Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIV

śrīvasiṣṭha uvāca |
tatastatkuvalollāsimālatīmālyalocanā |
lalanā lalitālokya līlayā''lapitā mayā || 1 ||
[Analyze grammar]

kā tvaṃ kamalagarbhābhe kimarthaṃ māmupāgatā |
kasyāsi kiṃ prārthayase kva gatāsi kimāspadā || 2 ||
[Analyze grammar]

vidyādharyuvāca |
mune śṛṇu yathāvattvamātmodantaṃ vadāmyaham |
praṣṭumarhasi visrabdhamārtāṃ karuṇayārthinīm || 3 ||
[Analyze grammar]

paramākāśakośasya kasmiṃścitkoṇakoṭare |
yuṣmākaṃ saṃsthitaṃ kiṃcididaṃ tāvajjagadgṛham || 4 ||
[Analyze grammar]

pātālabhūtalasvargā ihāpavarakāstrayaḥ |
kalpanaikā kumāryatra kṛtā dhātṛtvamāyayā || 5 ||
[Analyze grammar]

tatra dvīpaiḥ samudraiśca valitaṃ valayairiva |
pāṭalotthaṃ jagallakṣmyāḥ prakoṣṭhamiva bhūtalam || 6 ||
[Analyze grammar]

ante dvīpasamudrāṇāṃ sarvadikkamavasthitā |
yojanānāṃ sahastrāṇi daśa hemamayī mahī || 7 ||
[Analyze grammar]

svayaṃprakāśasaṃkalpaphaladāmbaranirmalā |
cintāmaṇimayī svacchā svacchāyājitaviṣṭapā || 8 ||
[Analyze grammar]

sāpsaromarasiddhānāṃ līlāviharaṇāvaniḥ |
saṃkalpamātrasaṃpannasarvasaṃbhogasundarī || 9 ||
[Analyze grammar]

ante tasyā bhuvaḥ śailo lokāloko'sti viśrutaḥ |
bhūpīṭhasya prakoṣṭhasya valayāvalanāṃ dadhat || 10 ||
[Analyze grammar]

kvacinnityaṃ tamovyāpto mūḍhabuddherivāśayaḥ |
kvacinnityaṃ prakāśātmā manaḥ sattvavatāmiva || 11 ||
[Analyze grammar]

kvacidāhlādajanakaḥ sādhūnāmiva saṃgamaḥ |
kvacidudvegajanako mūrkhairiva samāgamaḥ || 12 ||
[Analyze grammar]

kvacitprakaṭasarvārtho mano matimatāmiva |
kvacidatyantagahano mūrkhaśrotriyacittavat || 13 ||
[Analyze grammar]

kvacidaprāptasomāṃśuḥ kvacidaprāptasūryabhāḥ |
kvacillokamayastena kvacidāśūnyadiktaṭaḥ || 14 ||
[Analyze grammar]

kvaciddevapuravyāptaḥ kvaciddaityapurānvitaḥ |
kvacitpātālagahanaḥ kvacicchṛṅgordhvakandharaḥ || 15 ||
[Analyze grammar]

kvacicchvabhrabhramadgṛdhraḥ kvacitsānumanoharaḥ |
kvacicchṛṅgaśikhākrāntavairiñcanagarāntaraḥ || 15 ||
[Analyze grammar]

kvacicchūnyamahāraṇyavahatkalpāntamārutaḥ |
kvacitpuṣpavanodyānagāyadvidyādharīgaṇaḥ || 17 ||
[Analyze grammar]

kvacitpātālagambhīraguhākumbhāṇḍabhīṣaṇaḥ |
kvacinnandanasodaryamunyāśramamanoramaḥ || 18 ||
[Analyze grammar]

kvacidakṣayamattābhraḥ kvaciddurlabhavāridaḥ |
kvacidgarbhaguhāśvabhragahanopāntamaṇḍalaḥ || 19 ||
[Analyze grammar]

kvacitkṣubdhajanākṣepasamutsāditabhūtabhūḥ |
kvacidvāstavyajanatāsaujanyajitaviṣṭapaḥ || 20 ||
[Analyze grammar]

kvacinnityaṃ vahadvātājātasthāvarajaṅgamaḥ |
kvacitsarvakṣayonmuktasthirasthāvarajaṅgamaḥ || 21 ||
[Analyze grammar]

kvacinmahāmarumarunmuktabhāṃkārabhīṣaṇaḥ |
kvacitkaṇatkamalinīmattasārasabhūṣaṇaḥ || 22 ||
[Analyze grammar]

kvacitsalilakallolajaladollāsaghargharaḥ |
kvacinmattāpsarodolāvilāsajanitasmaraḥ || 23 ||
[Analyze grammar]

kvacitpiśācakumbhāṇḍaveṣṭitāceṣṭadiktaṭaḥ |
kvacidvidyādharīsiddhanṛtyagītasarittaṭaḥ || 24 ||
[Analyze grammar]

kvacidudvarṣadambhodasaridbāhuluṭhattaṭaḥ |
kvacitsatatagānītanītanānābhrasatpaṭaḥ || 25 ||
[Analyze grammar]

kvacitkamalinīkośavaktrasthādhyānamaṇḍalaḥ |
kvacitsvargāṅganāsiddhasundarīdantamaṇḍanaḥ || 26 ||
[Analyze grammar]

kvacittapaddinakarajanatācārasundaraḥ |
kvacinnaiśatamogehanṛtyanmattaniśācaraḥ || 27 ||
[Analyze grammar]

kvacidutpatadutpātatayā naśyajjanāvaniḥ |
kvacitsaurājyasaṃpattyā prodbhavatpuramaṇḍalaḥ || 28 ||
[Analyze grammar]

kvacidatyantaniḥśūnyaḥ kvacijjanapadāvṛtaḥ |
kvacicchvabhrāntagambhīraḥ kvacitpātālabhīṣaṇaḥ || 29 ||
[Analyze grammar]

kvacidbṛhatkalpataruḥ kvacinnirjalajaṅgamaḥ |
kvacinmahākarikulaḥ kvacinmattaharivrajaḥ || 30 ||
[Analyze grammar]

kvacinnirbhūtamudyātaḥ kvacidunmattarākṣasaḥ |
kvacitkarañjagahanaḥ kvacittālamahāvanaḥ || 31 ||
[Analyze grammar]

kvacidvyomopamasarāḥ kvaciddīrghamarusthalaḥ |
kvacinnityabhramatpāṃsuḥ kvacitsarvartukānanaḥ || 32 ||
[Analyze grammar]

śikhareṣu śilāstasya sāmānyācalasaṃnibhāḥ |
santi susthitakalpābhrā ratnamayyo'mbarāmalāḥ || 33 ||
[Analyze grammar]

kṣīrodakārkagaurīṇāṃ vanaskandhaukasāmiva |
viśrāmyantyaniśaṃ yāsu harayo hariyonayaḥ || 34 ||
[Analyze grammar]

tāsāmuttaradigbhāge pūrvaśṛṅgaśilodare |
nivasāmyahamakṣīṇavajrasārasamatvaci || 35 ||
[Analyze grammar]

vidhinā tatra baddhāsmi vasāmyupalayantrake |
atrāsaṃkhyā mune yātā manye yugagaṇā mama || 36 ||
[Analyze grammar]

na kevalamahaṃ baddhā yāvadbhartāpi tatra me |
baddhaḥ sāyaṃtane padmakuṅmale ṣaṭpado yathā || 37 ||
[Analyze grammar]

tena sārdhaṃ mayā bhartrā śilākoṭarasaṃkaṭe |
anubhūtāściraṃ kālamatra varṣagaṇā gatāḥ || 38 ||
[Analyze grammar]

adyāpyātmaikadoṣeṇa na hi mokṣaṃ labhāvahe |
ciraṃ tatraiva tiṣṭhāvastathaivābaddhabhāvanau || 39 ||
[Analyze grammar]

pāṣāṇasaṃkaṭe tasminbaddhāvāvāṃ na kevalam |
baddho yāvadaśeṣeṇa parivāro'pi tatra nau || 40 ||
[Analyze grammar]

purāṇapuruṣo baddho dvijastatrāsti me patiḥ |
ekasthānānna calati jīvanyugaśatānyasau || 41 ||
[Analyze grammar]

ābālyādbrahmacārī ca śrotriyaḥ pāṭhako'lasaḥ |
ekānta eka evāste'jihmavṛttiracāpalaḥ || 42 ||
[Analyze grammar]

ahaṃ vyasaninī bhāryā tasya vedavidāṃ vara |
na nimeṣaṃ samarthāsmi taṃ vinā dehadhāraṇe || 43 ||
[Analyze grammar]

śṛṇu tena kathaṃ brahmanbhāryāhaṃ samupārjitā |
kathaṃ vṛddhimayaṃ yātaḥ sneho'smākamakṛtrimaḥ || 44 ||
[Analyze grammar]

tena jātena madbhartrā bālenaiva satā purā |
kiṃcijjñena sataikena tiṣṭhatātmālaye'male || 45 ||
[Analyze grammar]

śrotriyatvānurūpeṇa jāyā me janmaśālinī |
kutaḥ saṃbhavatītyeva nirṇīya ciracintayā || 46 ||
[Analyze grammar]

svayamevānavadyāṅgī tena tāmarasekṣaṇa |
utpāditāsmi nāthena jyotsneva śaśinā'malā || 47 ||
[Analyze grammar]

manasā mānasībhāryā mandarottamasundarī |
tato vṛddhiṃ prayātāsmi vasanta iva mañjarī || 48 ||
[Analyze grammar]

sahajāmbarasaṃchannā bhūtānāṃ cittahāriṇī |
pūrṇendubimbavadanā dyaurivāmalatārakā || 49 ||
[Analyze grammar]

korakoccastanabharā samagrarasaśālinī |
latāvaravaneneva karapallavaśālinī || 50 ||
[Analyze grammar]

sarvasya jantujātasya nityaṃ hṛdayahāriṇī |
hariṇītāranayanā madanonmādadāyinī || 51 ||
[Analyze grammar]

līlāvilāsaikaratā helāvalitalocanā |
geyavādyapriyā nityaṃ na ca tṛptānurāgiṇī || 52 ||
[Analyze grammar]

saubhāgyabhogaparamā lakṣmyalakṣmyoḥ priyā sakhī |
ananyā mohajālānāmakhinnā saṃpadāpadoḥ || 53 ||
[Analyze grammar]

na kevalamahaṃ gehaṃ dhārayāmi dvijanmanaḥ |
yāvattrailokyasadanamidamaṅga bibharmyaham || 54 ||
[Analyze grammar]

ahaṃ kulakarī bhāryā kalatrabharaṇakṣamā |
trailokyagṛhasaṃbhāradhāraṇaikabharodvahā || 55 ||
[Analyze grammar]

athāhaṃ taruṇī jātā samudbhinnonnatastanī |
latollaladguluccheva vilāsarasaśālinī || 56 ||
[Analyze grammar]

patirmā dīrghasūtratvācchrotriyatvāttaporataḥ |
kayāpyapekṣayādyāpi na vivāhitavānimām || 57 ||
[Analyze grammar]

tena yauvanasaṃpannavilāsarasaśālinī |
taṃ vinā vyasanenāhaṃ dahye'gnāviva padminī || 58 ||
[Analyze grammar]

śītānilavilolāsu nalinīṣu nirantaram |
aṅgadāhamavāpnomi pūtāṅgārasthalīṣviva || 59 ||
[Analyze grammar]

udyānāvanayaḥ sarvāḥ pūrṇāḥ kusumavarṣaṇaiḥ |
saṃpannāstaptasikatāḥ śūnyā me marubhūmayaḥ || 60 ||
[Analyze grammar]

jalakallolakahlārakamalotkarakomalāḥ |
sarasyaḥ sārasārāvasarasā mama nīrasāḥ || 61 ||
[Analyze grammar]

ahaṃ puṣkaramandārakumudotkaramālitā |
bhṛśaṃ dāhamavāpnomi kaṇṭakeṣviva dolitā || 62 ||
[Analyze grammar]

kumudotpalakahlārakadalītalpapālayaḥ |
madaṅgasaṅgamādgrīṣmamarmarā yāti bhasmatām || 63 ||
[Analyze grammar]

yatkāntamucitaṃ svādu vicitraṃ cittahāri ca |
tadālokya bhavāmyantarbāṣpapūrṇāyatekṣaṇā || 64 ||
[Analyze grammar]

vyasanānalasaṃtaptāḥ patanto bāṣpabindavaḥ |
chamacchamiti majjanti kamalotpalapaṅktiṣu || 65 ||
[Analyze grammar]

kadalīkandalīskandhadolāndolanalīlayā |
lālitodyānakhaṇḍeṣu mukhamācchādya rodimi || 66 ||
[Analyze grammar]

tuṣāranikarākīrṇaṃ kadalīdalamaṇḍapam |
paśyāmyūṣmāṇamujjhantaṃ khadirāṅgārabhīṣaṇam || 67 ||
[Analyze grammar]

nalinīnāladolāsu sārasīṃ sārasāśritām |
dīnānanā vilokyāntarnindāmi nijayauvanam || 68 ||
[Analyze grammar]

ramye rodimi madhyasthe padārthe yāmi saumyatām |
hṛṣyāmyaśobhane dīnā na jāne kimahaṃ sthitā || 69 ||
[Analyze grammar]

dṛṣṭāni kundamandārakumudāni himāni ca |
mayā kāmāgnidagdhānāṃ bhasmānīva diśaṃ prati || 70 ||
[Analyze grammar]

ānīlapallavamṛṇālalatotpalānāṃ kahlārakundakadalīdalamālatīnām |
śayyā mamāṅgacalanena viśoṣayantyā vyarthaṃ gatāni navayauvanavāsarāṇi || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: