Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVI

śrīvasiṣṭha uvāca |
pāṣāṇākhyānametatte kathitaṃ kāryakovida |
anayemāḥ sphuraddṛṣṭyā sṛṣṭayo nabhasi sthitāḥ || 1 ||
[Analyze grammar]

na ca sthitaṃ kiṃcanāpi kvacanāpi kadācana |
sthitaṃ brahmaghane brahma yathāsthitamakhaṇḍitam || 2 ||
[Analyze grammar]

brahma cinmātrakaṃ viddhi tadyathā svapnadṛṣṭiṣu |
puraṃ bhavannijādrūpānna kadācana bhidyate || 3 ||
[Analyze grammar]

svayaṃbhūtvasamāpattau tathā dṛśyavyavasthitau |
svarūpamajahattveva cidākāśamajaṃ sthitam || 4 ||
[Analyze grammar]

na svayaṃbhūrna ca jaganna svapnapuramastyalam |
sthitaṃ saṃvinmahādṛṣṭyā brahma cinmātrametayā || 5 ||
[Analyze grammar]

yathā puraṃ bhavatsvapne cidrūpaṃ svātmani sthitam |
akhaṇḍamevamāsṛṣṭerāmahāpralayasthiteḥ || 6 ||
[Analyze grammar]

hemahemāśmanoḥ svapnapuracetanayoryathā |
bhedo na saṃbhavatyeva na bhedaścitisargayoḥ || 7 ||
[Analyze grammar]

citirekāsti no sargo hemāsti na tadūrmikā |
svapnācale cidevāsti na tu kācana śailatā || 8 ||
[Analyze grammar]

cideva śailavadbhāti yathā svapne nirāmayā |
tathā brahma nirākāraṃ sargavadbhāti netarat || 9 ||
[Analyze grammar]

cinmātramidamākāśamanantamajamavyayam |
mahākalpasahasreṣu nodeti na ca śāmyati || 10 ||
[Analyze grammar]

cidākāśo hi puruṣaścidākāśo bhavānayam |
cidākāśo'hamajaraścidākāśo jagattrayam || 11 ||
[Analyze grammar]

cidākāśaṃ varjayitvā śavameva śarīrakam |
acchedyo'sāvadāhyo'sau cidākāśo na śāmyati || 12 ||
[Analyze grammar]

ato na kiṃcinmriyate na ca kiṃcana jāyate |
cittvāttataścitkacanaṃ jagadityanubhūyate || 13 ||
[Analyze grammar]

cinmātrapuruṣo janturmriyate yadi nāma vā |
tato mariṣyattatputro niḥsaṃdehaṃ piturmṛtau || 14 ||
[Analyze grammar]

ekasminpramṛte jantāvamariṣyaṃstu sarvadā |
sarva eva janāḥ śūnyamabhaviṣyanmahītalam || 15 ||
[Analyze grammar]

na cādyāpi mṛtaṃ rāma cinmātraṃ kasyacitkvacit |
na ca śūnyā sthitā bhūmistasmāccitpuruṣo'kṣayaḥ || 16 ||
[Analyze grammar]

ekaṃ cinmātramevāhaṃ na śarīrādayo mama |
iti satyanusaṃdhāne kva janmamaraṇādayaḥ || 17 ||
[Analyze grammar]

ahaṃ cinmātramamalamityātmānubhavaṃ svayam |
apahantyātmahantāro nimajjantyāpadarṇave || 18 ||
[Analyze grammar]

cidahaṃ gaganādacchā nityānantā nirāmayā |
kiṃ jīvitaṃ me kiṃ vāpi maraṇaṃ vā sukhāsukhe || 19 ||
[Analyze grammar]

vyomātmacetanamahaṃ ke śarīrādayo mama |
ityātmahāpahnute'ntaryo'nubhūtaṃ dhigastu tam || 20 ||
[Analyze grammar]

cidākāśamahaṃ svacchamanubhūtiriti sphuṭā |
yasyāstamāgatā mūḍhaṃ taṃ jīvantaṃ śavaṃ viduḥ || 21 ||
[Analyze grammar]

ahaṃ vedanamātrātmā kāni dehendriyāṇi me |
labdhātmānamiti svacchaṃ pravilumpanti nāpadaḥ || 22 ||
[Analyze grammar]

cinmātraṃ śuddhamātmānaṃ yo'valambya sthiraḥ sthitaḥ |
nādhayastaṃ vilumpanti mahopalamiveṣavaḥ || 23 ||
[Analyze grammar]

cittvaṃ svabhāvaṃ vismṛtya baddhāsthā ye śarīrake |
taiḥ suvarṇaṃ parityajya gṛhītaṃ bhasma vastutaḥ || 24 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca deho'hamiti bhāvanāt |
naśyatyudetyetadeva cidevāhamiti sthiteḥ || 25 ||
[Analyze grammar]

cidākāśamahaṃ śuddhaṃ ke me maraṇajanmanī |
evaṃ sthite syuḥ kiṃniṣṭhā lobhamohamadādayaḥ || 26 ||
[Analyze grammar]

cidākāśādṛte dehānyo'nyatsāramavāpnuyāt |
tasmai tadyujyate vaktuṃ santi lobhādayastviti || 27 ||
[Analyze grammar]

na cchidye na ca dahye'haṃ cinmātraṃ vajravacciti |
na dehī niścayo yasya taṃ pratyantakarastṛṇam || 28 ||
[Analyze grammar]

aho nu mugdhatā jñānadṛṣṭīnāṃ yadvidantyalam |
śarīraśakalābhāve naśyāma iti mohitāḥ || 29 ||
[Analyze grammar]

ahaṃ cinnabha eveti satye bhāve sthire sati |
vajrapātayugāntāgnidāhāḥ puṣpotkaropamāḥ || 30 ||
[Analyze grammar]

cinmātramamaraṃ nāhaṃ yannaśyāmīti roditi |
anaṣṭa eva taddeho jātāpūrvā kharolikā || 31 ||
[Analyze grammar]

idaṃ cetanamevāhaṃ nāhaṃ dehādidṛṣṭayaḥ |
iti niścayavānyo'ntarna sa muhyati karhicit || 32 ||
[Analyze grammar]

ahaṃ cetanamākāśo nāśo me nopapadyate |
cetanena jagatpūrṇaṃ keva saṃdehitātra vaḥ || 33 ||
[Analyze grammar]

cetanaṃ varjayitvānyatkiṃcidyūyaṃ janā yadi |
yaducyatāṃ mahāmūḍhāḥ svātmā kimapalapyate || 34 ||
[Analyze grammar]

taccetanaṃ cenmriyate tajjanāḥ pratyahaṃ mṛtāḥ |
brūta kiṃ na mṛtā yūyaṃ tanmṛtaṃ kila cetanam || 35 ||
[Analyze grammar]

tasmānna mriyate kiṃcinna ca jīvati kiṃcana |
jīvāmīti mṛto'smīti ciccetati na naśyati || 36 ||
[Analyze grammar]

ciccetati yathā vā yattattathā sāśu paśyati |
ābālameṣo'nubhavo na kvacitsā ca naśyati || 37 ||
[Analyze grammar]

paripaśyati saṃsāraṃ paripaśyati muktatām |
sukhaduḥkhāni jānāti svarūpāttanna bhidyate || 38 ||
[Analyze grammar]

aparijñātadehāttu dhatte mohābhidhāṃ svayam |
parijñātasvarūpāttu dhatte mokṣābhidhāṃ svayam || 39 ||
[Analyze grammar]

nāstameti na codeti na kadācana kiṃcana |
sarvameva ca cinmātramākāśaviśadaṃ yataḥ || 40 ||
[Analyze grammar]

na tadasti na yatsatyaṃ na tadasti na yanmṛṣā |
yadyathā yena nirṇītaṃ tattathā taṃ prati sthitam || 41 ||
[Analyze grammar]

yadyadyathā jagati cetati cetanātmā tattattathānubhavatītyanubhūtisiddham |
dṛṣṭaṃ viṣāmṛtadṛśeva padārthajātaṃ nātosti saṃvidavidheyamitiprasiddham || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: