Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
viśedanena mantreṇa yāgasthānañca bhūṣayet |
namo brahmaṇyadevāya śrīdharāyāvyayātmane || 1 ||
[Analyze grammar]

ṛgyajuḥ sāmarūpāya śabdadehāya viṣṇave |
vilikhya maṇḍalaṃ sāyaṃ yāgadravyādi cāharet || 2 ||
[Analyze grammar]

prakṣālitakarāṅghriḥ san vinyasyārghyakaro naraḥ |
arghyādbhistu śiraḥ prokṣca dvāradeśādikaṃ tathā || 3 ||
[Analyze grammar]

ārabhed dvārayāgañca toraṇeśān prapūjayet |
aśvatthodumbaravaṭaplakṣāḥ pūrvādigā nagāḥ || 4 ||
[Analyze grammar]

ṛgindraśobhanaṃ prācyāṃ yajuryamasubhadrakam |
sāmāpaśca sudhanvākhyaṃ somātharvasuhotrakam || 5 ||
[Analyze grammar]

toraṇāntāḥ patākāśca kumudādyā ghaṭadvayam |
dvāri dvāri svanāmnārcyāḥ pūrve pūrṇaśca puṣkaraḥ || 6 ||
[Analyze grammar]

ānandanandanau dakṣo vīrasenaḥ suṣeṇakaḥ |
sambhavaprabhavau saumye dvārapāṃścaiva pūjayet || 7 ||
[Analyze grammar]

astrajaptapuṣpakṣepādvighnānutsārya saṃviśet |
bhūtaśuddhiṃ vidhāyātha vinyasya kṛtamudrakaḥ || 8 ||
[Analyze grammar]

phaṭkārāntāṃ śikhāṃ japtvā sarṣapān dikṣu nikṣipet |
vāsudevena gomūtraṃ saṅkarṣaṇena gomayam || 9 ||
[Analyze grammar]

pradyumnena payastajjād dadhi nārāyaṇād ghṛtam |
ekadvitryādivārāṇi ghṛtādvai bhāgatodhikam || 10 ||
[Analyze grammar]

ghṛtapātre tadekatra pañcagavyamudāhṛtam |
maṇḍapaṣrokṣaṇāyaikañcāparamprāśanāya ca || 11 ||
[Analyze grammar]

snānāya daśakumbheṣu indrādyān lokapān yajet |
pūjyājñāṃ śrāvayettāṃśca sthātavyaṃ cājñayā hareḥ || 12 ||
[Analyze grammar]

yāgadravyādi saṃrakṣaya vikirān vikirettataḥ |
mūlāṣṭaśatasañjaptān kuśakūrcān harecca tān || 13 ||
[Analyze grammar]

aiśānyāṃ diśi tatrasthaṃ sthāpya kumbhañca varddhanīm |
kumbhe sāṅgaṃ hariṃ prārcya varddhanyāmastramarcayet || 14 ||
[Analyze grammar]

pradakṣiṇaṃ yāgagṛhaṃ varddhanyācchinnadārayā |
siñcannayettataḥ kumbhaṃ pūjayecca sthirāsane || 15 ||
[Analyze grammar]

sapañcaratnavastrāḍhyakumbhe gandhādibhirharim |
varddhanyāṃ hemagarbhāyāṃ yajejastrañca vāmataḥ || 16 ||
[Analyze grammar]

tatsamīpe vāstulakṣmīṃ bhūvināyakamarccayet |
stapanaṃ kalpayedviṣṇoḥ saṅkrāntyādau tathaiva ca || 17 ||
[Analyze grammar]

pūrṇakumbhān nava sthāpya navakoṇeṣu nirvraṇān |
pādyamarghyamācamanīyaṃ pañcagavyañca niḥ kṣipet || 18 ||
[Analyze grammar]

pūrvādikalasegnyādau pañcāmṛtajalādikam |
dadhi kṣīraṃ madhūṣṇodaṃ pādyaṃ syāccaturaṅgakam || 19 ||
[Analyze grammar]

padmaśyāmākadūrvāśca viṣṇupatnī ca pādyakam |
tathāṣṭāṅgārghyamākhyātaṃ yavagandhaphalākṣatam || 20 ||
[Analyze grammar]

kuśāḥ siddhārthapuṣpāṇi tilā dravyāṇi cārhaṇam |
lavaṅgakakkolayutaṃ dadyādācamanīyakam || 21 ||
[Analyze grammar]

snāpayenmūlamantreṇa devaṃ pañcāmṛtairapi |
śuddhodaṃ madhyakumbena devamūddharni viniḥ kṣipet || 22 ||
[Analyze grammar]

kalaśānniḥ sṛtaṃ toyaṃ kūrcāgraṃ saṃspṛśennaraḥ |
śuddhodakena pādyañca arghyamācamanandadet || 23 ||
[Analyze grammar]

parimṛjya paṭenāhgaṃ savastraṃ paṇḍalaṃ nayet |
tatrābhyarcyācareddhomaṃ kuṇḍādau prāṇasaṃyamī || 24 ||
[Analyze grammar]

prakṣālya hastau rekhāśca tistraḥ pūrvāgragāminīḥ |
dakṣiṇāduttarāntāśca tistraścaivottarāgragāḥ || 25 ||
[Analyze grammar]

arghyodakena samprokṣya yonimudrāmpradarśayet |
dyātvāgnirūpañcāgnintu yonyāṃ kuṇḍe kṣipennaraḥ || 26 ||
[Analyze grammar]

pātrāṇyāsādayet pañcāddarbhastrukstruvakādibhiḥ |
bāhumātrāḥ paridhaya idhmavraścanameva ca || 27 ||
[Analyze grammar]

praṇītā prokṣaṇīpātramājyasthālī ghṛtādikam |
prasthadvyaṃ taṇḍulānāṃ yugmaṃ yugmamadomukham || 28 ||
[Analyze grammar]

graṇītāprokṣaṇīpātre nyaset prāgagagraṃ kuśam |
adbhiḥ pūryyapraṇītāntu dhyātvā devaṃ prapūjya ca || 29 ||
[Analyze grammar]

praṇītāṃ sthāpayedagre dravyāṇāñcaiva madhyataḥ |
prokṣaṇīmadbhiḥ sampūryya prārcya dakṣe tu vinyaset || 30 ||
[Analyze grammar]

caruñca śrapayedagnau brahmāṇaṃ dakṣiṇe nyaset |
kuśānāstīryya pūrvādau paridhīn sthāpayettataḥ || 31 ||
[Analyze grammar]

vaiṣṇavīkaraṇaṃ kuryyād garbhādhānādinā naraḥ |
garbhādhānaṃ puṃsavanaṃ sīmantonnayanañcaniḥ || 32 ||
[Analyze grammar]

nāmādisamāvarttanāntaṃ juhuyādaṣṭa cāhutīḥ |
pūrṇāhutīḥ pratikarmma srucā sruvasuyuktayā || 33 ||
[Analyze grammar]

kuṇḍamadhye ṛtumatīṃ lakṣmīṃ sañcintya homayet |
kuṇḍalakṣmīḥ samākhyātā prakṛtistriguṇātmikā || 34 ||
[Analyze grammar]

sā yoniḥ sarvabhūtānāṃ vidyāmantragaṇasya ca |
vimukteḥ kāraṇaṃ vahniḥ paramātmā ca muktidaḥ || 35 ||
[Analyze grammar]

prācyāṃ śiraḥ samākhyātaṃ bāhū koṇe vyavasthitau |
īśānāgneyakoṇe tu jaṅghe vāyavyanairṛte || 36 ||
[Analyze grammar]

udaraṃ kuṇḍamityuktaṃ yoniryonirvidhīyate |
guṇatrayaṃ mekhalāḥ syurdhyātvaivaṃ samidho daśa || 37 ||
[Analyze grammar]

pañcādhikāṃstu juhuyāt praṇavānmuṣṭimudrayā |
punarāghārau juhuyādvāyvagnyantaṃ tataḥ śrapet || 38 ||
[Analyze grammar]

īśāntaṃ mūlaprantreṇa ājyabhāgau tu homayet |
uttare dvādaśāntena dakṣiṇe tena madhyataḥ || 39 ||
[Analyze grammar]

vyāhṛtyā padmamadhyasthaṃ dhyāyedvahnintu saṃskṛtam |
vaiṣṇavaṃ saptajihvaṃ ca sūryakoṭisamaprabham || 40 ||
[Analyze grammar]

candravaktrañca sūryākṣaṃ juhuyācchatamaṣṭa ca |
tadarddhañcaṣṭa mūlena ahgānāñca daśāṃśataḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 34

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: