Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXXVI

bhāsa uvāca |
athāhaṃ taṃ mahādevaṃ pāvakaṃ pṛṣṭavānidam |
śukapakṣatikoṇasthaḥ bhūyatāmavanīśvara || 1 ||
[Analyze grammar]

bhagavansarvayajñeśa svāhādhipa hutāśana |
kimidaṃ nāma saṃpannaṃ kathyatāṃ kimidaṃ śavam || 2 ||
[Analyze grammar]

vahniruvāca |
śrūyatāmakhilaṃ rājanyathāvadvarṇayāmi te |
trailokyabhāsurānantaśavavṛttāntamakṣatam || 3 ||
[Analyze grammar]

astyanantamanākāraṃ paramaṃ vyoma cinmayam |
yatremānyapasaṃkhyāni jaganti paramāṇavaḥ || 4 ||
[Analyze grammar]

śuddhacinmātranabhasi tasminsarvagate kvacit |
sarvātmanyudabhūtsaṃvitsaṃvedanamayī svayam || 5 ||
[Analyze grammar]

sā tejaḥparamāṇutvamapaśyadvedanāvaśāt |
bhāvitārthātmakatayā svapne tvamiva pānthatām || 6 ||
[Analyze grammar]

paramāṇurasaṃvittvādapaśyadaṇutāṃ svayam |
bhāsvatīṃ padmajarajastulyāṃ saṃkalpanātmikām || 7 ||
[Analyze grammar]

socchūnatāṃ bhāvayantī punarapyabhavatsvayam |
cakṣurādīnīndriyāṇi vapuṣyanvabhavatsvataḥ || 8 ||
[Analyze grammar]

apaśyadagre ca jagaccakṣurādi svabhāvataḥ |
ādhārādheyavadbhūtamayaṃ svapnapuraṃ yathā || 9 ||
[Analyze grammar]

asuro nāma tatrāsītprāṇī mānī babhūva ha |
asatyapratibhāsātma pitṛmātṛpitāmahaḥ || 10 ||
[Analyze grammar]

darpotsiktatayā tatra kasyacitsa mahāmuneḥ |
yadā mṛditavānāsīdāśramaṃ śarmabhājanam || 11 ||
[Analyze grammar]

muniḥ śāpamadāttasya mahākāratayāśramaḥ |
tvayā yannāśito mṛtvā bhava tvaṃ maśako'dhamaḥ || 12 ||
[Analyze grammar]

sa tacchāpahutāśo'tha tasminneva tadā kṣaṇe |
asuraṃ bhasmasāccakre jalamaurva ivānalaḥ || 13 ||
[Analyze grammar]

nirākāraṃ nirādhāramākāśavalayopamam |
cittaṃ kiṃcidivācetyamāsīccetanamāsuram || 14 ||
[Analyze grammar]

tadekatvaṃ yayau sāmyādbhūtākāśena cetanam |
tadāspadena tatrātha vāyunā caikatāṃ yayau || 15 ||
[Analyze grammar]

āsīccetanavātātmā'bhaviṣyatprāṇināmakaḥ |
rajasā payasā vyāptastejasā nabhasāṇunā || 16 ||
[Analyze grammar]

sa pañcatanmātramayaścinmātralavako'ṇukaḥ |
spandamāpa svabhāvena vyomni vātalavo yathā || 17 ||
[Analyze grammar]

atha tasyānilāntasthaṃ cetanaṃ tadvyabudhyata |
kālānilajalairbhūmau bījamaṅkurakṛdyathā || 18 ||
[Analyze grammar]

śuddhaśāpavidantasthā maśakatvavidāsya cit |
vedhitā maśakāṅgāni viditvā maśako'bhavat || 19 ||
[Analyze grammar]

svedajasyālpadehasya niḥśvāsanipatattanoḥ |
dve tasya maśakasyeha dine bhavati jīvitam || 20 ||
[Analyze grammar]

śrīrāma uvāca |
prāṇināmiha sarveṣāṃ yonyantaraja eva kim |
samudbhavaḥ saṃbhavati kimutānyo'pi vā prabho || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
brahmādīnāṃ tṛṇāntānāṃ dvidhā bhavati saṃbhavaḥ |
eko brahmamayo'nyastu bhrāntijastāvimau śrṛṇu || 22 ||
[Analyze grammar]

pūrvarūḍhajagadbhrāntibhūtatanmātrarañjanāt |
bhūtānāṃ saṃbhavaḥ prokto bhrāntijo dṛśyasaṅgataḥ || 23 ||
[Analyze grammar]

abhātāyāṃ jagadbhrāntau bhūtabhāvaḥ svayaṃ bhavan |
yaḥ sa brahmamayaḥ proktaḥ saṃbhavo na sa yonijaḥ || 24 ||
[Analyze grammar]

evaṃ sthite sa maśako jagadbhrāntivaśotthitaḥ |
na tu brahmotthitastasya rāma ceṣṭākramaṃ śrṛṇu || 25 ||
[Analyze grammar]

kṣamekṣuśaṣpakakṣādipuñjaguñjeṣu guñjatā |
svāyuṣo'rdhaṃ dinaṃ tena sarvaṃ bhuktaṃ vivalgatā || 26 ||
[Analyze grammar]

śādvalodaradolāyāṃ dolanaṃ bālalīlayā |
ciramārabdhametena sārdhaṃ maśikayā svayam || 27 ||
[Analyze grammar]

dolāśramārtastatrāsau yāvadviśrāmyati kvacit |
tāvaddhariṇapādāgragiripātena cūrṇitaḥ || 28 ||
[Analyze grammar]

hariṇānanasaṃdarśatyaktaprāṇatayā tayā |
pūrvakramagṛhītākṣaḥ sa jāto hariṇastataḥ || 29 ||
[Analyze grammar]

viharanhariṇo'raṇye vyādhena dhanuṣā hataḥ |
vyādhānanagadṛṣṭitvātsaṃjāto vyādha eva saḥ || 30 ||
[Analyze grammar]

vyādho vaneṣu viharansaṃyāto munikānanam |
tatra viśrāntavānsaṅgānmuninā pratibodhitaḥ || 31 ||
[Analyze grammar]

bhrāntaḥ kimidamādīrghaduḥkhāya dhanuṣā mṛgān |
haṃsi pāsi na kasmāttvaṃ tantraṃ jagati bhaṅgure || 32 ||
[Analyze grammar]

āyurvāyuvighaṭṭitābhrapaṭalīlambāmbuvadbhaṅguraṃ bhogā meghavitānamadhyavilasatsaudāmanīcañcalāḥ |
lolā yauvanalālanā jalarayaḥ kāyaḥ kṣaṇāpāyavānputra trāsamupetya saṃsṛtivaśānnirvāṇamanviṣyatāṃ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: