Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXXIX

śrīvasiṣṭha uvāca |
cittameva jagatkartṛ saṃkalpayati yadyathā |
asatsatsadasaccaiva tattathā tasya tiṣṭhati || 1 ||
[Analyze grammar]

tena saṃkalpitaḥ prāṇaḥ prāṇo me gatirityapi |
na bhavāmi vinānena tena tattatparāyaṇam || 2 ||
[Analyze grammar]

ahaṃ katipayaṃ kālaṃ nanu prāṇavinākṛtaḥ |
na bhavāmi punarnūnaṃ bhavāmyeveti kalpitam || 3 ||
[Analyze grammar]

yatra tenāṅgaṃ tatraitatprāṇenāśu kṣaṇādvapuḥ |
uditaṃ paśyati mano māyāpuramivātatam || 4 ||
[Analyze grammar]

na bhavāmyeva bhūyo'haṃ prāṇadehavinākṛtaḥ |
dṛḍhaniścayabhāgitthaṃ cito bhavati no punaḥ || 5 ||
[Analyze grammar]

dolāyitaṃ tu saṃdehādduḥkhamāste kuniścayam |
vikalpenaivamasyaitajjñānānnālpena yāsyati || 6 ||
[Analyze grammar]

yasyāyamahamityasti tasya tannopaśāmyati |
varjayitvātmavijñānaṃ kenacinnāma hetunā || 7 ||
[Analyze grammar]

nānyatra prathate jñānaṃ mokṣopāyavicāraṇāt |
ṛte tasmātprayatnena mokṣopāyo vicāryatām || 8 ||
[Analyze grammar]

kilāhamidamityeva nāvidyā vidyate kvacit |
mokṣopāyādṛte naitatkutaścidayate'nyataḥ || 9 ||
[Analyze grammar]

evaṃ yanmanasābhyastamupalabdhaṃ tathaiva tat |
tena me jīvitaṃ prāṇā iti prāṇe manaḥ sthitam || 10 ||
[Analyze grammar]

dehe saumye sthite prāṇe mano mananavadbhavet |
kṣubdhe prāṇagataṃ kṣobhaṃ paśyannānyatprapaśyati || 14 ||
[Analyze grammar]

yadā svakarmaṇi spande vyagraḥ prāṇo bhṛśaṃ bhavet |
tadā tadīhitavyagraḥ prāṇo nātmodyamī bhavet || 12 ||
[Analyze grammar]

ete hi prāṇamanasī tvanyonyaṃ rathasārathī |
ke nāma nānuvartante rathasārathinau mithaḥ || 13 ||
[Analyze grammar]

ityādisarge svātmaiva cetitaḥ paramātmanā |
tenaiṣādyāpi niyatirnābudhānāṃ nivartate || 14 ||
[Analyze grammar]

deśakālakriyādravyairmanaḥprāṇaśarīriṇām |
prayāntyadhigatā deheṣvarūḍhānāṃ pare pade || 15 ||
[Analyze grammar]

svaṃ prāṇamanasī sāmyātkurvatī karma tiṣṭhataḥ |
vaiṣamyādviṣamaṃ caikaṃ śānte śāntā suṣuptatā || 16 ||
[Analyze grammar]

yadāhārādiruddhāsu nāḍīṣu kvāpi piṇḍitaḥ |
śāntamāste jaḍaḥ prāṇastadodeti suṣuptatā || 17 ||
[Analyze grammar]

nāḍīṣvannāvapūrṇāsu tathā kṣīṇāsu vā klamāt |
niḥspandastiṣṭhati prāṇastadodeti suṣuptatā || 18 ||
[Analyze grammar]

nāḍīnāṃ mṛdurūpatvātpūrṇatvādvā vraṇodare |
kvāpi prāṇe sthite līne niḥspandāste suṣuptatā || 19 ||
[Analyze grammar]

tāpasa uvāca |
atha yasya praviṣṭo'haṃ hṛdaye so'bhavanniśi |
suṣuptaghananidrālurāhāraparitṛptimān || 20 ||
[Analyze grammar]

tena sārdhamahaṃ tatra taccittenaikatāṃ gataḥ |
suṣuptanidrāṃ sughanāṃ guṇībhūto'nubhūtavān || 21 ||
[Analyze grammar]

tato'ndhasyasya jīrṇe'ntarnāḍīmārge sphuṭe sthite |
prākṛte spandite prāṇe suṣuptaṃ tanutāṃ yayau || 22 ||
[Analyze grammar]

suṣupte tanutāṃ yāte hṛdayādiva nirgatam |
apaśyamahamatraiva bhuvanaṃ bhāskarādimat || 23 ||
[Analyze grammar]

tacca kṣubdhārṇavotthena pūryamāṇaṃ mahāmbhasā |
vimukteneva kalpābhrairabhraṃkaṣataraṃgiṇā || 24 ||
[Analyze grammar]

prohyatparvatapūreṇa mahāvartavirāviṇā |
vahadvanālītṛṇyāḍhyairvyāptenonmūlitāgayā || 25 ||
[Analyze grammar]

pūrvamevāvadagdhāyāstrilokyāḥ khaṇḍakhaṇḍakaiḥ |
pūrṇena paritaḥ prauḍhaiḥ khapurādrimahīmayaiḥ || 26 ||
[Analyze grammar]

ahaṃ tatraiva paśyāmi yāvatkasmiṃścidāspade |
kasyāṃcitpuri kasmiṃścidguhe vadhvā pure sthitaḥ || 27 ||
[Analyze grammar]

sadāraḥ sahabhṛtyo'haṃ saputraḥ sahabāndhavaḥ |
sahabhāṇḍopaskaraṇaḥ sagṛho'pahṛto'mbhasā || 28 ||
[Analyze grammar]

uhyamānaṃ kṣayāmbhobhistadgṛhaṃ tacca pattanam |
laṅghyamānaṃ drumākāraiḥ pūryamāṇaṃ ca vāribhiḥ || 29 ||
[Analyze grammar]

bṛhatkalakalārāvaṃ jetumabdhimivodyatam |
atikṣubhitavāstavyamanapekṣitaputrakam || 30 ||
[Analyze grammar]

āvartataralāḍhyābhirvṛttibhirvyūḍhamākulam |
sākrandorastāḍanotkajanajambālabhīṣaṇam || 31 ||
[Analyze grammar]

sphuṭatkuḍyatruṭatkāṣṭharaṭacchaṅkukṛtodraṭam |
prapatacchādanacchatragavākṣasthāṅganāmukham || 32 ||
[Analyze grammar]

iti yāvatkṣaṇaṃ paśyannahaṃ tadbhāvamāgataḥ |
parirodimi dīnātmā tāvattatsakalaṃ gṛham || 33 ||
[Analyze grammar]

caturdhā bhittibhedena vṛddhabālāṅganānvitam |
jagāma śatadhā vīcyāṃ śilāyāmiva nirjharaḥ || 34 ||
[Analyze grammar]

uhyamāno'hamabhavaṃ tataḥ pralayavāriṇi |
tyaktasarvakalatrādicittaḥ prāṇaparāyaṇaḥ || 35 ||
[Analyze grammar]

kṣiptastaraṅgajālena yojanādyojanavraje |
uhyamānadrumaśikhājvālāntaritajarjaraḥ || 36 ||
[Analyze grammar]

kāṣṭhakuḍyataṭīpīṭhakaṭusaṃghaṭṭaghaṭṭitaḥ |
āvartanṛtyapātālatale gatvotthitaścirāt || 37 ||
[Analyze grammar]

calācalāgamāpāyavaladgulugulārave |
jale bahulakallole magnonmagnaḥ punaḥ punaḥ || 38 ||
[Analyze grammar]

saṃghaṭṭabhagnaśailendrapaṅkile salile kṣaṇam |
palvale vāraṇa iva magnaḥ satpayasoddhṛtaḥ || 39 ||
[Analyze grammar]

yāvadāśvasimi kṣipraṃ ḍiṇḍīre cādrikhaṇḍake |
tāvadetya hato vegādvairiṇevātivāriṇā || 40 ||
[Analyze grammar]

nānāvalanakallolajalajālajuṣā tadā |
na tadasti na yaddṛṣṭaṃ duḥkhaṃ duḥkhātmanā mayā || 41 ||
[Analyze grammar]

etasminnantare tatra tadā tattāmasekṣaṇa |
yāvajjīvacirābhyāsādviṣāditvātsacetasaḥ || 42 ||
[Analyze grammar]

prāktanaṃ saṃsmṛte rūpaṃ svaṃ samādhimayaṃ mayā |
ā aho nu jagatyanyarūpe'haṃ tāpasaḥ sthitaḥ || 43 ||
[Analyze grammar]

ahaṃ kasyacidanyasya svapnadṛṣṭididṛkṣayā |
praviṣṭo'hamayaṃ svapne paśyāmīmaṃ bhramaṃ tviti || 44 ||
[Analyze grammar]

vartamānadṛḍhābhyāsamithyājñānamayātmani |
kallolairuhyamāno'pi tato'haṃ sukhitaḥ sthitaḥ || 45 ||
[Analyze grammar]

idaṃ vāritayāpaśyaṃ pralayābdhivivartanāḥ |
uhyamānādrinagaragrāmorvīkhaṇḍapādapāḥ || 46 ||
[Analyze grammar]

uhyamānāmarāhīndranārīnaranabhaścarāḥ |
uhyamānamahārambhalokapālapurālayāḥ || 47 ||
[Analyze grammar]

athāhamadrimiśrāmbukallolādrivighaṭṭanāḥ |
muhuḥ paśyañjagannāśamanantaramacintayam || 48 ||
[Analyze grammar]

citrameṣa trinetro'pi jīrṇaṃ tṛṇamivārṇave |
uhyate hā hatavidhernā'kāryaṃ nāma vidyate || 49 ||
[Analyze grammar]

caturdhā bhittibhedena prakaṭāśayatāmaham |
padmānīva gṛhāṇyapsu darśayanti raveḥ prabhāḥ || 50 ||
[Analyze grammar]

citraṃ taraṅgavalanāsu samullasanti gandharvakiṃnaranarāmaranāganāryaḥ |
bhūribhramairbhramarahāramiva hradinyaḥ padminya eva sakalāmalajaṅgamākhyāḥ || 51 ||
[Analyze grammar]

vidyādharībhujalatāvalitendukāntakakṣyāvibhāgamaṇijālagavākṣalakṣmyaḥ |
devāsuroragamahāgṛhabhittibhāgāḥ sauvarṇanaugaṇavadambubhare bhramanti || 52 ||
[Analyze grammar]

mattebhakumbhapariṇāhini kuṅkumāṅke śacyāḥ payodharabhare ratikhedakhinnaḥ |
lagnaḥ sukhādiva karoti taraṅgadolāḥ saṃśīryamāṇamaṇigehagato'tra śakraḥ || 53 ||
[Analyze grammar]

hā vānti vārivalanāvalitāntarikṣamṛkṣāvadhūtakusumaprakarānkirantaḥ |
vātāḥ patadvibudhamandiraratnasānābudyānakoṭaragatā iva sākṣatena || 54 ||
[Analyze grammar]

yantrotthahemadṛṣadā sadṛśāmburūpaṃ kṣubdhādribhīmajalavīciśikheritaṃ khe |
vyāvartate divi dalāvṛtakarṇikāsthadhyānaikaniṣṭhaparameṣṭhisarojametat || 55 ||
[Analyze grammar]

meghā ivātighanaghuṃghumaghoṣabhīmā vīcīcayāḥ kanakapattanavidyuto'mī |
vyomni bhramanti gajavājimṛgendranāgavṛkṣādrikānanamahītalatulyadehāḥ || 56 ||
[Analyze grammar]

uhyamānodabhūvīcyāmatasīkusumaśriyām |
yamo'pyayaṃ yameneva vāripūreṇa nīyate || 57 ||
[Analyze grammar]

ete buddhyanti salile'khilalokapālā nāgā nagaiśca nagaraiḥ saha lakṣasaṃkhyāḥ |
lakṣmyākarodaraguhāgatavāripūravyāvartanāguḍaguḍairabhilakṣyapūrāḥ || 58 ||
[Analyze grammar]

durvāravārivalanāparipūriteṣu pātālabhūtalanabhastaladiktaṭeṣu |
matsyā ivendrayamayakṣasurāsuraughāḥ sagrāmapattanavimānanagā bhramanti || 59 ||
[Analyze grammar]

uhyamānasya kṛṣṇasya tanurevāmburūpiṇī |
mātṛjaṅgheva vatsasya kaṣṭaṃ bandhanatāṃ gatā || 60 ||
[Analyze grammar]

anyonyamāvalayatāmaho buḍabuḍāravaḥ |
śrūyate devadaityānāṃ svastrīhalahalākulaḥ || 61 ||
[Analyze grammar]

kolāhalākulapurottamavegapātavikṣubdhavāripaṭalīvalitāmbarāsu |
dikṣu bhramajjaladajālaghanāsvivaiṣa saṃlakṣyate jalamayaḥ sphuṭakuḍyabandhaḥ || 62 ||
[Analyze grammar]

hā kaṣṭameṣa tarasā payasāpanīta āvartavṛttiparivartanayā svadhastāt |
ete kuberayamanāradavāsavādyāḥ prāṇānpayobhrapaṭalairvidhurāstyajanti || 63 ||
[Analyze grammar]

prājñāḥ praśāntajaḍadehamihohyamānaṃ mānojjhitāḥ śavatayaiva ca tadvahanti |
brahmendraviṣṇupurakhaṇḍakasaṃkaṭāmbu saṃghaṭṭanena kaṭukuṭṭanadṛkṣu tena || 64 ||
[Analyze grammar]

strīṇāṃ gaṇo'rdhaparipiṣṭa ihaiti kaṣṭaṃ kastrātumenamaparaḥ kujaḍaṃ samarthaḥ |
na hyantakasya daśanairabhicarvyamāṇā trātuṃ parasparamiyaṃ janatā samarthā || 65 ||
[Analyze grammar]

parvatapratighasarpasarpaṇāḥ saṃsaranti vipulā jaloccayāḥ |
teṣu nāva iva devapattanānyunnamayya vapurāśu yāntyadhaḥ || 66 ||
[Analyze grammar]

dvīpādrīndrasurāsuroraganarairnāgāpsaraścāraṇaivyāptaṃ vārivilolitaiḥ sarasijairālūnamūlairiva |
ekāmbhodhisaraḥ sthitaṃ tribhuvanaṃ kālena nirmūlitaṃ kaṣṭaṃ te kva gatā maharddhivibhavā devā jagannāyakāḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: