Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVII

śrīvasiṣṭha uvāca |
athāvanipayastejaḥpavanānāṃ yugakṣaye |
jāte paramasaṃkṣobhe babhūvāsmiñjagattrayam || 1 ||
[Analyze grammar]

tāpicchavipinoḍḍītinibhabhasmābhrabhāsuram |
mahārṇavamahāvartavṛtti dhūmavivartanam || 2 ||
[Analyze grammar]

nīlajvālālavollāsahelāṭimiṭimāraṭi |
kṛtabhasmābhrasaṃbhārapūrṇalokāntarāntaram || 3 ||
[Analyze grammar]

ucchaladdīrgharutkāraiśchamacchamamayātmakaiḥ |
tūryamunnamadāsāravisārijayaghoṣaṇam || 4 ||
[Analyze grammar]

bhramadbhasmābhradhūmrābhraṃ bṛhatkalpābhrasaṃbhramam |
bāṣpābhravibhramodbhrāntasīkarogrābhravṛndavat || 5 ||
[Analyze grammar]

brahmāṇḍabhittibhāṃkārabhīṣaṇairmātariśvanaḥ |
prasarairambaroḍḍīnadagdhendrādipurotkaram || 6 ||
[Analyze grammar]

jalānalānilollāsasphuṭatkoṭigatāśmanām |
pravighaṭṭanaṭaṃkārairjaḍībhūtākṣakaśruti || 7 ||
[Analyze grammar]

nabhaḥstambhanibhābandhadhārānīrandhravarṣaṇaiḥ |
karṣaṇaiḥ kalpavahnīnāṃ chamacchamaghanadhvani || 8 ||
[Analyze grammar]

gaṅgā taraṅgikā yeṣāṃ tādṛśaiḥ saritāṃ gaṇaiḥ |
abhrairiva nabhobhīmaiḥ pūryamāṇākhilārṇavam || 9 ||
[Analyze grammar]

tāpicchapatravṛndasthapuṣpagucchasamopamaiḥ |
tapadbhirarkairālīḍhapīṭhakalpābhramaṇḍalam || 10 ||
[Analyze grammar]

vahadgirisaridvyūhaśikharidvīpapattanam |
kalpānilaghanakṣobhakṛtaparvatakuṭṭanam || 11 ||
[Analyze grammar]

grahatārāgaṇairugrairvyagrairvigrahadurgrahaiḥ |
patadbhirdviguṇālātalatāmāvartapātibhiḥ || 12 ||
[Analyze grammar]

āvahotthajalādrīndrasaṃghaṭṭāsphoṭaghaṭṭitam |
mahāpralayaparyastaparvataprāntakuṭṭimam || 13 ||
[Analyze grammar]

ghanasīkṛtabāṣpābhraiḥ kalpābhrairapi meduraiḥ |
andhīkṛtārkajālāṃśutamoniviḍamantharam || 14 ||
[Analyze grammar]

viśīrṇavasudhāpīṭhakhaṇḍakhaṇḍairgalattaṭaiḥ |
uhyamānairluṭhacchailapatanaiḥ saṃkaṭārṇavam || 15 ||
[Analyze grammar]

ūrmyudyadupalacchinnaghanairghesmaramārutaiḥ |
samudraghoṣairnirghātagambhīrairbhagnadiktaṭam || 16 ||
[Analyze grammar]

brahmāṇḍakuḍyakroḍāgrakuṭṭakaiḥ kaṭuṭāṃkṛtaiḥ |
kalpābhraviṭapāsphoṭairghaṭṭitaikārṇavāraṭi || 17 ||
[Analyze grammar]

svargapātālabhūrlokakhaṇḍakhaṇḍairvimiśritaiḥ |
yathāsvabhāvaṃ tiṣṭhadbhirmarubudhnairvṛtāmbaram || 18 ||
[Analyze grammar]

mṛtārdhamṛtadagdhārdhadagdhāṅgairdevadānavaiḥ |
anyonyadarśanādvātavellitairbhrāmitāyudham || 19 ||
[Analyze grammar]

kalpāntapavanodbhrāntairlokāntarajarattṛṇaiḥ |
ārabdhārjunavātākhyāstambhamudbhūtabhasmabhiḥ || 20 ||
[Analyze grammar]

uhyamānaśilājālaprahāraviluṭhattaṭaiḥ |
patallokāntaraiḥ sphāraduṣkālakaṭuṭāṃkṛtam || 21 ||
[Analyze grammar]

vātodvyūhagirivrātaguhābhāṃkārabhāsuram |
patadbhirvihitāvartalokapālapurīpuraiḥ || 22 ||
[Analyze grammar]

kṛtakarkaśanirhrādairasuṃrairiva mārutaiḥ |
uhyamānavanavyūhaprotavātāyanairvṛtam || 23 ||
[Analyze grammar]

puramaṇḍaladaityāgnisuranāgavivasvatām |
nikurambaṃ dadhadvyomni maśakānāmivoccayam || 24 ||
[Analyze grammar]

naśyannagavarābhogairbhāgairbhagnasurālayaiḥ |
āvartaghargharārāvairjalamūrdhvamadhonalam || 25 ||
[Analyze grammar]

kurvajjalādriniṣpeṣairdikpālapurakuṭṭanam |
nipataddevadaityendrasiddhagandharvapattanam || 26 ||
[Analyze grammar]

kuṭṭanaṃ parvatādīnāṃ praśāntāṅgārarūpiṇām |
vātaiḥ kurvatpadārthānāmasāraṃ rajasāmiva || 27 ||
[Analyze grammar]

purāṇyamaradaityānāṃ bhramadbhittīni śātayat |
ratnaiḥ khaṇakhaṇāyanti payāṃsīva payasvatām || 28 ||
[Analyze grammar]

pūrṇāmbaraṃ patallokalokasaptakamandiraiḥ |
cakrāvṛttyā bhramadrūpairamaraiḥ sāgarairiva || 29 ||
[Analyze grammar]

ḍīnoḍḍīnaiḥ parivṛtaṃ vicaladvātavellitaiḥ |
dagdhādagdhaiḥ padārthaiḥ khe śīrṇaparṇagaṇairiva || 30 ||
[Analyze grammar]

hemasphaṭikavaidūryasusāramaṇimandiraiḥ |
divaḥ patadbhirākīrṇamudyajjhaṇajhaṇasvanaiḥ || 31 ||
[Analyze grammar]

utpeturdhūmabhasmābdāḥ peturvārā purotkarāḥ |
unmamajjustaraṅgaughā mamajjurbhūtalādrayaḥ || 32 ||
[Analyze grammar]

āvartaghargharārāvā mitho vidalanodyatāḥ |
jughūrṇurarṇavākīrṇaparṇavatprauḍhaparvatāḥ || 33 ||
[Analyze grammar]

krandacchiṣṭāmaragaṇaṃ calatsajjīvabhūtakam |
bhramatketuśatotpātaṃ duṣprekṣyamabhavajjagat || 34 ||
[Analyze grammar]

mṛtārdhamṛtayā bhūtasaṃtatyānilalolayā |
abhūnnīrandhramākāśaṃ jīrṇaparṇasavarṇayā || 35 ||
[Analyze grammar]

jagadāsītpatacchṛṅgasthūladhāraudhanirbharam |
vahadvahadgiripuravātapūrṇasaricchatam || 36 ||
[Analyze grammar]

śāmyacchamaśamāśabdaśataśākhahutāśanam |
calābdhivalanāndolalolaśailalasattaṭam || 37 ||
[Analyze grammar]

tṛṇarāśisarinyāyamiśradvīpārṇavotkaṭam |
atyantadūracidvyomakṣaṇajvālāsahāvanam || 38 ||
[Analyze grammar]

varṣaśāmyadhutāśotthabhasmāmodapatatsuram |
bhūtapūrvajagadbhūtaṃ parivismṛtasargakam || 39 ||
[Analyze grammar]

nirargalollasannādaṃ sargalopaśamakramam |
sargalopollasaccheṣaṃ sargalopavivarjitam || 40 ||
[Analyze grammar]

anārataviparyāsakārimārutanirvṛtam |
bījarāśirivājasraṃ pūryamāṇaṃ punaḥpunaḥ || 41 ||
[Analyze grammar]

ulmukānyonyaniṣpeṣavahnicūrṇasuvarṇajaiḥ |
rajobhirvivṛtairhemakuṭṭimākāśakoṭaram || 42 ||
[Analyze grammar]

bhūmaṇḍalabṛhatkhaṇḍairbhraṣṭaiḥ sadvīpasāgaraiḥ |
pūrṇasaptamapātālaṃ luṭhatpātālamaṇḍalaiḥ || 43 ||
[Analyze grammar]

āsaptamasutālāntamāmahītalaparvatam |
āvyomaikārṇavībhūtaṃ pūrṇaṃ pralayavāyubhiḥ || 44 ||
[Analyze grammar]

ekārṇavo'tha vavṛdhe śanai śīghraṃ saricchataiḥ |
bhuvane jalakallolaiḥ kopo mūrkhāśaye yathā || 45 ||
[Analyze grammar]

musalopamayā pūrvaṃ tataḥ stambhanibhāṅgayā |
tatastāladrumākāradhārayāsārasārayā || 46 ||
[Analyze grammar]

tato nadīpravāhograjalapātaikapātayā |
saptadvīpamahīpīṭhasamamedurameghayā || 47 ||
[Analyze grammar]

vahnirvidāhakṛdṛṣṭyā śamamabhyāyayau tathā |
śāstrasajjanasaṃgatyā gāḍhamāpatpadaṃ yathā || 48 ||
[Analyze grammar]

ūrdhvādharasthaparivṛttapadārthajātamantaḥkaṇaiḥ khaṇakhaṇāyitaśailamajjam |
brahmāṇḍakoṭaramabhūdvidhuraṃ kubālalīlāvilolamivabilvaphalaṃ viśuddham || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: