Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
madhye padme yadedbrahma sāṅgaṃ pūrvebjanābhakam |
āgneyebje ca prakṛtiṃ yāmyebje puruṣaṃ yajet || 1 ||
[Analyze grammar]

puruṣāddaśiṇe vahniṃ nairṛte vāruṇenilam |
ādityamaindave padme ṛgyajuścaiśapadmake || 2 ||
[Analyze grammar]

indrādīṃśca dvitīyāyāṃ padme ṣoḍaśake tathā |
sāmātharvāṇamākāśaṃ vāyu tejastatā jalam || 3 ||
[Analyze grammar]

pṛthivīñca manaścaiva śrotraṃ tvak cakṣurarccayet |
rasanāñca tathā ghrāṇaṃ bhūrbhuvaścaiva ṣoḍaśam || 4 ||
[Analyze grammar]

maharjanastapaḥ satyaṃ tathāgniṣṭomameva ca |
atyagniṣṭomakaṃ caukthaṃ ṣoḍaśīṃ vājapeyakam || 5 ||
[Analyze grammar]

atirātrañca sampūjya tathāptoryāmamarccayet |
mano buddhimahaṅkāraṃ śabdaṃ sparśañca rūpakam || 6 ||
[Analyze grammar]

rasaṃ gandhañca padme ṣu caturviṃśatiṣu kramāt |
jīvaṃ manodhipañcāhaṃ prakṛtiṃ śabdamātrakam || 7 ||
[Analyze grammar]

vāsudevādimūrttiṃśca tathā caiva daśātmakam |
manaḥ śrotraṃ tvacaṃ prārccya cakṣuśca rasanaṃ tathā || 8 ||
[Analyze grammar]

ghrāṇaṃ vākpāṇipādañca dvātriṃśadvārijeṣvimān |
caturthāvaraṇe pūjyāḥ sāṅgāḥ saparivārakāḥ || 9 ||
[Analyze grammar]

pāyūpasthau ca sampūjya māsānāṃ dvādaśādhipān |
puruṣottamādiṣaḍviśānaṃ bāhyāvaraṇakeyajet || 10 ||
[Analyze grammar]

cakrābje teṣu sampūjyā māsānāṃ patayaḥ kramāt |
aṣṭau prakṛtayaḥ ṣaḍ vā pañcātha caturo'pare || 11 ||
[Analyze grammar]

rajaḥ pātaṃ tataḥ kuryyāllikhite maṇḍale śrṛṇu |
karṇikā pītavarṇā syādreśāḥ sarvāḥ sitāḥ samāḥ || 12 ||
[Analyze grammar]

dvihaste'ṅguṣṭhamātrāḥ syurhaste cārddhasamāḥ sitāḥ |
padmaṃ śuklenasandhīṃstu kṛṣṇena śyāmatothavā || 13 ||
[Analyze grammar]

keśarā raktapītāḥ syuḥ koṇān raktena pūrayet |
bhūṣayedyogapīṭhantu yatheṣṭaṃ sārvavarṇikaiḥ || 14 ||
[Analyze grammar]

latāvitānapatrādyairvīṃthikāmupaśobhayeta |
pīṭhadvāre tu śuklena śobhāraktena pītataḥ || 15 ||
[Analyze grammar]

upasobhāñca nīlena koṇaśaṃśāṃsca vai sitān |
bhadrake pūraṇaṃ proktamevamanyeṣu pūraṇam || 17 ||
[Analyze grammar]

trikoṇaṃ siṃtaraktena kṛṣṇena ca vibhūṣayet |
dvikoṇaṃ raktapītābhyāṃ nābhiṃ kṛṣṇena cakke || 17 ||
[Analyze grammar]

arakān pītaraktābhiḥ śyāmān neminturaktataḥ |
sitaśyāmāruṇāḥ sṛṣṇāḥ pītā rekhāstu bāhyataḥ || 18 ||
[Analyze grammar]

śālipiṣṭādi śuklaṃ syādraktaṃ kausumbhakādikam |
haridrayā ca hāridraṃ kṛṣṇaṃ syāddagdhadhānyataḥ || 19 ||
[Analyze grammar]

śamīpatrādikaiḥ śyāmaṃ vījānāṃ lakṣajāpyataḥ |
caturlakṣaimtu mantrāṇāṃ vidyānāṃ lakṣasādhanam || 20 ||
[Analyze grammar]

ayutaṃ buddhavidyānāṃ stotrāṇāñca sahastkam |
pūrbvamevātha lakṣeṇa mantrasuddhistathātmanaḥ || 21 ||
[Analyze grammar]

tathāpareṇa lakṣeṇa mantraḥ kṣetrīkṛto bhavet |
kūrvamevāsamo homo vījānāṃ samprakīrtitaḥ || 22 ||
[Analyze grammar]

pūrvasevā daśāṃśena mantrādīnāṃ prakīrttitā |
puraścaryye tu bhantre tu māsikaṃ vratamācaret || 23 ||
[Analyze grammar]

bhuvi nyasedvāmapādaṃ na gṛhṇīyāt pratigraham |
evaṃ dvitriguṇenaiva madhyamottamasiddhayaḥ || 24 ||
[Analyze grammar]

mantradhyānaṃ pravakṣyāmi yena syānmantrajaṃ phalam |
sthūlaṃ śabdamayaṃ rūpaṃ vigrahaṃ bāhyamiṣyate || 25 ||
[Analyze grammar]

sūkṣmaṃ jyotirmmayaṃ rūpaṃ hārddaṃ cintāmayaṃ bhavet |
cintayā rahitaṃ yattu tat paraṃ parikīrttitam || 27 ||
[Analyze grammar]

varāhasiṃhaśaktīnāṃ sthūlarūpaṃ pradhānataḥ |
cintayā rahitaṃ rūpaṃ vāsudevasya kīrttitam || 27 ||
[Analyze grammar]

itareṣāṃ smṛtaṃ rūpaṃ hārddaṃ cintāmayaṃ sadā |
sthūlaṃ vairājamākhyātaṃ sūkṣmaṃ vai liṅgitaṃ bhavet || 28 ||
[Analyze grammar]

cintayā rahitaṃ rūpamaiśvaraṃ parikīrttitam |
hṛtpuṇḍarīkanilayañcaitanyaṃ jyotiravyayam || 29 ||
[Analyze grammar]

vījaṃ vījātkamaṃ dhyāyet kadambakusumākṛtim |
kumbhāntaragato dīpo niruddhaprasavo yathā || 30 ||
[Analyze grammar]

saṃhataḥ kevalastiṣṭhedevaṃ mantreśvaro hṛdi |
anekaśuṣire kumbhe tāvanmātrā gabhastayaḥ || 31 ||
[Analyze grammar]

prasaranti vahistadvannāḍībhirvījaraśmayaḥ |
athāvabhāsato daivīmātmīkṛtya tanuṃ sthitāḥ || 32 ||
[Analyze grammar]

hṛdayāt prasthitā nāḍyo darśanendriyagocarāḥ |
agnīṣomātmake tāsāṃ nāḍyau nāsāgrasaṃsthite || 33 ||
[Analyze grammar]

samyagguhyena yogena jitvā dehasamīraṇam |
japadhyānarato mantrī mantralakṣaṇamasnute || 34 ||
[Analyze grammar]

saṃśuddha bhūtatanmātraḥ sakāmo yogamabhyasan |
aṇimādimavāpnoti viraktaḥ prabilaṅdhya ca || 35 ||
[Analyze grammar]

devātmake bhūtamātrānmucyate cendriyagrahāt || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 30

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: