Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXVII

śrīrāma uvāca |
akāraṇakamevedaṃ jagadbrahma parātpadāt |
yadi pravartate nāma svapnasaṃkalpanādivat || 1 ||
[Analyze grammar]

tadakāraṇataḥ siddheḥ saṃbhave'nyadakāraṇam |
kathaṃ na jāyate vastu kvacitkiṃcitkadācana || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadyathā kalpitaṃ yena sa saṃpaśyati tattathā |
kalpanaivānyathā na syāttādṛkkāraṇavicyuteḥ || 3 ||
[Analyze grammar]

yathedaṃ kalpitaṃ dṛśyaṃ manasā yena tattathā |
vettyasau yādṛganyena kalpitaṃ vettyasau tathā || 4 ||
[Analyze grammar]

kalpanākalpanātmaikaṃ tacca brahma svabhāvataḥ |
kalpanātmedṛśaṃ janturyathā keśanakhādimān || 5 ||
[Analyze grammar]

akāraṇapadārthatvaṃ sakāraṇapadārthatā |
brahmaṇi dvayamapyasti sarvaśaktyātma tadyataḥ || 6 ||
[Analyze grammar]

yataḥ syādbrahmaṇastvanyatkvacitkiṃcitkadācana |
tatkāraṇavikalpena saṃyogastasya yujyate || 7 ||
[Analyze grammar]

yatra sarvamanādyantaṃ nānānānātma bhāsate |
brahmaiva śāntamekātma tatra kiṃ kasya kāraṇam || 8 ||
[Analyze grammar]

neha pravartate kiṃcinna ca nāma nivartate |
sthitamekamanādyantaṃ brahmeva brahma khātmakam || 9 ||
[Analyze grammar]

kiṃ kasya kāraṇaṃ kena kimarthaṃ bhavatu kva vā |
kiṃ kasya kāraṇaṃ kena kimarthaṃ māstu vā kvacit || 10 ||
[Analyze grammar]

neha śūnyaṃ na vā śūnyaṃ na sannāsanna madhyatā |
vidyate na mahāśūnye na neti na na neti ca || 11 ||
[Analyze grammar]

idaṃ na kiṃcitkiṃcidvā yannāmāstyatha nāsti vā |
sarvaṃ brahmaiva tadviddhi yattathaivātathaiva tat || 12 ||
[Analyze grammar]

śrīrāma uvāca |
atajjñaviṣaye brahmankārye kāraṇasaṃbhave |
kimakāraṇatātma syātkathaṃ veti vada prabho || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atajjño nāma nāstyeva tāvattajjñajanaṃ prati |
asato vyomavṛkṣasya vicāraḥ kīdṛśastataḥ || 14 ||
[Analyze grammar]

ekabodhamayāḥ śāntavijñānaghanarūpiṇaḥ |
tajjñāsteṣāmasadrūpe kathamarthe vicāraṇā || 15 ||
[Analyze grammar]

atajjñatvaṃ ca bodhe'ntaravabhāti tadaṅgatā |
gate svapnasuṣupte'ntariva nidrātma kevalam || 16 ||
[Analyze grammar]

tathāpyabhyupagamyāpi mūrkhaniścaya ucyate |
mayedamaṇu sarvātma yasmādbrahma nirāmayam || 17 ||
[Analyze grammar]

santyakāraṇakā eva santi kāraṇajāstathā |
bhāvāḥ saṃvidyathā yasmātkalpyate labhyate tathā || 18 ||
[Analyze grammar]

sarvakāraṇasaṃśāntau sarvānubhavaśālinām |
sargasya kāraṇaṃ nāsti tena sargastvakāraṇaḥ || 19 ||
[Analyze grammar]

hṛdayaṃgamatātyaktamīśvarādi prakalpyate |
yadatra kiṃcidduḥsvādu vyarthaṃ vāgjālameva tat || 20 ||
[Analyze grammar]

anyathānupapattyaiva svapnābhākalanādṛte |
sthūlākārātmikā kācinnāsti dṛśyasya dṛśyatā || 21 ||
[Analyze grammar]

svapnapṛthvyādyanubhave kimabuddhasya kāraṇam |
citsvabhāvādṛte brūhi svapnārtho nāma kīdṛśaḥ || 22 ||
[Analyze grammar]

svapnārtho hyaparijñāto mahāmohabharapradaḥ |
parijñāto na mohāya yathā sargāstathaiva ca || 23 ||
[Analyze grammar]

śuṣkatarkahaṭhāveśādyadvāpyanubhavojjhitam |
kalpyate kāraṇaṃ kiṃcitsā maurkhyābhiniveśitā || 24 ||
[Analyze grammar]

agnerauṣṇyamapāṃ śaityaṃ prākāśyaṃ sarvatejasām |
svabhāvo vākhilārthānāṃ kimabuddhasya kāraṇam || 25 ||
[Analyze grammar]

kiṃ dhyātṛśatalabdhasya dhyeyasyaikasya kāraṇam |
kiṃ ca gandharvanagare pure bhittiṣu kāraṇam || 26 ||
[Analyze grammar]

dharmādyamutrāmūrtatvānmūrte dehe na kāraṇam |
dehasya kāraṇaṃ kiṃ syāttatra sargādibhoginaḥ || 27 ||
[Analyze grammar]

bhittyabhittyādirūpāṇāṃ jñānasya jñānavādinaḥ |
kiṃ kāraṇamanantānāmutpannadhvaṃsināṃ muhuḥ || 28 ||
[Analyze grammar]

svabhāvasya svabhāvo'sau kila kāraṇamityapi |
yaducyate svabhāvasya sā paryāyoktikalpanā || 29 ||
[Analyze grammar]

tasmādakāraṇā bhrāntirbhāvā bhānti ca kāraṇam |
ajñe jñe tvakhilaṃ kāryaṃ kāraṇādbhavati sthitam || 30 ||
[Analyze grammar]

yadvatsvapnaparijñānātsvapne dravyāpahāribhiḥ |
na duḥkhākaraṇaṃ tadvajjīvitaṃ tattvadarśanāt || 31 ||
[Analyze grammar]

sargādāveva notpannaṃ dṛśyaṃ cidgaganaṃ tvidam |
svarūpaṃ svapnavadbhāti nānyadatropapadyate || 32 ||
[Analyze grammar]

anyā na kācitkalanā dṛśyate sopapattikā |
asmānnyāyādṛte kasmādbrahmaivaiṣānubhūtibhūḥ || 33 ||
[Analyze grammar]

ūrmyāvartadravatvādi śuddhe jalaghane yathā |
tathedaṃ sargaparyāyaṃ brahmaṇi brahma bhāsate || 34 ||
[Analyze grammar]

spandāvartavivartādi nirmale pavane yathā |
tathāyaṃ brahmapavane sargaspando'vabhāsate || 35 ||
[Analyze grammar]

yathānantatvasauṣiryaśūnyatvādi mahāmbare |
sa sannāsannabodhātma tathā sargaḥ parāparaḥ || 36 ||
[Analyze grammar]

eṣu nidrādikeṣvete sūpalabdhā api sphuṭam |
bhāvā asanmayā evamete'nanyātmakā yataḥ || 37 ||
[Analyze grammar]

sargapralayasaṃsthānānyevamātmani ciddhane |
saumye svapnasuṣuptābhā śuddhe nidrāghane yathā || 38 ||
[Analyze grammar]

svapnātsvapnāntarāṇyāste nidrāyāṃ mānavo yathā |
sargātsargāntarānmāste svasattāyāmajastathā || 39 ||
[Analyze grammar]

pṛthvyādirahito'pyeṣa brahmākāśo nirāmayaḥ |
atadvāṃstadvadābhāti yathā svapnānubhūtiṣu || 40 ||
[Analyze grammar]

sthitā yathāsyāṃ paśyantyāṃ śabdā ghaṭapaṭādayaḥ |
jātājātāḥ sthitāḥ sargāstathānanye mahāciti || 41 ||
[Analyze grammar]

paśyantyāmeva paśyantī yathā bhāti tathaiva ca |
yathā śabdāstathā sargāścitaiva citi cinmayāḥ || 42 ||
[Analyze grammar]

kiṃ śāstrakaṃ tatrakathāvicārairnirvāsanaṃ jīvitameva mokṣaḥ |
sarge tvasatyevamakāraṇatvātsatyeva nāstyeva na nāma kācit || 43 ||
[Analyze grammar]

eṣā ca siddheha hi vāsaneti sā bodhasattaiva nirantaraikā |
nānātvanānārahitaiva bhāti svapne cideveha purādirūpā || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: