃ udakpūrvavivarjitaṃ |
yāmyāṃ paragṛhopetaṃ dviśālaṃ labhyate sadā || 10 ||
[Analyze grammar]

yāmye śālaikaśālaṃ tu pratyakśālamathāpi vā |
ekaśāladvayaṃ śastaṃ śeṣāstvanye bhayāvahāḥ || 11 ||
[Analyze grammar]

catuḥśālaṃ sadā śastaṃ sarvadoṣavivarjitaṃ |
ekabhaumādi kurvīta bhavanaṃ saptabhaumakaṃ || 12 ||
[Analyze grammar]

dvāravedyādirahitaṃ pūraṇena vivarjitaṃ |
devagṛhaṃ devatāyāḥ pratiṣṭhāvidhinā sadā || 13 ||
[Analyze grammar]

saṃsthāpya manujānāñca samudāyoktakarmaṇā |
prātaḥ sarvauṣadhīsnānaṃ kṛtvā śuciratandritaḥ || 14 ||
[Analyze grammar]

madhuraistu dvijān bhojya pūrṇakumbhādiśobhitaṃ |
satoraṇaṃ svasti vācya dvijān goṣṭhahastakaḥ || 15 ||
[Analyze grammar]

gṛhī gṛhaṃ praviśecca daivajñān prārcya saṃviśet |
gṛhe puṣṭikaraṃ mantraṃ paṭheccemaṃ samāhitaḥ || 16 ||
[Analyze grammar]

oṃ nande nandaya vāśiṣṭhe vasubhiḥ prajayā saha |
jaye bhārgavadāyade prajānāṃ vijayāvahe || 17 ||
[Analyze grammar]

pūrṇe'ṅgirasadāyāde pūrṇakāmaṃ kurudhva māṃ |
bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama || 18 ||
[Analyze grammar]

sarvavījauṣadhīyukte sarvaratnauṣadhīvṛte |
rucire nandane nande vāsiṣṭhe ramyatāmiha || 19 ||
[Analyze grammar]

prajāpatisute devi caturasre mahīyasi |
subhage suvrate devi gṛhe kāśyapi ramyatāṃ || 20 ||
[Analyze grammar]

pūjite paramācāryairgandhamālyairalaṅkṛte |
bhavabhūtikare devi gṛhe bhārgavi ramyatāṃ || 21 ||
[Analyze grammar]

avyakte vyākṛte pūrṇe muneraṅgirasaḥ sute |
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭhāṃ kārayāmyahaṃ || 22 ||
[Analyze grammar]

deśasvāmipurasvāmigṛhasvāmiparigrahe |
manuṣyadhanahastyaśvapaśuvṛddhikarī bhava || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 65

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: