Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 195-198

atha khalu kulaputra jyotipālo māṇavako ratnagarbhasya tathāgatasya dakṣiṇaṃ jānumaṇḍalaṃ pṛthvyāṃ pratiṣṭhāpyāha - "utpādayāmyahaṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ / asmin buddhakṣetre rāgadveṣamohasabhāgacittānāmavyavasthitakuśalākuśalāśayānāṃ sattvānāṃ catvāriṃśadvarṣasahasrāyuṣkāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ' / ratnagarbhastathāgata āha -'atikrāntānāṃ ekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ avaśiṣṭe dvitīye sahā nāmāyaṃ lokadhāturbhaviṣyati / kena kāreṇena sahetyucyate?' sahāste sattvā rāgasya sahāste dveṣasya sahāste mohasya sahāste kleśabandhanānāṃ, tena kāreṇena lokadhātuḥ sahetyucyate / tatra sahāyāṃ lokadhātau bhadrako nāma bhaviṣyati mahākalpaḥ / kena kāraṇenocyate bhadraka iti? / bhadrake mahākalpe rāgadveṣamohacaritānāṃ sattvānāṃ sahasraṃ mahākāruṇikānāṃ buddhānāṃ bhagavatāmutpatsyate / tvamapi satpuruṣānupraviṣṭe bhadrake mahākalpe catvāriṃśadvarṣasāhasrikāyāṃ (KpSū 196) prajāyāṃ sarvaprathamamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, krakutsando nāma bhaviṣyasi tathāgato yāvadbuddho bhagavāṃstribhiryānairdharmaṃ deśayiṣyasi, gaṇanātikrāntān sattvān saṃsāranadyāmuhyamānānuttārayiṣyasi, nirvāṇapāre ca sthāpayiṣyasi' / atha khalu kulaputra jyotipālo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'tikramya tasthau /

atha khalu kulaputra dvitīyastumbururnāma māṇavako ratnagarbhasya tathāgatasya purato niṣaṇṇaḥ / "bhaviṣyāmyahaṃ bhadanta bhagavan krakutsandasya tathāgatasyānusaṃdhau triṃsadvarṣasahasrāyuṣkāyāṃ prajāyāṃ buddho loke" / ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ māṇavakātikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye nadigaṅgāvālikāsame'saṃkhyeye sahe buddhakṣetre'nupraviṣṭe bhadrakalpe krakutsandasya tathāgatasyānusaṃdhau triṃśadvarṣasāhasrikāyāṃ prajāyāṃ kanakamunirnāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho vighuṣṭaśabdo lokasya" / sa bhagavataḥ sakāśādvyākaraṇaṃ śrutvā (KpSū 197) ratnagarbhasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtvā ratnagarbhasya tathāgatasyābhimukhamāsthāt, puṣpairbhagavataḥ kāyamavakiramāṇaḥ prañjalibhūto bhagavantaṃ gāthābhistuṣṭhāva /

"susahita sumudita sumadhura vacanā askhalita aluḍita akaluṣa vimalā /
abhiśaya atiyati atimati matimā ṛṣivara jvala tuma munivara vṛṣabhī //

bahu tuma guṇadada guṇaśata bharitā sukhakara munivara naramanu namitā /
na hi anyu sattva vidyati tvayi samu tṛbhave tvayi adyi bahusattva bodhimārgi vyākṛtā" //
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: