Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

26th aksaya, Niruktipratisaṃvid

[English text for this chapter is available]


tatra katamā niruktipratisaṃvit?

yat sarvasattvānāṃ śabdāvatārajñānaṃ, devaśabdanāgaśabdayakṣaśabdagandharvāsuragaruḍakiṃnaramahoragamānuṣyāmānuṣyaśabdāvatāraḥ. samāsato yāvatyaḥ pañcagatyupapannānāṃ sattvānāṃ bhāṣāśabdasvaravacanapathanirvacanasaṃketacaryās tāḥ sarvāḥ prajānāti. jñatvā ca tais taiḥ śabdais tābhis tābhir niruktibhis tebhyas tebhyaḥ sattvebhyo yathāśabdāvatāreṇa dharmaṃ deśayati. iyaṃ niruktipratisaṃvit.

punar aparaṃ niruktipratisaṃvit: imāś caryā evaṃ parīkṣyāḥ, ime dharmā evam upasaṃhartavyāḥ, ime dharmā evaṃ saṃdheyāḥ, ime dharmā evaṃ boddhavyāḥ, ime dharmā evam akṣaraiḥ kalpayitavyāḥ, ity ekasyāpi vacanaṃ jānāti dvayor api vacanaṃ jānāti bahūnām api vacanaṃ jānāti, narāṇām api vacanaṃ jānāti nārīṇām api vacanaṃ jānāti napuṃsakānām api vacanaṃ jānāti, atītānām api vacanaṃ jānāti anāgatānām api vacanaṃ jānāti pratyutpannānām api vacanaṃ jānāti, ekākṣarasamāropitam api jānāti bahvakṣarasamāropitam api jānāti asamāropitam api jānāti. iyam niruktipratisaṃvit.

punar aparaṃ niruktipratisaṃvit sarvadharmanirodhe vacanadharmajñānam, iyam niruktipratisaṃvit.

tasya niruktipratisaṃvid apratihatā | askhalitā | suvyavasthāpitā | apunaruktā | atīvrā | atvaramāṇā | anapaśabdavākyaṃ, vispaṣṭā | arthākṣarāliṅgitā | yathāparṣatsaṃtoṣaṇī | vicitrākārā | gambhīrā | gambhīrāvabhāsā | saṃvṛtiparamārthālaṃkṛtā | svacittajñānadṛṣtiprativedhā | buddhabhāṣitā, sarvasattvārādhanā.

iyaṃ niruktipratisaṃvit.
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: