Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
pūrvvamāsīt mahadbhūtaṃ sarvvabhūtabhayaṅkaram |
taddevairnnihitaṃ bhūmau sa vāstupuruṣaḥ smṛtaḥ || 1 ||
[Analyze grammar]

catuḥ ṣaṣṭipade kṣetre īśaṃ koṇārddhasaṃsthitam |
ghṛtākṣataistarppayettaṃ parjjanyaṃ padagaṃ tataḥ || 2 ||
[Analyze grammar]

utpalādbhirjayantañca dvipadasthaṃ patākayā |
mahendrañcaikakoṣṭhasthaṃ sarvvaraktaiḥ pade ravim || 3 ||
[Analyze grammar]

vitānenārddhapadagaṃ satyaṃ pade bhṛśaṃ ghṛtaiḥ |
vyoma śākunamāṃsena koṇārddhapadasaṃsthitam || 4 ||
[Analyze grammar]

srucā cārddhapade vahni pūṣaṇaṃ lājayaikataḥ |
svarṇena vitathaṃ dviṣṭhaṃ maṃthanena gṛhakṣatam || 5 ||
[Analyze grammar]

māṃsaudanena dharmmeśamekaikasmin sthitaṃ dvayam |
gandharvaṃ dvipadaṃ gandhairbhṛśaṃ śākunajihvayā || 6 ||
[Analyze grammar]

ekasthamardhasaṃsthañca mṛgaṃ nīlapaṭaistathā |
pitṝn kṛśarayārddhasthaṃ dantakāṣṭhaiḥ padasthitam || 7 ||
[Analyze grammar]

dauvārikaṃ dvisaṃsthañca sugrīvaṃ yāvakena tu |
puṣpadantaṃ kuśastambaiḥ padmairvvaruṇamekataḥ || 8 ||
[Analyze grammar]

asuraṃ surayā dviṣṭhaṃ pade śeṣaṃ ghṛtāmbhasā |
yavaiḥ pāpaṃ padārddhasthaṃ rogamadhye ca maṇḍakaiḥ || 9 ||
[Analyze grammar]

nāgapuṣpaiḥ pade nāgaṃ mukhyaṃ bhakṣyairhi saṃsthitam |
mudgodanena bhallāṭaṃ pade somaṃ pade tathā || 10 ||
[Analyze grammar]

madhunā pāyasenātha śālūkena ṛṣiṃ dvaye |
pade ditiṃ lopikābhirarddhe ditimathāparam || 11 ||
[Analyze grammar]

pūrikābhistatañcāpamīśādhaḥ payasā pade |
tatodhaścāpavatsantu dadhnā caikapade sthitam || 12 ||
[Analyze grammar]

laḍṅukaiśca marīcintu pūrvakoṣṭhacataṣṭaye |
savitre raktapuṣpāṇi brahmādhaḥ koṇakoṣṭhake || 13 ||
[Analyze grammar]

tadadhaḥ koṣṭhake dadyāt sāvitryai ca kuśodakam |
vivasvate'ruṇaṃ dadyāccandanañcaturaṅghniṣu || 14 ||
[Analyze grammar]

rakṣodhaḥ koṇakoṣṭhe tu indrāyānnaṃ niśānvitam |
indrajayāya tasyādho ghṛtānnaṃ koṇakoṣṭhake || 15 ||
[Analyze grammar]

catuṣpadeṣu dātavyamindrāya guḍapāyasam |
vāyvadhaḥ koṇadeśe tu rudrāya pakkamāṃsakam || 16 ||
[Analyze grammar]

tadadhaḥ koṇakoṣṭhe tu yakṣāyārddhaṃ phalantathā |
mahīdharāya māṃsānnaṃ māṣañca caturaṅghriṣu || 17 ||
[Analyze grammar]

madhye catuṣpade sthāpyā brahmaṇe tilataṇḍulāḥ |
carakīṃ māṣasarppirbhyāṃ skandaṃ kṛśarayāsṛjā || 18 ||
[Analyze grammar]

raktapatrairvidārīñca kandarpañca palodanaiḥ |
pūtana ाṃpalapittābhyāṃ māṃsāsṛgbhyāñca jambhakam || 19 ||
[Analyze grammar]

pittāsṛgasthibhiḥ pāpaṃ pilipiñcaṃ srajāsṛjā |
īśādyān raktamāṃsena abhāvādakṣatairyajet || 20 ||
[Analyze grammar]

rakṣomātṛgaṇebhyaśca piśācādibhya eva ca |
pitṛbhyaḥ kṣetrapālebhyo balīn dadyāt prakāmataḥ || 21 ||
[Analyze grammar]

ahutvaitānasantapya prāsādādīnna kārayet |
brahmasthāne hariṃ lakṣmīṃ gaṇaṃ paścāt samarccayet || 22 ||
[Analyze grammar]

mahīśvaraṃ vāstumayaṃ varddhanyā sahitaṃ ghaṭam |
brahmāṇaṃ madhyataḥ kumbhe brahmādīṃscha digīśvarān || 23 ||
[Analyze grammar]

dadyāt pūrṇāhuti paścāt svasti vācya praṇamya ca |
pragṛhya karkarīṃ samyak maṇḍalantu pradakṣiṇam || 24 ||
[Analyze grammar]

sūtramārgeṇa he brahmāṃstoyadhārāñca bhrāmayet |
pūrvvavaktena mārgeṇa sapta vījāni vāpayet || 25 ||
[Analyze grammar]

prārambhaṃ tena mārgeṇa tasya khātasya kārayet |
tato garttaṃ khanenmadhye hastamātraṃ pramāṇataḥ || 26 ||
[Analyze grammar]

caturaṅgalakaṃ cādhaścopalipyārccayettataḥ |
dhyātvā caturbhujaṃ viṣṇumarghyaṃ dadyāttu kumbhataḥ || 27 ||
[Analyze grammar]

karkaryā pūrayet śvabhraṃ śuklapuṣpāṇi ca nyaset |
dakṣiṇāvarttakaṃ śreṣṭhaṃ bījairmṛdbhiśca pūrayet || 28 ||
[Analyze grammar]

arghyadānaṃ viniṣpādya govastrādīndadedgurau |
kālajñāya sthapataye vaiṣṇavādibhya arccayet || 29 ||
[Analyze grammar]

tatastu khānayedyatnājjalāntaṃ yāvadeva tu |
puruṣādhaḥ sthitaṃ śalyaṃ na gṛhe doṣadaṃ bhavet || 30 ||
[Analyze grammar]

asthiśalye bhidyate vai bhittirvai gṛhiṇo'sukham |
yannāmaśabdaṃ śrṛṇuyāttatra śalyaṃ tadudbhavam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 40

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: