Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXI

śrīrāma uvāca |
yanmunivyādhayoretadvṛttaṃ nānādaśāśatam |
anyakāraṇakaṃ kiṃ syādetatkiṃ vā svabhāvajam || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
īdṛśāḥ pratibhāvartāḥ paramātmamahāmbudhau |
anārataṃ pravartante svataḥ svātmani khātmakāḥ || 2 ||
[Analyze grammar]

yathā spandātmano vāyorajasraṃ spandalekhikāḥ |
udyantyeva sataścittvāccidvyomni pratibhāyutāḥ || 3 ||
[Analyze grammar]

yā yathā svāṅgabhūtāsmāduditā pratibhā prabhā |
tāvatseha tathaivāste na hatā yāvadanyayā || 4 ||
[Analyze grammar]

nānāvayavavāneka evehāvayavī yathā |
cidbrahmaikamidaṃ vyoma tathaivaṃ pratibhātmakam || 5 ||
[Analyze grammar]

brahma kāścitsthirāḥ kāścidasthirāḥ pratibhārthavat |
dehāvasthā ivātmasthāḥ sthitamātmani khātmani || 6 ||
[Analyze grammar]

svātmani svapnapuravadbhānaṃ citi camatkṛtiḥ |
kiṃ sāraṃ kimasāraṃ vā kiṃ satkiṃ vāpyasadbhavet || 7 ||
[Analyze grammar]

parijñātamidaṃ yāvatsarvaṃ cidvyomamātrakam |
dṛśyaṃ jagadbhavadbuddhaṃ na sannāsatkimucyate || 8 ||
[Analyze grammar]

cidvyomamātrakacanaṃ saṃsāre sarvataḥ śive |
āsthānāsthādi kiṃ tajjñā yathāsaṃsthānamāsthita || 9 ||
[Analyze grammar]

samudyanti svato'mbhodhervīcivatpratibhākṛtāḥ |
svātmikāḥ svātmano devātkāryakāraṇadṛktayā || 10 ||
[Analyze grammar]

sphāraṃ yatparamaṃ vyomnaḥ svasaṃkalpasvasargavat |
tattenaiva jagadbuddhaṃ kutaḥ pṛthvyādayo'tra ke || 11 ||
[Analyze grammar]

bhātyevamayamābhāso naiva bhāti ca kiṃcana |
brahmaṇyeva sthitaṃ brahma tadavidyābhidhaṃ svataḥ || 12 ||
[Analyze grammar]

ghanatā ciddhaneneha cidvyomaivākhilaṃ jagat |
ityeva paramo bodha etatprauḍhistu muktatā || 13 ||
[Analyze grammar]

cidvyomaśūnyatārūpamātramābhāsa ātataḥ |
idamapratighaṃ śāntaṃ jagadityeva bhāsate || 14 ||
[Analyze grammar]

dhyāyinaḥ kṣīṇadehasya dhyāne dṛktve kṣaṇaṃ sthite |
cinmātravyatirekeṇa śaktatvaṃ syātkimucyatām || 15 ||
[Analyze grammar]

ciddhātuvyomabhāgo yo bhāti yatra yathā yathā |
tathā tathā sa tatrāste yāvaditthaṃ svabhāvataḥ || 16 ||
[Analyze grammar]

avicāravato dṛśyabhrāntirgaganamayyapi |
jātitaimirikadvīndudoṣavannopaśāmyati || 17 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcittadbrahmaiva nirāmayam |
cidākāśamanādyantaṃ tatkathaṃ kiṃ praśāmyati || 18 ||
[Analyze grammar]

svamasantyajato rūpaṃ svacchasaṃvedanātmakam |
svapnavatkacanaṃ svasya yannāma tadidaṃ jagat || 19 ||
[Analyze grammar]

śāstrārthaistīkṣṇayā buddhyā mitho yanna vikalpanaiḥ |
kṛtvā suptamivātmānaṃ kiṃcidbuddhena bodhyate || 20 ||
[Analyze grammar]

rūḍhā yeyamavidyeti saṃvidavyabhicāriṇī |
bhavatāṃ nanu nāstyeva sā saritsviva pāṃsubhūḥ || 21 ||
[Analyze grammar]

yathā svapne'vanirnāsti svānubhūtāpi kutracit |
tatheyaṃ dṛśyatā nāsti svānubhūtāpyasanmayī || 22 ||
[Analyze grammar]

cidvyomamātramevārthā'nalavadbhāsate yathā |
svapne tathaiva jāgrattve'nalaṃ svasyaiva lakṣyate || 23 ||
[Analyze grammar]

idaṃ jāgradayaṃ svapna iti nāstyeva bhinnatā |
satye vastuni niḥśeṣasamayoryānubhūtitaḥ || 24 ||
[Analyze grammar]

naitadevamiti svapnaprabodhātpratyayo yathā |
mṛtvāmutra prabuddhasya jāgrati pratyayastathā || 25 ||
[Analyze grammar]

kālamalpamanalpaṃ ca svapnajāgraditīha dhīḥ |
vartamānānubhavanasāmyāttulye tayordvayoḥ || 26 ||
[Analyze grammar]

bāhye tadevamityādiguṇasāmyādaśeṣataḥ |
na jāgratsvapnayorjyāyāneko'pi yamayoriva || 27 ||
[Analyze grammar]

yadeva jāgratsvapno'yaṃ yaḥ svapno jāgradeva tat |
naitadevaṃ kiletyasti dhīḥ kālenobhayorapi || 28 ||
[Analyze grammar]

ājīvitāntaṃ svapnānāṃ śatānyaniyataṃ yathā |
anirvāṇamahābodhe tathā jāgracchatānyapi || 29 ||
[Analyze grammar]

utpannadhvaṃsinaḥ svapnāḥ smaryante bahavo yathā |
tathaiva buddhaiḥ smaryante siddhairjanmaśatānyapi || 30 ||
[Analyze grammar]

evaṃ samastasādharmye samastānubhavātmani |
kacati svapnavajjāgrajjāgradvatsvapnavedanam || 31 ||
[Analyze grammar]

yathā dṛśyaṃ jagacceti nityamekārthatāṃ gatau |
ubhau śabdau tathaivaitajjāgratsvapnātmakau smṛtau || 32 ||
[Analyze grammar]

evaṃ svapnapuraṃ sphāraṃ yathā vyomaiva cinmayam |
tathaivedaṃ jagadataḥ kvāvidyā dṛśyate kutaḥ || 33 ||
[Analyze grammar]

tadevākāśamātrātma yadyavidyeti kathyate |
tadyadāste tadevāhaṃ bandhaḥ svakalanātmakaḥ || 34 ||
[Analyze grammar]

tanmaivaṃ kriyatāmetadabandhasyaiva bandhanam |
kānyatā amalavyomnaścinmayasya nirākṛteḥ || 35 ||
[Analyze grammar]

cinmayākāśakacane kvāsminkila nirākṛteḥ |
dṛśyanāmanyavidyākhye bandho mokṣo'thavā kutaḥ || 36 ||
[Analyze grammar]

nāvidyā vidyate nāma bandho bandho na kasyacit |
mokṣo na kasyacinmokṣaścāstināstīti nāstyalam || 37 ||
[Analyze grammar]

nāstyeva vidyā'vidyā vā cideveyaṃ kacatyajā |
kha eva khākṛtiḥ svapna iva sargasvadehinī || 38 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
tajjāgratsvapnadṛśyasya rūpamityeva niścayaḥ || 39 ||
[Analyze grammar]

sabāhyābhyantare dṛśye śāntanidrasya yadvapuḥ |
ekasya niśi tadrūpaṃ jāgratsvapnadṛśāmiha || 40 ||
[Analyze grammar]

viddhi tadrūpamevedaṃ bhedavedanamityapi |
cityantamāgataḥ ko'nyo nāma syādbhedavedane || 41 ||
[Analyze grammar]

cidvyomaivābhedabuddhiścidvyomaiva ca bhedadhīḥ |
dvaitādvaite caikameva tathā śāntamakhaṇḍitam || 42 ||
[Analyze grammar]

sadaṃśo bodhatadgrāhyamaya eva yathā tathā |
dṛṣṭā ya eva dṛśyaṃ taddvaitavedanamekakam || 43 ||
[Analyze grammar]

tadbrahma khaṃ vidurdvaitamadvaitādvaitameva ca |
sarga eva paraṃ brahma dvaitamadvaitameva sat || 44 ||
[Analyze grammar]

neti neti vinirṇīya sarvato'bhibhavatyapi |
paścāttyaktvā cidākāśe śilāṃ kṛtvāsyatāmiha || 45 ||
[Analyze grammar]

yathākramaṃ subhaga yathāsthitasthiti yathodayaṃ vraja piba bhuṃkṣva bhojaya |
abhīpsitaṃ gatamanano niriṅganaḥ sucinmaye paramapadopalo bhavān || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: