Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCIV

śrīrāma uvāca |
sarvātmasarvabhāveṣu yena yena yadā yadā |
yathā bhāti svayaṃbodhastathānubhavati svayam || 1 ||
[Analyze grammar]

svabhāva eva tiṣṭhanti sargāḥ saṃmilitā api |
atrāpi svīkṛtā eva nānāratnāṃśavo yathā || 2 ||
[Analyze grammar]

atra dṛṣṭamadṛṣṭaṃ ca mitho viśati gacchati |
jagadraśmighanaṃ ratnaṃ nānāratnaghanaṃ yathā || 3 ||
[Analyze grammar]

dīpānāmiva sargāṇāṃ bahūnāṃ jvalatāṃ param |
keṣāṃcidastyanubhavo mithaḥ keṣāṃcideva no || 4 ||
[Analyze grammar]

apsvapsviva raso'mbhodhāvāvartaramaṇāvanau |
sarge'sti pratyaṇuṃ tasminnāpi sargāstathā kramaḥ || 5 ||
[Analyze grammar]

sarvatra sarvato nityaṃ ciddhanasyāmbuvedanam |
saṃkhyātuṃ kena śakyante sargādhāraparamparāḥ || 6 ||
[Analyze grammar]

yathāvayavitā bhinnā naivāvayavinaḥ kvacit |
śabdabhedādṛte bhinnā na tathā sargatā pare || 7 ||
[Analyze grammar]

ekasyānantarūpasya kāraṇābhāvataḥ svayam |
nodeti na ca yātyastaṃ jagadādiḥ svabhāvataḥ || 8 ||
[Analyze grammar]

tapantī jñaptireveyamakhaṇḍajñeyatāmimām |
karotyakartṛrūpaiva samālokamivārkabhāḥ || 9 ||
[Analyze grammar]

vaitṛṣṇyātsarvabhāvānāṃ samāptyaivākṣayaṃ svayam |
saṃpadyate samādhānaṃ yattannirvāṇamucyate || 10 ||
[Analyze grammar]

na buddhyā buddhyate bodho bodhābuddherna bodhyate |
na buddhyate vā tenāpi bodhyo bodhaḥ kathaṃ bhavet || 11 ||
[Analyze grammar]

prabuddha eva suptābhaḥ svayaṃbodho vibudhyate |
deśakālādyabhāve'pi madhyāhne'rkātapo yathā || 12 ||
[Analyze grammar]

sarvakarmavitṛṣṇānāṃ śāntecchānāṃ prabodhataḥ |
satāmanicchatāmeva nirvāṇaṃ saṃpravartate || 13 ||
[Analyze grammar]

prabuddhabodho dhyānasthaḥ svabhāve kevale sthitaḥ |
na kiṃcidapi gṛhṇāti na kiṃcidapi cojjhati || 14 ||
[Analyze grammar]

yo yathāsthita evāste paśyandīpa ivākriyaḥ |
amanomānamanano manomananavānapi || 15 ||
[Analyze grammar]

vyutthāne viśvarūpākhyamanyatra brahmasaṃjñitam |
sargāsargātma cinmātraṃ satyaṃ sarvatra bhāsate || 16 ||
[Analyze grammar]

abhinnabodhasadrūpasvarūpānubhave sthitaḥ |
vyutthitaḥ sanniruddhaśca yaḥ paśyati sa śāmyati || 17 ||
[Analyze grammar]

jagatpadārthasārthānāṃ bodhamātraikaniṣṭhatām |
vinā nāstyaparā sattā vyomnaḥ śūnyetarā yathā || 18 ||
[Analyze grammar]

śiṣyate sphītabodhānāṃ kevalānantabodhatā |
sāpi svapariṇāmena pareṇāyātyavācyatām || 19 ||
[Analyze grammar]

tadviśrāntau parā sattā śiṣyate vā na śiṣyate |
yā kāpyatyantaśāntānāṃ na vāggocarameti sā || 20 ||
[Analyze grammar]

yā samasya parākāṣṭhā saiva bodhasya sanmayī |
sargastanmaya evātaḥ sakalaṃ śāntamavyayam || 21 ||
[Analyze grammar]

nirvāṇāya vitṛṣṇāya svacchaśītalasaṃvide |
spṛhayanti sadā sattāṃ brahmaviṣṇuharā api || 22 ||
[Analyze grammar]

sarvārthātmaiva sarvatra sarvadā sarvathoditam |
cetanaṃ śuddhamevāsti nāśo nāsyopapadyate || 23 ||
[Analyze grammar]

atyantataptaḥ saṃsāro nirvāṇamatiśītalam |
atiśītalamevāsti taptastveva na vidyate || 24 ||
[Analyze grammar]

saṃcetanti śilāntasthā yathālaṃ śālabhañjikāḥ |
anutkīrṇāstathā brahma cetatīdamakhaṇḍitam || 25 ||
[Analyze grammar]

yathā cetati saumyāmbukośasthaṃ vīcimaṇḍalam |
tathā cetati kośasya mahāciccetyamavyayam || 26 ||
[Analyze grammar]

avibhakto vibhāgasthairiva śāntairanantakaiḥ |
paramārthāmbarābhogaistvabodhātmatvamantharaiḥ || 27 ||
[Analyze grammar]

yairyairyathāsva ātmāntarbhāvitaścetitaściram |
bhogamokṣaprabhedeṣu teṣāṃ teṣāṃ tathoditaḥ || 28 ||
[Analyze grammar]

mṛte vāpyamṛte bandhau svapne svapnavibodhinaḥ |
na yathodeti satyākhyā tathā dṛśyeṣu tadvidaḥ || 29 ||
[Analyze grammar]

yadidaṃ kila dṛśyādi tacchāntamakhilaṃ śivam |
bhāvite'vagate'ṣyantīrati bhrānteḥ ka udbhavaḥ || 30 ||
[Analyze grammar]

sarvathā dehasaṃkhyeṣu vaitṛṣṇyamupajāyate |
samyagbodhe sati svapna ivāpi svārthakādiṣu || 31 ||
[Analyze grammar]

vaitṛṣṇāvṛdhete bodho vodhādvaitṛṣṇyavardhanam |
paraspareṇa prakaṭe ete kuḍyaprakāśavat || 32 ||
[Analyze grammar]

yena bodhena vaitṛṣṇyaṃ dhanadārasutādi vā |
svanūnamapi saṃpannaṃ jāḍyaṃ tatsaṃsthitaṃ tathā || 33 ||
[Analyze grammar]

etāvadeva bodhasya bodhatvaṃ yadvitṛṣṇatā |
pāṇḍityaṃ nāma tanmaurkhya yatra nāsti vitṛṣṇatā || 34 ||
[Analyze grammar]

na tu vaitṛṣṇyavodhāḍhyau na parasparavardhitau |
asatyāveva tau nāma naṣṭau citrahutāśavat || 35 ||
[Analyze grammar]

paramā bodhavaitṛṣṇyasaṃpattirmokṣa ucyate |
tatrānante pade śānte vasatā ca naśocyate || 36 ||
[Analyze grammar]

gataṃ gamyaṃ kṛtaṃ kāyaṃ dṛṣṭaṃ dṛśyamaśeṣataḥ |
yāvatsarve śivaṃ śāntamekamādyamanāmayam || 37 ||
[Analyze grammar]

ātmārāmasya śāntasya vaitṛṣṇyasyānahakṛteḥ |
asaṃkalpaiva bhavati sthitiḥ svasyeva nirmalā || 38 ||
[Analyze grammar]

sahasrebhyaḥ sahasrebhyaḥ kaścidutthāya vīryavān |
bhinatti vāsanājālaṃ pañjaraṃ kesarī yathā || 39 ||
[Analyze grammar]

prāptajyotirbodhaśuddhiḥ paramantaḥprakāśavān |
nīhāraḥ śaradīvāśu svayamevopaśāmyati || 40 ||
[Analyze grammar]

jñātajñeyastvasaṃkalpaḥ saṃkalpātiśayāśayaḥ |
avāsano vyavahṛtau vātavatspandate na vā || 41 ||
[Analyze grammar]

āsīddhīrānmanaskārairbhrāntimātraikaniścayāt |
yaḥ sarvatra khavadbhāvastadavāsanamāsitam || 42 ||
[Analyze grammar]

nirvāsane bhāva udārasattve brahmākhilaṃ dṛśyamiti prabuddhe |
sthiraikanirvāṇamatāvananto mokṣābhidhānaḥ praśamo'bhyudeti || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: