Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 198-200

atha khalu kulaputra viśvagupto nāma māṇavako ratnagarbhasya tathāgatasya purataḥ saptaratnamayaṃ pīṭhaṃ sthāpayitvā śatasahasramūlyena prajñapanena prajñapya, tatra pīṭhe suvarṇapātraṃ sthāpayitvā saptaratnaparipūrṇasuvarṇamayaṃ bhṛṅgāraṃ saptaratnamayā yaṣṭirbuddhapramukhe bhikṣusaṅghe niyojitavān / sa āha - "bhaviṣyāmyahaṃ bhadanta bhagavannanāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye tasmiṃśca bhadrakalpe tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpanno hīyamāne āyuṣi utpanne kaliyuganimitte tīvrarāgadveṣamohamānerṣyāmātsaryaparyutthitānāṃ sattvānāṃ mithyādṛṣṭyakalyāṇamitrasanniśritānāṃ sattvānāmakuśalamūlaparyutthitacittānāṃ kuśalamūlaparihīṇacittānāṃ samyagdṛṣṭivivarjitacittānāṃ mithyājīvākuśalacittānāṃ, parinirvṛte kanakamunau tathāgate saddharme'ntarhite'ndhe loke'nāyake viṃśativarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

tasya kulaputra viśvaguptasya brāhmaṇasya ratnagarbhastathāgata āha - "sādhu sādhu brāhmaṇa mahāvidvān jñānasamanvāgataḥ, tvaṃ satpuruṣotpanne kaliyuganimitte (KpSū 199) yāvadviṃśativarṣasahasrikāyāṃ prajāyāmandhe loke'nāyake praṇidhānaṃ kṛtaṃ / tena tvaṃ satpuruṣa vidvagañjakaruṇāśrayo nāma bhavasva / bhaviṣyasi tvaṃ vidvagañjakaruṇāśrayānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmavaśiṣṭe dvitīye sahāyāṃ lokadhātau anupraviṣṭe bhadrake kalpe viṃśativarṣasahasrikāyāṃ prajāyāṃ kāśyapo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān" /

atha khalu kulaputra vidvagañjakaruṇāśrayo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'sthāt, ratnagarbhaṃ tathāgataṃ puṣpamālyagandhacūrṇairavakirati, ābhiśca gāthābhirabhistavamānaḥ /

"naravara hitakara ratikara janaka
smitamukha pramudita sumadhura vacanā /
sthānajñāna kuśala hitakarā daśabaladhara pravarā
jñānadhyānavimokṣapāramitā namo'stu te sugate //

bahucaryacarita vikasitavadanā atulāya bodhiya vyākṛtā /
tvayā bahubodhisattvanayutā vandāma te naravarā sugatā" /
iti //
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: