Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
sādhakaḥ sādhayenmantraṃ devatāyatanādike |
śuddhabhūmau gṛhe prārccya maṇḍale harimīśvaram || 1 ||
[Analyze grammar]

caturastrīkṛte kṣetre maṇḍalādīni vai likhet |
rasavāṇākṣikoṣṭheṣu sarvvatobadramālikhet || 2 ||
[Analyze grammar]

ṣaṭtriṃśatkoṣṭhakaiḥ padmaṃ pīṭhaṃ paṅktyā bahirbhavet |
dvābhyāntu vīthikā tasmād dvābhyāṃ dvārāṇi dikṣu ca || 3 ||
[Analyze grammar]

varttu laṃ bhrāmayitvā tu padmakṣetraṃ puroditam |
padmārddhe bhrāmayitvā tu bhāgaṃ dvādaśamaṃ bahiḥ || 4 ||
[Analyze grammar]

vibhajya bhrāmayeccheṣaṃ catuḥ kṣetrantu varttulam |
prathamaṃ karṇikākṣetraṃ keśarāṇāṃ dvitīyakam || 5 ||
[Analyze grammar]

tṛtīyaṃ dalasandhīnāṃ dalāgrāṇāṃ caturthakam |
prasārya koṇasūtrāṇi koṇadiṅmadhyamantataḥ || 6 ||
[Analyze grammar]

nidhāya keśarāgre tu dalasandhīṃstulāñchayet |
pātayitvātha sūtrāṇi tatra patrāṣṭakaṃ likhena || 7 ||
[Analyze grammar]

dalasndhyantaśalantu mānaṃ madhye nidhāya tu |
dalāgraṃ bhrāmayettena tadagraṃ tadanantaram || 8 ||
[Analyze grammar]

tadantarālaṃ tatpārśve kṛtvā bāhyakrameṇa ca |
keśare tu likheddvau dvau dalamadhye tataḥ punaḥ || 9 ||
[Analyze grammar]

padmalakṣamaitat sāmānyaṃ dviṣaṭkadalamucyate |
karṇikārddhena mānena prākasaṃsthaṃ bhrāmayet kramāt || 10 ||
[Analyze grammar]

tatpārśve bhramayogena kuṇḍalyaḥ ṣaḍ bhavanti hi |
evaṃ dvādaśa matsyāḥ syurdviṣṭkadalakañca taiḥ || 11 ||
[Analyze grammar]

pañcapatrābhisiddhyarthaṃ dvidvikānyaparāṇi tu |
caturdikṣu viliptāni gātrakāṇi bhavantyuta || 12 ||
[Analyze grammar]

trīṇi koṇeṣu pādārthaṃ dvidvikānyaparāṇi tu |
caturdikṣu viliptāni gātrakāṇi bhavantyuta || 13 ||
[Analyze grammar]

tataḥ paṅktidvayaṃ dikṣu vīthyarthantu vilopayet |
dvārāṇyāśāsu kurvīta catvāri catasṛṣvapi || 14 ||
[Analyze grammar]

dvārāṇāṃ pārśvataḥ śobhā aṣṭau kuryādvicakṣaṇaḥ |
tatpārśva upaśobhāstu tāvatyaḥ parikīttitāḥ || 15 ||
[Analyze grammar]

samīpa upaśobhānāṃ koṇāstu parikīrttitāḥ |
caturdikṣu tato dve dve cintayenmadhyakoṣṭhakaiḥ || 16 ||
[Analyze grammar]

catvāribāhyato mṛjyādekaikaṃ pārśvayorapi |
śobhārthaṃ pārśvayostrīṇi trīṇi lumpeddalasya tu || 17 ||
[Analyze grammar]

tadvadviparyaye kuryyādupaśobhāṃ tataḥ param |
koṇasyāntarbahistrīṇi cintayeddvirvibhedataḥ || 18 ||
[Analyze grammar]

evaṃ ṣoḍaśakoṣṭhaṃ syādevaptanyattu maṇḍalam |
dviṣaṭkabhāge ṣaṭtriṃśatpadaṃ padmantu vīthikā || 19 ||
[Analyze grammar]

ekā paṅktiḥ parābhyāṃ tu dvāraśobhādi pūrvavat |
dvādaśāṅgulibhiḥ madmamekahaste tu maṇḍale || 20 ||
[Analyze grammar]

dvihaste hastamātraṃ syādvṛddhyā dvāreṇa vācaret |
apīṭhañcaturastraṃ syādvikarañcakrapaṅkajam || 21 ||
[Analyze grammar]

padmārddhaṃ navabhiḥ proktaṃ nābhistu tisṛbhiḥ smṛtā |
aṣṭābhirdvārakān kuryyānnemintu caturaṅgulaiḥ || 22 ||
[Analyze grammar]

tridhā vibhajya ca kṣetramantardvābhyāmathāṅkayet |
vañcāntasvarasiddhyarthaṃ taṣvāsphālya likhadarān || 23 ||
[Analyze grammar]

indīvaradalākārānathavā mātulāṅgavat |
padmapatrāyatānvāpi likhedicchānurūpataḥ || 24 ||
[Analyze grammar]

bhrāmayitvā bahirnnemāvarasandhyantare sthitaḥ |
bhrāmayedaramūlantu sandhimadhye vyavasthitaḥ || 25 ||
[Analyze grammar]

aramadhye sthito madyamaraṇiṃ bhrāmayet samam |
evaṃ siddhyantarāḥ samyak mātulāṅganibhāḥ samāḥ || 26 ||
[Analyze grammar]

vibhajya saptadhā kṣetraṃ caturddaśakaraṃ samam |
dvidhā kṛte śataṃ hyatra ṣaṇnavatyadhikāni tu || 27 ||
[Analyze grammar]

koṣṭhakāni caturbhistairmmadhye bhadraṃ samālikhet |
parito visṛjedvīthyai tathā dikṣu samālikhet || 28 ||
[Analyze grammar]

kamalāni punarvīthyai paritaḥ parimṛjya tu |
dve dve madhyamakoṣṭhe tu grīvārthaṃ dikṣu lopayet || 29 ||
[Analyze grammar]

catvāri bāhyataḥ paścāttrīṇi trīṇi tu lopayet |
grīvāpārśve bahistvekā śobhā sā parikīrttitā || 30 ||
[Analyze grammar]

vibhajya bāhyakoṇeṣu saptāntastrīṇi mārjayet |
maṇḍalaṃ navabhāgaṃ syānnavavyūhaṃ hari yajet || 31 ||
[Analyze grammar]

pañcaviṃśātikavyūhaṃ maṇḍalaṃ viśvarūpagam |
dvātriṃśaddhastakaṃ kṣetraṃ bhaktaṃ dvātriṃśatā samam || 32 ||
[Analyze grammar]

evaṃ kṛte caturviṃśatyadhikantu sahastrakam |
koṣṭhakānāṃ samuddiṣṭaṃ madhye ṣoḍaśakoṣṭhakaiḥ || 33 ||
[Analyze grammar]

bhadrakaṃ parilikhyātha pārśve paṅktiṃ vimṛjya tu |
tataḥ ṣoḍaśabhiḥ koṣṭhairddikṣu bhadkāṣṭakaṃ likhet || 34 ||
[Analyze grammar]

tatopi paṅktiṃ sammṛjya tadvat ṣoḍaśabhadrakam |
likhitvā paritaḥ paṅktiṃ vimṛjyātha prākalpayet || 35 ||
[Analyze grammar]

dvāradvādhaśakaṃ dikṣu trīṇi trīṇi yathākramam |
ṣaḍbhiḥ parilupyāntarmadhye catvāri pārśvayoḥ || 36 ||
[Analyze grammar]

catvāryantarbahirdve tu śobhārthaṃ parimṛjya tu |
upadvāraprasiddhyarthaṃ trīṇyantaḥ pañca bāhyataḥ || 37 ||
[Analyze grammar]

parimṛjya tathā śobhāṃ pūrvavat parikalpayet |
bahiḥ koṇeṣu saptāntastrīṇi koṣṭhāni mārjayet || 38 ||
[Analyze grammar]

pañcatriṃśatikavyūhe paraṃ brahma yajet kaje |
madhye pūrvāditaḥ padme vāsudevādayaḥ kramāt || 39 ||
[Analyze grammar]

varāhaṃ pūjayitvā ca pūrvapadme tataḥ kramāt |
vyūhān sampūjayettāvat yāvat ṣaḍviṃśamo bhavet || 40 ||
[Analyze grammar]

yathoktaṃ vyūhamakhilamekasmin paṅkaje kramāt |
yaṣṭavyamiti yatnena pracetā manyate'dhvaram || 41 ||
[Analyze grammar]

saptantu mūrttibhedena vibhaktaṃ manyate'cyutam |
catvāriśat karaṃ kṣetraṃ hyuttaraṃ vibhajet kramāt || 42 ||
[Analyze grammar]

ekaikaṃ saptadhā bhūyastathaivaikaṃ dvidhā punaḥ |
catuḥ ṣaṣṭyuttaṃra saptaśatānyekaṃ sahastrakam || 43 ||
[Analyze grammar]

koṣṭhakānāṃ bhadrakañca madhye ṣoḍaśakoṣṭhakaiḥ |
pārśve vīthīṃ tataścāṣṭabhadrāṇyatha ca vīthikā || 44 ||
[Analyze grammar]

ṣoḍaśāvjānyatho vīthī caturviṃśatipaṅkajam |
vīthīpadmāni dvātriṃśat paṅktivīthikajānyatha || 45 ||
[Analyze grammar]

catvāriśattato vīthī śeṣapaṅktitrayeṇa ca |
dvāraśobhopaśobāḥ syurddikṣu madhye vilopya ca || 46 ||
[Analyze grammar]

dvictuḥ ṣaḍdvārasiddhyai caturddikṣu vilopayet |
pañca trīṇyekakaṃ bāhye śobopadvārasiddhaye || 47 ||
[Analyze grammar]

dvārāṇāṃ pārśvayorantaḥ paḍ vā catvāri madhyataḥ |
dve dve lumpedevameva ṣaḍ bhavantyupaśobhikāḥ || 48 ||
[Analyze grammar]

ekasyāṃ diśi saṅkhyāḥ syuḥ catastraḥ parisaṅkhyayā || 49 ||
[Analyze grammar]

ekaikasyāṃ diśi trīṇi dvāraṇyapi bhavantyuta |
pañca pañca tu koṇeṣu paṅktau paṅktau kramāt sṛjet || 50 ||
[Analyze grammar]

koṣṭhakāni bhavedevaṃ martyeṣṭyaṃ maṇḍalaṃ śubham || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 29

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: