Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIX

śikhidhvaja uvāca |
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmahāmune |
sthito'smi gatasaṃdeho viśrāntamatirātmavān || 1 ||
[Analyze grammar]

jñātajñeyo mahāmaunī tīrṇamāyāmahārṇavaḥ |
śānto'hamanahaṃrūpo jñaḥ sthito'smi nirāmayaḥ || 2 ||
[Analyze grammar]

aho nu suciraṃ kālaṃ prabhrānto'haṃ bhavāmbudhau |
sthānamakṣayamakṣubdhamadhunā prāptavānaham || 3 ||
[Analyze grammar]

evaṃ sthite mune nāsti sāhaṃtādijagattrayam |
mūrkhabuddhamidaṃ bhāti yattadbrahmeti vedmyaham || 4 ||
[Analyze grammar]

kumbha uvāca |
jagadeva na yatrāste tatrāhaṃtvaṃvibhāsanam |
itthamambarasaṃsāraḥ kva kutaḥ kīdṛśaḥ katham || 5 ||
[Analyze grammar]

yathāsthitavyavahṛtirmaunī śāntamanā muniḥ |
saumyārṇavodarāvartaparispandavadāsva bho || 6 ||
[Analyze grammar]

brahmarūpamidaṃ śāntamitthamasti yathāsthitam |
ahaṃ jagadidaṃ ceti śabdārthātma nabhomayam || 7 ||
[Analyze grammar]

idamādyantarahitaṃ sarvaṃ saṃsāranāmakam |
ciccamatkṛtināmātma nabhaḥ kacakacāyate || 8 ||
[Analyze grammar]

saṃniveśadṛśaḥ śāntau tadasti kanakaṃ yathā |
jagadādyarthasaṃśāntau brahmedaṃ vidyate tathā || 9 ||
[Analyze grammar]

yathā svayaṃbhūḥ saṃkalpaḥ svayaṃ nāma tathaiva hi |
etau svavedanāyattau bandhamokṣau vyavasthitau || 10 ||
[Analyze grammar]

ahamityeva saṃkalpo bandhāyātivināśine |
nāhamityeva saṃkalpo mokṣāya vimalātmane || 11 ||
[Analyze grammar]

yadbandhamokṣasaṃkalpaśabdārthānāṃ sadā satām |
svarūpavedanaṃ tatsatkevalatvaṃ ca kathyate || 12 ||
[Analyze grammar]

anahaṃvedanaṃ siddhirahaṃvedanamāpadaḥ |
so'hamevānahamiti śuddhabodho bhavātmavān || 13 ||
[Analyze grammar]

asaṃkalpanamātreṇa samyagjñānodayātmanā |
saṃkalpaḥ kṣīyate siddhyai svayamevāsadātmakaḥ || 14 ||
[Analyze grammar]

apratarkye svarūpe hi nāsti kāraṇatā śive |
kāraṇābhāvataḥ kāryapadārtho'pi na vidyate || 15 ||
[Analyze grammar]

padārthābhāvasaṃsiddhau vedanaṃ nopapadyate |
kāraṇābhāvato nityamahaṃbhāvasya nodayaḥ || 16 ||
[Analyze grammar]

ahaṃbhāvānudayataḥ saṃsāraḥ kasya kīdṛśaḥ |
saṃsārābhāvataḥ sarvaṃ paramevāvaśiṣyate || 17 ||
[Analyze grammar]

yadidaṃ bhāsate tatsatparamevātmani sthitam |
paraṃ pare parāpūrṇaṃ samameva vijṛmbhate || 18 ||
[Analyze grammar]

tena nistimitaṃ sarvaṃ śilākīrṇamivācalam |
viddhi raśmimayākāramiva brahma jagatsthitam || 19 ||
[Analyze grammar]

puraḥ saṃkalpake naṣṭe saṃkalpanagarasya yat |
rūpaṃ tadviddhi jagataḥ khādacchaṃ sadasanmayam || 20 ||
[Analyze grammar]

chāyāpuruṣavatspandi śāntaṃ nirmananaṃ jagat |
jagacchabdārtharahitaṃ yaḥ paśyati sa paśyati || 21 ||
[Analyze grammar]

rūpālokamanaskārā nīrasāgamabhāvanā |
samyagjñānāvabodhasya nirvāṇaṃ vai vidurbudhāḥ || 22 ||
[Analyze grammar]

yathāsti vāto niḥspando yathāsti khagatopi vā |
yathā hemāsaṃniveśamasti brahma jagattathā || 23 ||
[Analyze grammar]

nīrasā asadābhāsā jagatpratyayakāriṇaḥ |
rūpālokamanaskārāḥ santīme brahmarūpiṇaḥ || 24 ||
[Analyze grammar]

ūrmiśabdārtharahitaṃ yādṛgambu bahūnyapi |
sargaśabdārtharahitaṃ tādṛgbrahma nisargavat || 25 ||
[Analyze grammar]

sarga eva paraṃ brahma paraṃ brahmaiva sargadṛk |
sargaśabdārtharahito vākyārthastveṣa śāśvataḥ || 26 ||
[Analyze grammar]

brahmaśabdārthasaṃpattau sargaśabdārthadhīḥ kṛtā |
sargaśabdārthasaṃsiddhau brahmaśabdārthadhīḥ kṛtā || 27 ||
[Analyze grammar]

samastaśabdaśabdārthabhāvanābhāvanodayam |
śuddhaṃ tiṣṭhati cidvyoma brahmaśabdena kathyate || 28 ||
[Analyze grammar]

samyagdarśanasaṃsiddhāvubhayorapyavedane |
yacchiṣṭamajaraṃ śāntaṃ tato vāgvinivartate || 29 ||
[Analyze grammar]

saṃśāntasarvātmakavedanaughamastīdamekātmakasvasvarūpam |
yathāsthitaṃ sarvajagatsvarūpaṃ pāṣāṇarūpaṃ ca paraṃ jñarūpam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: