Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 32

āha, karaṇaṃ pratyācāryavipratipatteḥ / tadavadhāraṇaṃ karttavyam / ācāryāṇāṃ karaṇaṃ prati vipratipattiḥ / ekādaśavidhamiti vārṣagaṇāḥ / daśavidhamiti tāntrikāḥ pañcādikaraṇaprabhṛtayaḥ / dvādaśavidhamiti patañjaliḥ / tasmādbhavataḥ katividhaṃ karaṇamabhipretamiti vaktavyametat /
ucyate-

karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram /

pañca karmendriyāṇi pañca buddhīndriyāṇi mano'haṅkāro buddhiścetyetatsarvaṃ puruṣārthopayogikaraṇam / kasmāt ? apuruṣārthopayogitve tattvāntarānupapattiprasaṃgāt / yadi yathā vārṣagaṇā āhuḥ- liṅgamātre mahānasaṃvedyaḥ kāryakāraṇarūpeṇa viśiṣṭāviśiṣṭalakṣaṇena, tathā syāttattvāntaram / tanna syāt, anarthakatvāt /
āha, satyam, pradhānalakṣaṇānāṃ guṇānāṃ vaiṣamyamātrarūpatve'pi tattvāntaramasau bhaviṣyatīti / kasmāt ? sāmyādvaiṣamyamupākhyāntaramiti /
etaccāyuktam / kasmāt ? tattvānavasthāprasaṃgāt / evaṃ hi parikalpyamāne pradhānamahatoryadantarālaṃ tadapi ca kriyārūpatvādakriyāvata upākhyāntaramiti tattvāntarānavasthāprasaṃgaḥ / abhyupagame mahatastattvāntarāṇāṃ ca kriyākālavirodhaḥ / tasmāttattvāntarānupapattiranavasthā , trayodaśavidhaṃ karaṇamityanyataravadavaśyamabhyupagantavyam / tatra cāsmatpratijñātameva nirdoṣaṃ lakṣyate / tasmādupapannametat trayodaśavidhaṃ karaṇamiti /
āha, karaṇamiti kriyākārakasambandhagarbho'yaṃ nirdeśaḥ / katham ? yena tatkaraṇamiti / tatra vaktavyam kriyā, kiṃ ca tatkriyate yadapekṣya buddhyādīnāṃ karaṇatvamiti ?
ucyate- yaduktaṃ kriyetyatra brūmaḥ- tannirvartakamihābhipretāt na daṇḍādivat, kiṃ tarhi tadāharaṇadhāraṇaprakāśakaram / tatrāharaṇaṃ karmendriyāṇi kurvanti, viṣayārjanasamarthatvāt / dhāraṇaṃ buddhīndriyāṇi kurvanti, viṣayasannidhāne sati śrotrādivṛttestadrūpāpatteḥ / prakāśamantaḥkaraṇaṃ karoti, niścayasāmarthyāt /
apara āha- āharaṇaṃ karmendriyāṇi kurvanti / dhāraṇaṃ mano'haṃkāraśca / prakāśanaṃ buddhīndriyāṇi buddhiśceti / etadabhisandhāya buddhyādīnāṃ karaṇatvamucyata iti /
yattūktaṃ kiṃ kāryamiti, ucyate-

kāryaṃ ca tasya daśadhā

daśadheti pañca viśeṣāḥ pañcāviśeṣāḥ / tadapyata eva kāryaśabdaṃ labhate /

āhāryaṃ dhāryaṃ prakāśyaṃ ca // ISk_32 //

taddhyāhartavyaṃ dhāraṇīyaṃ prakāśayitavyaṃ ca / ataḥ kāryamityucyate, na nirvartyatvāt // 32 //

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: