Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
sampātāhutināsicya pavitrāṇyādhivāsayet |
tṛsiṃhamantrajaptāni guptānyastreṇa tāni tu || 1 ||
[Analyze grammar]

vastrasaṃveṣṭitānyeva pātrasthānyabhimantrayet |
vilvādyadbhiḥ prokṣitāni mantreṇa caikadhā || 2 ||
[Analyze grammar]

kumbhapārśve tu saṃsthāpya rakṣāṃ vijñāpya deśikaḥ |
dantakāṣṭhañcāmalakaṃ pūrve kaṅkarṣaṇena tu || 3 ||
[Analyze grammar]

pradyumnena bhasmatilān dakṣe gomayamṛttikām |
vāruṇe cāniruddhena saumye nārāyaṇena ca || 4 ||
[Analyze grammar]

darbhodakañcātha hṛdā agnau kuṅkumarocanam |
aiśānyāṃ śirasā dhūpaṃ śikhayā nairṛtepyatha || 5 ||
[Analyze grammar]

mūlapuṣpāṇi divyāni kavacenātha vāyave |
candanāmbvakṣatadadhidūrvāśca puṭikāsthitāḥ || 6 ||
[Analyze grammar]

gṛhaṃ trisūtreṇāveṣṭya punaḥ siddhārthakān kṣipet |
dadyātpūjākrameṇātha svaiḥ svairgandhapavitrakam || 7 ||
[Analyze grammar]

mantrairvai dvārapādibhyo viṣṇukumbhe tvanena ca |
viṣṇutejobhavaṃ ramyaṃ sarvapātakanāśanam || 8 ||
[Analyze grammar]

sarvakāmapradaṃ devaṃ tavāṅge dhārayāmyaham |
sampūjya dhūpadīpadyairvrajed dvārasamīpataḥ || 9 ||
[Analyze grammar]

gandhapuṣpākṣatopetaṃ pavitrañcāśilerppayet |
pavitraṃ vaiṣṇavaṃ tejo mahāpātakanāśanam || 10 ||
[Analyze grammar]

dharmmakāmārthasiddhyarthaṃ svakeṅge dhārayāmyaham |
āsane parivārādau gurau dadyāt pavitrakam || 11 ||
[Analyze grammar]

gandhādibhiḥ samabhyarcya gandhapuṣpākṣatādimat |
viṣṇutejobhavetyādimūlena harayerpayet || 12 ||
[Analyze grammar]

vahnisthāya tato datvā devaṃ samprārthayettataḥ |
kṣīrodadhimahānāgaśayyāvasthitavigraha || 13 ||
[Analyze grammar]

prātastvāṃ pūjayiṣyāmi sannidhaubhava keśava |
indrādibhyastato datvā viṣṇupārṣadake balim || 14 ||
[Analyze grammar]

tato devāgrataḥ kumbhaṃ vāsoyugasamanvitam |
rocanācandrakāśmīragandhādyudakasaṃyutam || 15 ||
[Analyze grammar]

gandhapuṣpādinābhūṣya mūlamantreṇa pūjayet |
maṇḍapādvahirāgatya vilipte maṇḍalatraye || 16 ||
[Analyze grammar]

pañcagavyañcarundantakāṣṭhañcaiva kramādbhavet |
purāṇaśravaṇaṃ stotraṃ paṭhan jāgaraṇaṃ niśi || 17 ||
[Analyze grammar]

parapreṣakabālānāṃ strīṇaṃ bhogabhujāṃ tathā |
sadyodhivāsanaṃ kuryyādvinā gandhapavitrakam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 35

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: