Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
pādapratiṣṭhāṃ vakṣyāmi śilāvinyāsalakṣaṇam |
agrato maṇḍapaḥ kāryyaḥ kuṇḍānāntu catuṣṭayam || 1 ||
[Analyze grammar]

kumbhanyāseṣṭakānyāsau dvārastambhocchrayaṃ śubham |
pādonaṃ pūrayet khātaṃ tatra vāstuṃ yajet same || 2 ||
[Analyze grammar]

iṣṭakāśca supakvāḥ syurdvādaśāṅgulasammitāḥ |
suvistāratribhāgena vaipulyena samanvitāḥ || 3 ||
[Analyze grammar]

karapramāṇā śreṣṭhā syācchilāpyatha śilāmaye |
nava kumbhāṃstāmramayān sthāpayediṣṭakāghaṭān || 4 ||
[Analyze grammar]

adbhiḥ pañcakaṣāyeṇa sarvvauṣadhijalena ca |
gandhatoyena ca tathā kumbhaistoyasupūritaiḥ || 5 ||
[Analyze grammar]

hiraṇyavrīhisaṃyuktairgandhacandanacarccitaiḥ |
āpo hiṣṭheti tisṛbhiḥ śanno devīti cāpyatha || 6 ||
[Analyze grammar]

tarata samandīriti ca pāvamānībhireva ca |
uduttamaṃ varuṇamiti kayānaśca tathaiva ca || 7 ||
[Analyze grammar]

varuṇasyeti mantreṇa haṃsaḥ śuciṣadityapi |
śrīsūktena ca tathā śilāḥ saṃsthāpya saṃghaṭāḥ || 8 ||
[Analyze grammar]

śayyāyāṃ maṇḍape prācyāṃ maṇḍale harimarccayet |
juhuyājjanayitvāgniṃ samidho dvādaśīstataḥ || 9 ||
[Analyze grammar]

ādhārāvājyabhāgau tu praṇavenaiva kārayet |
aṣṭāhutīstathāṣṭāntairājyaṃ vyāhṛtibhiḥ kramāt || 10 ||
[Analyze grammar]

lokeśānāmagnaye vai somāyāvagraheṣu ca |
puruṣottamāyeti ca vyāhṛtīrjuhuyāttataḥ || 11 ||
[Analyze grammar]

prāyaścittaṃ tataḥ pūrṇāṃ mūrttimāṃsaghṛtāṃstilān |
vedādyairdvādaśāntena kumbheṣu ca pṛthak pṛthak || 12 ||
[Analyze grammar]

prāṅamukhastu guruḥ kuryyādaṣṭadikṣu vilipya ca |
madhye caikāṃ śilāṃ kumbhaṃ nyasedetān surān kramāt || 13 ||
[Analyze grammar]

padmaṃ caiva mahāpadmaṃ makaraṃ kacchapaṃ tathā |
kumudañca tathā nandaṃ padmaṃ śaṅkhañca padminīm || 14 ||
[Analyze grammar]

kumbhānna cālayetteṣu nyasedaṣṭeṣṭakāḥ kramāt |
īśānāntāśca pūrvvādāviṣṭakāṃ prathamaṃ nyaset || 15 ||
[Analyze grammar]

śaktayo vimalādyāstu iṣṭakānāntuka devatāḥ |
nyasanīyā yathāyogaṃ madhye nyasyā tvanugrahā || 16 ||
[Analyze grammar]

avyaṅge cākṣate pūrṇe muneraṅgirasaḥ sute |
iṣṭake tvaṃ prayaccheṣṭaṃ pratiṣṭhāṃ kārayāmyaham || 17 ||
[Analyze grammar]

mantreṇānena vinyasya iṣṭakā deśikottamaḥ |
garbhādhānaṃ tataḥ kuryyānmadhyasthāne samāhitaḥ || 18 ||
[Analyze grammar]

kumbhopariṣṭāddeveśaṃ padminīṃ nyasya devatām |
mṛttikāścaiva puṣpāṇi dhātavo ratnameva ca || 19 ||
[Analyze grammar]

lauhāni dikpaterastraṃ yajedvai garbhabhājane |
dvādaśāṅgulavistāre caturaṅgulakocchraye || 20 ||
[Analyze grammar]

padmākāre tāmramaye bhājane pṛthivīṃ yajet |
ekānte sarvabhūteśe parvatāsanamaṇḍite || 21 ||
[Analyze grammar]

samudraparivāre tvaṃ devi garbhaṃ samāśraya |
nande nandaya vāsiṣṭhe vasubhiḥ prajayā saha || 22 ||
[Analyze grammar]

jaye bhārgavadāyāde prajānāṃ vijayāvahe |
pūrṇeṅgirasadāyāde pūrṇakāmaṃ kuruṣva mām || 23 ||
[Analyze grammar]

bhadre kāśyapadāyāde kuru bhadrāṃ matiṃ mama |
sarvabījasamāyukte sarvaratnauṣadhīvṛte || 24 ||
[Analyze grammar]

jaye surucire nande vāsiṣṭhe ramyatāmiha |
prajāpatisute devi caturasre mahīyasi || 25 ||
[Analyze grammar]

subhage suprabhe bhadre gṛhe kāśyapi ramyatām |
pūjite paramāścaryye gandhamālyairalaṅkṛte || 26 ||
[Analyze grammar]

bhavabhūtikarī devi gṛhe bhārgavi ramyatām |
deśasvāmipurasvāmigṛhasvāmiparigrahe || 27 ||
[Analyze grammar]

manuṣyādikatuṣṭyarthaṃ paśuvṛddhikarī bhava |
evamutkvā tataḥ khātaṃ gomūtreṇa tu secayet || 28 ||
[Analyze grammar]

kṛtvā nidhāpayedgarbhaṃ garbhādhānaṃ bhavenniśi |
govastrādi pradadyācca guravenyeṣu bhojanam || 29 ||
[Analyze grammar]

garbhaṃ nyasyeṣṭakā nyasya tato garbhaṃ prapūrayet |
pīṭhabandhamataḥ kuryyānmitaprāsādamānata || 30 ||
[Analyze grammar]

pīṭhottamaṃ cocchrayeṇa prāsādasyārddhavistarāt |
pādahīnaṃ madhyamaṃ syāt paniṣṭhaṃ cottamārddhataḥ || 31 ||
[Analyze grammar]

pīṭhabandhopariṣṭātu punaryajat |
pādapparatiṣṭhakārī tu niṣpāpo divi modate || 32 ||
[Analyze grammar]

devāgāraṃ karomīti manasā yastu cintayet |
tasya kāyagataṃ pāpaṃ tadahrā hi praṇaśyati || 33 ||
[Analyze grammar]

kṛte tu kiṃ punastasya prāsāde vidhinaiva tu |
aṣṭeṣṭakasamāyuktaṃ yaḥ kuryyāhevatālayam || 34 ||
[Analyze grammar]

na tasya phalasampattirvaktuṃ śakyeta kenacit |
anenaivānumeyaṃ hi phalaṃ prāsādavistarāt || 35 ||
[Analyze grammar]

grāmamadhye ca pūrve ca pratyagdvāraṃ prakalpayet |
vidiśāsu ca sarvāsu grāme pratyaṅmukho bhavet |
dakṣiṇe cottare caiva paścime prāṅmukho bhavet || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 41

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: