Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVIII

śrīvasiṣṭha uvāca |
tāṃ māyāṃ śamamānīya cūḍālā samacintayat |
diṣṭayā bhogecchayā nāyaṃ hriyate vasudhādhipaḥ || 1 ||
[Analyze grammar]

śāntaḥ samasamābhoga evaṃ śakrasamāgame |
asaṃrambhamahelaṃ ca kṛtavānvyāvahārikam || 2 ||
[Analyze grammar]

bhūya eva prapañcena vimṛśāmyeva sādaram |
rāgadveṣapradhānena kenacidbuddhihāriṇā || 3 ||
[Analyze grammar]

iti saṃcintya sā rātrāvindāvabhyudite vane |
gṛhītamaṅganārūpaṃ kāntā madanikā satī || 4 ||
[Analyze grammar]

vāte vahati phullāḍhye madhurāmodamāṃsale |
saṃdhyājapyapare nadyāstīrasaṃsthe śikhidhvaje || 5 ||
[Analyze grammar]

saṃtānakalatāgehaṃ nīrandhraiḥ puṣpagucchakaiḥ |
śuddhāntaṃ vanadevīnāṃ praviveśa madānvitā || 5 ||
[Analyze grammar]

tatra saṃkalpite puṣpaśayane mālyamālitā |
kaṇṭhe saṃkalpitaṃ kāntaṃ khiṅgamādāya saṃsthitā || 7 ||
[Analyze grammar]

āgatyānviṣya kuñjātsa pradadarśa śikhidhvajaḥ |
latāgehe madanikāṃ kaṇṭhe khiṅgaṃ manoharam || 8 ||
[Analyze grammar]

kuntalāvalitaskandhaṃ samālabdhaṃ ca candanaiḥ |
śayanāvṛtinikṣepaparyākulitaśekharam || 9 ||
[Analyze grammar]

hemābhe dviguṇākārabālābāhūpadhānake |
saṃsaktaśravaṇāpāṅgakapolatalakuntalam || 10 ||
[Analyze grammar]

mithunaṃ taddadarśātha mithaḥ prahasitānanam |
anyonyavadanāsaktaṃ channaṃ kalpalatāṃśukaiḥ || 11 ||
[Analyze grammar]

ālolamālyaśayanaṃ madanāturamākulam |
aṅgalagnacchalenātmarāgamanyonyamarpayat || 12 ||
[Analyze grammar]

abhyunmukhaṃ samānandamuddāmamadamantharam |
parasparāhataṃ puṣpairvakṣobhyāṃ pīḍitastanam || 13 ||
[Analyze grammar]

tadālokyāvikāreṇa cetasālaṃ tutoṣa saḥ |
aho sukhaṃ sthitau khiṅgāvityāha sa śikhidhvajaḥ || 14 ||
[Analyze grammar]

tiṣṭhatāṅga yathākāmaṃ sukhaṃ khiṅgau yathāsthitam |
vighnaṃ mākaravaṃ bhītāvityuktvā nirjagāma saḥ || 15 ||
[Analyze grammar]

tato muhūrtamātreṇa prapañcaṃ tamupekṣya sā |
niryayau darśayantī svaṃ ratiphullākulaṃ vapuḥ || 16 ||
[Analyze grammar]

upaviṣṭaṃ dadarśainaṃ nṛpaṃ hemaśilātale |
samādhisaṃsthamekānte manāgvikasitekṣaṇam || 17 ||
[Analyze grammar]

taṃ pradeśamupāgamya lajjāvanamitānanā |
tūṣṇīmāsītkṣaṇaṃ khinnā mlānā madanikāṅganā || 18 ||
[Analyze grammar]

kṣaṇācchikhidhvajo dhyānādviratastāmuvāca ha |
atyantamadhuraṃ vākyamidamakṣubdhayā dhiyā || 19 ||
[Analyze grammar]

tanvi kiṃ śīghrameva tvaṃ vighnitānandamāgatā |
ānandāyaiva bhūtāni yatante yāni kānicit || 20 ||
[Analyze grammar]

bhūyastoṣaya taṃ gaccha kāntaṃ praṇayavṛttibhiḥ |
parasparepsitasneho durlabho hi jagattraye || 21 ||
[Analyze grammar]

ahametena cārthena nodvegaṃ yāmi mānini |
yadyadiṣṭatamaṃ loke tattadeva vijānatā || 22 ||
[Analyze grammar]

ahaṃ kumbhaśca tanvaṅgi vītarāgāvihetarā |
durvāsaḥśāpajā bālā tvaṃ yadicchasi tatkuru || 23 ||
[Analyze grammar]

madanikovāca |
evameṣa mahābhāga strīsvabhāvo hi cañcalaḥ |
kāmo hyaṣṭaguṇaḥ strīṇāṃ na kopaṃ kartumarhasi || 24 ||
[Analyze grammar]

abalāhamanenāsmi rātrau gahanakānane |
tvayi saṃdhyājapapare kiṃ karomi varākikā || 25 ||
[Analyze grammar]

abalā vā kumārī vā jāraṃ na ratirodhanam |
karoti parikhiṅgena nāṅge sve viniveśitam || 26 ||
[Analyze grammar]

striyaḥ sundaratāṃ yātāḥ purapuṃsāmasaṅgame |
manyurniṣedha ākrandaḥ satītvaṃ kiṃ kariṣyati || 27 ||
[Analyze grammar]

abalā strī tathā bālā mūḍhāhamaparādhinī |
kṣantumarhasi nātha tvaṃ kṣamāvanto hi sādhavaḥ || 28 ||
[Analyze grammar]

śikhidhvaja uvāca |
manyurmama na bāle'ntarvidyate kha iva drumaḥ |
kevalaṃ sādhunindyatvānnecchāmi tvāmahaṃ vadhūm || 29 ||
[Analyze grammar]

suhṛttvena vanānteṣu pūrvavatsukhamaṅgane |
vītarāgatayā nityaṃ samameva ramāvahe || 30 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ samatayā tatra sthite tasmiñchikhidhvaje |
cūḍālā cintayāmāsa tatsattvenoditāśayā || 31 ||
[Analyze grammar]

aho vata paraṃ sāmyaṃ bhagavānayamāgataḥ |
vītarāgatayā'krodho jīvanmukto'vatiṣṭhate || 32 ||
[Analyze grammar]

nainaṃ haranti te bhogā na mahatyo'pi siddhayaḥ |
na sukhāni na duḥkhāni nāpado na ca saṃpadaḥ || 33 ||
[Analyze grammar]

cintitāḥ sakalā ekaṃ prayāntyenamaninditāḥ |
manye maharddhayaḥ kāntā nārāyaṇamivāparam || 34 ||
[Analyze grammar]

ātmavṛttāntamakhilaṃ tamenaṃ smārayāmyaham |
kumbharūpamidaṃ tyaktvā cūḍālaiva bhavāmyaham || 35 ||
[Analyze grammar]

iti saṃcintya cūḍālā cūḍālāvapurakṣatā |
darśayāmāsa tatrāśu tyaktvā madanikāvapuḥ || 33 ||
[Analyze grammar]

tasmānmadanikādehāccūḍālā nirgateva sā |
babhāvasya puro yuktā nirgateva samudgakāt || 37 ||
[Analyze grammar]

tāṃ dadarśānavadyāṅgīṃ punaḥ praṇayapeśalām |
kāntāṃ madanikāmeva cūḍālāṃ dayitāṃ sthitām || 38 ||
[Analyze grammar]

samuditāmiva mādhavapadminīmupagatāmiva bhūmitalācchriyam |
prakaṭitāmiva ratnasamudgakātparidadarśa nijāṃ dayitāṃ nṛpaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: