Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

27th aksaya, Pratibhānapratisaṃvid

[English text for this chapter is available]


tatra katamā pratibhānapratisaṃvit?

yad idam asaktam ājñāpananirdeśajñānam, akṣuṇṇam ājñāpananirdeśajñānam, apratihatam ājñāpananirdeśajñānam, āśupratibhānaṃ, kṣiprapratibhānaṃ, śīghrapratibhānam, amoghapratibhānam.

yathāpraśnapratibhānam, asaṃhāryapratibhānam, aparihāṇapratibhānaṃ, sunibaddhapratibhānam, avabodhapratibhānaṃ, dharmaratipratibhānaṃ, kṣāntibalasthitapratibhānaṃ, gambhīrapratibhānaṃ, vicitrapratibhānaṃ, saṃvṛtiparamārthapratibhānaṃ, dānaśīlakṣāntivīryadhyānaprajñāpratibhānaṃ, sarvabuddhadharmapadaprabhedanirdeśapratibhānaṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgagambhīramārgapratibhānaṃ, śamathavipaśyanāpratibhānam, pratibhānam iti niruktyavekṣaṇayā vākyadharmajñānaṃ, dhyānavimokṣasamādhisamāpattisatyāvatārajñānapratibhānaṃ, sarvayānapratibhānaṃ, yathābhūtanirdeśena sarvasattvacaritasaṃtoṣaṇapratibhānam.

avikṣiptāmūrkhavākyam, akarkaśavākyaṃ, sāravākyam, akarkaśavākyaṃ, mṛdukavākyaṃ, śuddhavākyam, atyantamuktavākyam, apratihatavākyam, anapaśabdavākyaṃ, sūratavākyam, acalavākyam, anauddhatyavākyaṃ, śāntavākyam, ādeyavākyaṃ, sahitavākyaṃ, saṃprayuktavākyam, akhilavākyaṃ, suyuktavākyam, avikalavākyaṃ, madhuravākyaṃ, mṛduvākyam, aninditavākyaṃ, susaṃgṛhītavākyaṃ, sarvāryapraśaṃsitavākyam, anantakṣetragamakānugatasvaraṃ, brahmasvarāvekṣaṇagamakānugatasvaram. buddhabhāṣitena pratibhānena parasattvānāṃ parapudgalānām indriyavarāvarajñānena dharmaṃ deśayati.

tasya dharmadeśanā niryāti tatkarasya samyagduḥkhakṣayāya.

iyaṃ pratibhānapratisaṃvit.

imā ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ catasro'kṣayāḥ pratisaṃvidaḥ.
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: