Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVIII

śrīvasiṣṭha uvāca |
citpaśyati jaganmithyā svavedanavibodhitā |
vyomni māyāñjanāsiktā dṛgivācalatāntaram || 1 ||
[Analyze grammar]

brahmasargaścittasargo dvāvetau sadṛśau matau |
paramārthasvarūpatvādakṣubdhatvātsadaiva ca || 2 ||
[Analyze grammar]

jñānarūpatayābāhyaṃ bāhyaṃ cānubhavāttathā |
satyarūpamataḥ satyāṃ viddhi bāhyārtharūpatām || 3 ||
[Analyze grammar]

bāhyārthavādavijñānavādayoraikyameva naḥ |
vedanātmaikarūpatvātsarvadā sadasaṃsthiteḥ || 4 ||
[Analyze grammar]

akṣubdhakhānilālokajalabhūśāntiśālinī |
tatā śūnyā mahārambhā brahmasattaiva sarvataḥ || 5 ||
[Analyze grammar]

tasmai sarvaṃ tataḥ sarvaṃ tatsarvaṃ sarvataśca tat |
tacca sarvamayaṃ nityaṃ tasmai sarvātmane namaḥ || 6 ||
[Analyze grammar]

cinmayatvādyadā cetyameti draṣṭṛcitaikatām |
tadā dṛśyāṅgayaivaitaccetyate nānyathā citā || 7 ||
[Analyze grammar]

yadā cinmātrameveyaṃ draṣṭṛdarśanadṛśyadṛk |
tadānubhavanaṃ tatra sarvasya phalitaṃ sthitam || 8 ||
[Analyze grammar]

draṣṭṛdṛśye na yadyekamabhaviṣyaccidātmake |
taddṛśyāsvādamajñaḥ syānnā dṛṣṭvekṣumivopalaḥ || 9 ||
[Analyze grammar]

cinmayatvāccitau cetyaṃ jalamapsviva majjati |
tenānubhūtirbhavati nānyathā kāṣṭhayoriva || 10 ||
[Analyze grammar]

sajātīyaikatābhāvādyadvatkāṣṭha na cetate |
dāru tadvadapi draṣṭā dṛśyaṃ nājñāsyadājaḍam || 11 ||
[Analyze grammar]

yādṛksattāni kāṣṭhāni tādṛgrūpaṃ tvacetanam |
jānanti netarattasmāddṛśyaṃ ciddṛśyacetanam || 12 ||
[Analyze grammar]

mahācidātmanaivāsti jalāniladharāśmatam |
naiteṣu spandabuddhyādi prāṇajīvādyabhāvataḥ || 13 ||
[Analyze grammar]

prāṇabuddhyādayaḥ sattāṃ bhāvanāvaśato gatāḥ |
bhāvanā ciccamatkāraḥ sa yathecchamudeti ca || 14 ||
[Analyze grammar]

jagattayā śāntatayā brahmasattāvatiṣṭhate |
puṃstayā gata evātmā retovaṭakabījayoḥ || 15 ||
[Analyze grammar]

sarvāgrāṇumaye bīje yo'smādagragato'ṇukaḥ |
sa sa tattadbhavatyagraṃ bījaṃ ca svātmani sthitaḥ || 16 ||
[Analyze grammar]

brahma sarvaparāṇvātmā yo yasmādarthato'ṇukaḥ |
sa sa tattadbhavedvastu vastubrahmaiva tiṣṭhati || 17 ||
[Analyze grammar]

dravyameva yathā dravyaṃ tiryagūrdhvamadhastathā |
sarvameva tathā brahma yena tena yathā tathā || 18 ||
[Analyze grammar]

hematvameva nānyatvaṃ hemarūpaśate yathā |
śāntatvameva śāntasya sargāhaṃtvagaṇe tathā || 19 ||
[Analyze grammar]

pārśvasthasvapnameghaughā yathā tava na kāścana |
sargapralayasaṃrambhāstathā khātmāna eva me || 20 ||
[Analyze grammar]

paṅkatā kalpitā vyomno yā putrakapatākinī |
sā yathā śāntatāmātraṃ khamevedaṃ tathā jagat || 21 ||
[Analyze grammar]

saṃkalpabhrama evāntaḥ puṣpībhūya jagatsthitam |
jalāvanitalaklinnabījaṃ kalpa iva drumaḥ || 22 ||
[Analyze grammar]

anahaṃtātmano jñasya sata ekatvamāsataḥ |
jarattṛṇalavāyante nanu nāmā'ṇimādayaḥ || 23 ||
[Analyze grammar]

trailokye tanna paśyāmi sadevāsuramānuṣam |
ekaromāṃśaviśvasya yallobhāya mahātmanaḥ || 24 ||
[Analyze grammar]

yathā tathā sthitasyāpi yatra tatra gatasya ca |
dvaitasaṃkalpasaṃdohā na santyadhigatātmanaḥ || 25 ||
[Analyze grammar]

viśvameva nabho yasya śūnyaṃ sarvaṃ mahātmanaḥ |
kutaḥ kasya kathaṃ tasya bhavatvicchā nirātmanaḥ || 26 ||
[Analyze grammar]

śāntāśeṣaviśeṣasya nireṣaṇaviśeṣataḥ |
sattāmasattāṃ sadṛśau ka ākalayituṃ kṣamaḥ || 27 ||
[Analyze grammar]

mārairna kiṃcinmriyate jīvaiḥ kiṃcinna jīvati |
śuddhasaṃvinmayasyāsya samālokasya khasya ca || 28 ||
[Analyze grammar]

mithyā lokasya kacato bhrāntyā maraṇajanmanī |
asatyapi bhrāntibhāji mṛgatṛṣṇānadītaṭe || 29 ||
[Analyze grammar]

samyakparīkṣitaṃ yāvanna bhrāntirna parīkṣakāḥ |
na nāma janmamaraṇe kevalaṃ śāntamavyayam || 30 ||
[Analyze grammar]

dṛśyādyo viratiṃ yāta ātmārāmaḥ śamaṃ gataḥ |
sa sannevāsadābhāsaḥ paritīrṇabhavārṇavaḥ || 31 ||
[Analyze grammar]

dīpanirvāṇanirvāṇamastaṃgatamanogatim |
ātmanyeva śamaṃ yātaṃ santamevāmalaṃ viduḥ || 32 ||
[Analyze grammar]

ābuddhyādi jagaddṛśyaṃ yasmai na svadate svataḥ |
ākāśasyeva śāntasya tamāhurmuktamuttamāḥ || 33 ||
[Analyze grammar]

ahamastyavicāreṇa vicāreṇāhamasti no |
abhāvādahamarthasya kva jagatkva ca saṃsṛtiḥ || 34 ||
[Analyze grammar]

saṃvitsaṃvedanādeva buddhyādyākāravatsthitam |
rūpālokamanorūpaṃ jagadvetti cidambaram || 35 ||
[Analyze grammar]

sarvārthariktamanasaḥ sataḥ sarvātmanastava |
sarvathā sarvadā sarvaṃ sarvamācaraṇaṃ śivam || 36 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yattapasyasi haṃsyeṣi tatsarvaṃ śivamavyayam || 37 ||
[Analyze grammar]

yadahaṃ yattvamāśā yadyatkriyākālakhādayaḥ |
yallokālokagirayastaccidvyoma śivaṃ tatam || 38 ||
[Analyze grammar]

yadrūpālokamananaṃ yatkālatritayaṃ jagat |
yajjarāmaraṇārtyādi tanmahācinnabhaḥ śivam || 39 ||
[Analyze grammar]

niścikitso nirābhāso niriccho nirmanā muniḥ |
bhūtvā nirātmā nirvāṇastiṣṭha saṃtiṣṭhase yathā || 40 ||
[Analyze grammar]

gatecchamananaṃ śāntamanantasthamabhāvanam |
vyavahāro'stu te mā vā spandāspandairyathānilaḥ || 41 ||
[Analyze grammar]

nirvāsanā niṣkalanā śāntā puruṣatāstu te |
śāstreṇa yantravāhena vāhyā dārumayī yathā || 42 ||
[Analyze grammar]

bhūtālokastu mā''sneho mā vā'snehaśca bāhyagaḥ |
anirdeśadharālokaścitradīpavadāsyatām || 43 ||
[Analyze grammar]

nirvāsanasya virasasya nireṣaṇasya śāstrādṛte ka iva tattvavinodahetuḥ |
śāstrārthasajjanamato'pyamalasya tasya saṃvedaneṣvanabhisaṃdhimataḥ svarūpam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: